सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> किङ्ग्डाओ वित्तीयमण्डलस्य उदयस्य विशेषपरिवहनक्षेत्रस्य च सम्भाव्यसम्बन्धः

किङ्ग्डाओ-नगरस्य वित्तीयमण्डलस्य उदयस्य विशेषपरिवहनक्षेत्रस्य च सम्भाव्यसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रसद-परिवहन-उद्योगं उदाहरणरूपेण गृहीत्वा यद्यपि वित्तीयमण्डलेन सह प्रत्यक्षसम्बन्धः उपरिष्टात् स्पष्टः नास्ति तथापि गहनविश्लेषणेन सूक्ष्मसम्बन्धः प्रकाशितः भविष्यति आर्थिकक्रियाकलापयोः रसदः परिवहनं च अनिवार्यः कडिः अस्ति, येन मालस्य संसाधनस्य च कुशलप्रवाहः सुनिश्चितः भवति । अनेकयानव्यवस्थासु द्रुतगतिकुशललक्षणस्य कारणेन आधुनिकरसदव्यवस्थायां विमानयानस्य महत्त्वपूर्णं स्थानं वर्तते

केषाञ्चन उच्चमूल्यानां, कालसंवेदनशीलानाम् वस्तूनाम् कृते वायुमालवाहनम् एव परिवहनस्य प्राधान्यं भवति । यथा - सटीकयन्त्राणि, ताजानि उत्पादनानि, उच्चस्तरीयाः इलेक्ट्रॉनिक-उत्पादाः च । एतेषां वस्तूनाम् परिवहनमागधा प्रायः आर्थिकविकासेन सह निकटतया सम्बद्धा भवति । यथा यथा अर्थव्यवस्था वर्धते तथा तथा एतादृशानां मालवस्तूनाम् आग्रहः निरन्तरं वर्धते, अतः विमानपरिवहनमालउद्योगस्य विकासः प्रवर्धते ।

किङ्ग्डाओ जिन्जिआलिंग् वित्तीयमण्डलस्य निर्माणेन तत्र निवसितुं बहुसंख्याकाः वित्तीयसंस्थाः उद्यमाः च आकर्षिताः सन्ति । एतेषां उद्यमानाम् व्यावसायिकक्रियाकलापेषु आन्तरिकविदेशव्यापारः निवेशश्च भवति, येन अनिवार्यतया बहूनां रसदस्य परिवहनस्य च आवश्यकताः उत्पद्यन्ते किञ्चित्पर्यन्तं एतेन विमानयानमालवाहनस्य व्यापकं विपण्यस्थानं प्राप्यते ।

तस्मिन् एव काले वित्तीयमण्डलस्य विकासेन विमानयानस्य मालवाहनकम्पनीनां च अधिकं वित्तीयसमर्थनं सेवा च प्रदातुं शक्यते । यथा, विमानपरिवहनकम्पनीभ्यः विमानक्रयणे, मालवाहनसुविधानिर्माणे च महतीं पूंजीनिवेशस्य आवश्यकता भवति । वित्तीयजिल्हे वित्तीयसंस्थाः उद्यमानाम् परिचालनव्ययस्य जोखिमस्य च न्यूनीकरणाय प्रतिस्पर्धायां सुधारं कर्तुं च सहायतार्थं वित्तपोषणं, बीमाम् अन्यसेवाः च प्रदातुं शक्नुवन्ति।

तदतिरिक्तं वित्तीयमण्डलस्य सूचनानिर्माणनिर्माणस्य विमानपरिवहनमालवाहनउद्योगे अपि सकारात्मकः प्रभावः भवितुम् अर्हति । अद्यतनस्य अङ्कीययुगे परिवहनदक्षतायाः उन्नयनार्थं रसदसूचनायाः समये सटीकं च संचरणं महत्त्वपूर्णम् अस्ति । वित्तीयमण्डलस्य सूचनाउद्योगस्य लाभाः विमानपरिवहनस्य मालवाहनस्य च उद्यमानाम् उन्नतसूचनाप्रौद्योगिकीसमर्थनं प्रदातुं शक्नुवन्ति, रसदसूचनायाः वास्तविकसमयस्य अनुसरणं प्रबन्धनं च साकारं कर्तुं शक्नुवन्ति, सेवागुणवत्तायां च अधिकं सुधारं कर्तुं शक्नुवन्ति।

परन्तु द्वयोः मध्ये प्रभावी समन्वितं विकासं प्राप्तुं अद्यापि केचन आव्हानाः सन्ति । यथा, समर्थनमूलसंरचनानां सुदृढीकरणस्य आवश्यकता वर्तते। हवाईमालपरिवहनार्थं कार्याणि सुनिश्चित्य कुशलविमानस्थानकसुविधाः, मालगोदामानि इत्यादीनां आधारभूतसंरचनानां आवश्यकता भवति । वर्तमान समये केषुचित् क्षेत्रेषु आधारभूतसंरचना वर्धमानमागधां पूरयितुं न शक्नोति, यत् किञ्चित्पर्यन्तं विमानपरिवहनमालस्य वित्तीयजिल्हेषु च समन्वितविकासं प्रतिबन्धयति

तदतिरिक्तं नीतिविनियमसुधारः अपि महत्त्वपूर्णः पक्षः अस्ति । द्वयोः समन्वितविकासस्य प्रवर्धनप्रक्रियायां सर्वेषां पक्षानाम् अधिकारान् दायित्वं च स्पष्टीकर्तुं, विपण्यव्यवस्थायाः मानकीकरणाय, समन्वितविकासाय च उत्तमं नीतिवातावरणं निर्मातुं प्रासंगिकनीतयः नियमाः च प्रवर्तयितुं आवश्यकाः सन्ति

सारांशतः, किङ्ग्डाओ जिन्जियालिंग् वित्तीयमण्डलस्य उदयस्य विमानपरिवहनस्य मालवाहनस्य च उद्योगस्य च मध्ये सम्भाव्यः सम्बन्धः, परस्परप्रवर्धनस्य सम्भावना च अस्ति आधारभूतसंरचनानिर्माणं सुदृढं कृत्वा, नीतयः विनियमाः च अन्ये च उपायाः सुदृढाः कृत्वा वयं द्वयोः समन्वितं विकासं उत्तमरीत्या प्राप्तुं शक्नुमः, आर्थिकसमृद्धौ अधिकं योगदानं दातुं च शक्नुमः |.