समाचारं
समाचारं
Home> उद्योगसमाचारः> वायुपरिवहनं मालवाहनं च नवयुगे रसदक्षेत्रे वर्धमानशक्तिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वायुमार्गेण मालवाहनस्य लाभाः स्पष्टाः सन्ति । अस्य उच्चगतिः मालवाहनस्य समयं बहु लघुं कर्तुं शक्नोति तथा च अत्यन्तं उच्चसमयानुकूलतायाः आवश्यकतायुक्तानां केषाञ्चन वस्तूनाम् परिवहनस्य आवश्यकतां पूरयितुं शक्नोति, यथा ताजाः उत्पादाः, उच्चमूल्याः इलेक्ट्रॉनिक-उत्पादाः इत्यादयः पारम्परिकपरिवहनपद्धतीनां तुलने विमानयानेन पारगमनकाले मालस्य जोखिमाः हानिः च न्यूनीकरोति तथा च मालस्य गुणवत्तां अखण्डतां च सुनिश्चितं भवति
आर्थिकदृष्ट्या विमानपरिवहनमालस्य क्षेत्रीयअर्थव्यवस्थायाः विकासः प्रबलतया प्रवर्धितः अस्ति । अन्तर्राष्ट्रीयव्यापारस्य विकासं प्रवर्धयति, देशानाम् आर्थिकसम्बन्धं च निकटतरं आनयति । स्वस्य श्रेष्ठविमाननकेन्द्रस्थितेः उपरि अवलम्ब्य केचन क्षेत्राणि बहूनां रसदकम्पनीनां, तत्सम्बद्धानां उद्योगानां च एकत्रीकरणाय आकर्षितवन्तः, येन औद्योगिकसमूहप्रभावः निर्मितः, स्थानीयरोजगारः आर्थिकसमृद्धिः च चालितः
तस्मिन् एव काले विमानपरिवहनमालवाहनेन प्रौद्योगिकी-नवीनीकरणस्य अधिकानि आवश्यकतानि अपि अग्रे स्थापयन्ति । परिवहनदक्षतां सुरक्षां च सुधारयितुम् विमानसेवाः रसदकम्पनयः च विमाननिर्माणे, मालप्रबन्धनप्रणालीषु, शीतशृङ्खलाप्रौद्योगिक्याः इत्यादिषु अनुसन्धानविकासयोः निवेशं निरन्तरं वर्धयन्ति वायुमालस्य क्षेत्रे अन्तर्जालस्य, बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां उन्नतसूचनाप्रौद्योगिकीनां प्रयोगेन वास्तविकसमये अनुसरणं मालस्य बुद्धिमान् प्रेषणं च सक्षमं जातम्, येन सेवायाः गुणवत्तायां ग्राहकसन्तुष्टौ च अधिकं सुधारः अभवत्
परन्तु विमानमार्गेण मालवाहनस्य अपि केचन आव्हानाः सन्ति । उच्चव्ययः अस्य विकासं सीमितं कुर्वन् महत्त्वपूर्णः कारकः अस्ति । विमानक्रयणस्य, अनुरक्षणस्य च व्ययः, ईंधनस्य व्ययः, विमानस्थानकस्य उपयोगशुल्कम् इत्यादीनि सर्वाणि विमानमालस्य मूल्यं तुल्यकालिकरूपेण अधिकं कुर्वन्ति । तदतिरिक्तं सीमितपरिवहनक्षमतायाः कारणात् परिवहनस्य शिखरकाले मालस्य पश्चात्तापः भवितुम् अर्हति, येन परिवहनस्य समयसापेक्षता प्रभाविता भवति ।
एतासां आव्हानानां निवारणाय उद्योगपक्षाः सक्रियरूपेण समाधानं अन्विष्यन्ति। एकतः वयं मार्गजालस्य अनुकूलनं कृत्वा विमानस्य उपयोगे सुधारं कृत्वा परिचालनव्ययस्य न्यूनीकरणं कुर्मः अन्यतरे परिवहनविधिभिः सह सहकार्यं सुदृढं कुर्मः तथा च विविधपरिवहनविधिनां लाभं पूर्णं क्रीडां दातुं बहुविधपरिवहनव्यवस्थां निर्मामः तथा च ग्राहकानाम् आवश्यकतानां पूर्तये।
भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यमाङ्गस्य निरन्तरवृद्ध्या च विमानयानस्य मालवाहनस्य च व्यापकविकासक्षेत्रस्य आरम्भः भविष्यति इति अपेक्षा अस्ति अस्माकं विश्वासस्य कारणं वर्तते यत् एतत् वैश्विक-अर्थव्यवस्थायाः विकासे निरन्तरं प्रबलं गतिं प्रविशति |