समाचारं
समाचारं
Home> उद्योग समाचार> पेट्रोलियम भर्ती तथा परिवहन तथा रसद के बीच तालमेल
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
महत्त्वपूर्ण ऊर्जासंसाधनत्वेन तैलस्य निष्कर्षणं, परिवहनं, विक्रयणं च कुशलरसदसमर्थनात् अविभाज्यम् अस्ति । परिवहनरसदक्षेत्रे वायुमालवाहनं, तस्य द्रुतगतिना, कुशलतया च लक्षणैः सह, पेट्रोलियम-उद्योगशृङ्खलायाः सुचारु-सञ्चालनं सुनिश्चित्य प्रमुखा भूमिकां निर्वहति यथा, वायुमालस्य पेट्रोलियमसाधनानाम् आपत्कालीननियोजने, उच्चमूल्यानां पेट्रोलियमपदार्थानाम् द्रुतपरिवहनस्य च अपूरणीयलाभाः दर्शिताः सन्ति
अपरपक्षे तैल-उद्योगस्य विकासेन वायुमालस्य अवसराः अपि प्राप्यन्ते । यथा यथा तैल-उद्योगस्य विस्तारः भवति तथा तथा वायुमालस्य माङ्गलिका अपि वर्धते । नूतनानां तैल-अन्वेषण-परियोजनानां कृते प्रायः उन्नत-उपकरणानाम्, तकनीकी-समर्थनस्य च बृहत् परिमाणं आवश्यकं भवति, एतेषां सामग्रीनां द्रुत-परिवहनं च वायु-मालस्य कुशल-सेवायां निर्भरं भवति तस्मिन् एव काले पेट्रोकेमिकल-उत्पादानाम् निर्याताय समयसापेक्षतायाः उच्चगुणवत्तायाश्च विपण्य-आवश्यकतानां पूर्तये वायुमालस्य अपि आवश्यकता भवति ।
न केवलं, पेट्रोलियम-उद्योगे भर्ती-क्रियाकलापाः परिवहन-रसद-क्षेत्रे प्रतिभा-माङ्ग-प्रवृत्तिम् अपि प्रतिबिम्बयितुं शक्नुवन्ति । उत्तर-चीन-तैलक्षेत्र-कम्पनीयां भर्ती-पदेषु रसद-प्रबन्धनम्, परिवहन-नियोजनम् इत्यादिभिः सह सम्बद्धाः पदाः सन्ति । एतेन ज्ञायते यत् उद्योगसमायोजनस्य सन्दर्भे क्षेत्रान्तरज्ञानं कौशलं च युक्ताः प्रतिभाः अधिकं लोकप्रियाः भविष्यन्ति।
संक्षेपेण, पेट्रोलियम-उद्योगः परिवहन-रसद-क्षेत्राणि च परस्परनिर्भराः परस्परं च सुदृढाः सन्ति, आर्थिकविकासं सामाजिकप्रगतिं च संयुक्तरूपेण प्रवर्धयन्ति