सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> वायुपरिवहनं मालवाहनं च आर्थिकवैश्वीकरणस्य प्रवर्धनस्य प्रमुखबलम्

वायुपरिवहनं मालवाहनं च : आर्थिकवैश्वीकरणस्य प्रवर्धने एकं प्रमुखं बलम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विमानयानमालवाहनम् अत्यन्तं द्रुतं कार्यकुशलं च भवति । अन्येषां परिवहनविधानानां तुलने विमानाः अल्पतमसमये एव स्वगन्तव्यस्थानेषु मालस्य वितरणं कर्तुं शक्नुवन्ति, येन आपूर्तिशृङ्खलाचक्रं बहु लघु भवति । येषां वस्तूनाम् अत्यन्तं उच्चसमयानुकूलतायाः आवश्यकता वर्तते, यथा ताजाः खाद्याः, उच्चप्रौद्योगिकीयुक्ताः इलेक्ट्रॉनिक-उत्पादाः इत्यादयः, तेषां कृते विमानयानं निःसंदेहं प्रथमः विकल्पः भवति

भौगोलिकप्रतिबन्धान् अपि अतितर्तुं शक्नोति । समुद्रान् वा पर्वतान् वा पारं कृत्वा विमानाः शीघ्रमेव असुविधाजनकपरिवहनयुक्तेषु क्षेत्रेषु गन्तुं शक्नुवन्ति, येन विपण्यस्य व्याप्तिः विस्तारिता भवति, अन्तरक्षेत्रीय-आर्थिक-आदान-प्रदानं, सहकार्यं च प्रवर्तते

अन्तर्राष्ट्रीयव्यापारस्य विकासाय विमानयानमालवाहनस्य अपि महत् महत्त्वम् अस्ति । वैश्विक-आर्थिक-एकीकरणस्य त्वरणेन देशानां मध्ये व्यापार-आदान-प्रदानं अधिकाधिकं जातम् । एकः कुशलः विमानयानव्यवस्था मालवाहनव्यवस्था च समये मालस्य आपूर्तिं सुनिश्चितं कर्तुं शक्नोति, उपभोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तये, अन्तर्राष्ट्रीयव्यापारस्य समृद्धिं च अधिकं प्रवर्धयितुं शक्नोति

तदतिरिक्तं विमानयानस्य मालवाहनस्य च विकासेन तत्सम्बद्धानां उद्योगानां उदयः अपि अभवत् । यथा, विमाननरसदपार्कस्य निर्माणं मालवाहकपैकेजिंग् तथा गोदामप्रौद्योगिक्याः नवीनताभिः आर्थिकवृद्धेः नूतनाः अवसराः सृज्यन्ते

परन्तु विमानमार्गेण मालवाहनस्य अपि केचन आव्हानाः सन्ति । उच्चयानव्ययः तेषु अन्यतमः अस्ति । अन्येषां परिवहनविधानानां तुलने विमानयानस्य व्ययः प्रायः अधिकः भवति, येन तस्य अनुप्रयोगव्याप्तिः किञ्चित्पर्यन्तं सीमितं भवति । तदतिरिक्तं विमानयानस्य क्षमता सीमितं भवति, चरमकालेषु मालस्य पश्चात्तापः अपि भवितुम् अर्हति ।

एतासां आव्हानानां निवारणाय विमानपरिवहन-उद्योगः निरन्तरं नवीनतां, सुधारं च कुर्वन् अस्ति । वयं मार्गजालस्य अनुकूलनं, विमानभारस्य दरं वर्धयित्वा, बहुविधपरिवहनस्य विकासं च कृत्वा व्ययस्य न्यूनीकरणाय परिवहनदक्षतां च सुधारयितुम् प्रयत्नशीलाः स्मः।

तत्सह, सर्वकारः, सम्बन्धितविभागाः च नीतिसमर्थनं, पर्यवेक्षणं च सुदृढं कुर्वन्ति । विमानपरिवहनकम्पनीनां निवेशवर्धनार्थं सेवागुणवत्तासुधारार्थं च प्राधान्यनीतीनां श्रृङ्खला प्रवर्तिता अस्ति । परिवहनसुरक्षां विपण्यव्यवस्था च सुनिश्चित्य विमानपरिवहनविपण्यस्य पर्यवेक्षणं सुदृढं कुर्वन्तु।

भविष्यं दृष्ट्वा प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यमाङ्गस्य निरन्तरवृद्ध्या च विमानपरिवहनं मालवाहनं च व्यापकविकासक्षेत्रस्य आरम्भं करिष्यति इति अपेक्षा अस्ति नूतनविमानानाम् अनुसन्धानं विकासं च परिवहनक्षमतायां ईंधनदक्षतायां च अधिकं सुधारं करिष्यति, बुद्धिमान् रसदव्यवस्थानां प्रयोगेन मालवाहनस्य सटीकतायां समयसापेक्षतायां च सुधारः भविष्यति वैश्विक आर्थिकविकासे विमानपरिवहनमालस्य अधिका महत्त्वपूर्णा भूमिका भविष्यति इति अस्माकं विश्वासस्य कारणम् अस्ति।