समाचारं
समाचारं
Home> उद्योग समाचार> हवाई मालवाहक पर्यटन उद्योगों के समन्वित विकास की सम्भावना
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं, कुशलं वायुमालं पर्यटनस्थलेषु मालस्य समृद्धं विविधं च आपूर्तिं प्रदाति । विशेषाहारः, स्मारिका वा उच्चस्तरीयविलासिनीवस्तूनि वा, पर्यटकानाम् शॉपिङ्ग-आवश्यकतानां पूर्तये पर्यटन-आकर्षणस्थानानां परितः भण्डारं शीघ्रं प्राप्तुं शक्नोति एतेन न केवलं पर्यटकानां उपभोगविकल्पाः वर्धन्ते, अपितु यात्रानुभवस्य सन्तुष्टिः अपि वर्धते ।
तत्सह पर्यटनसम्बद्धानां सुविधानां निर्माणे, परिपालने च विमानमालस्य अपि महत् महत्त्वम् अस्ति । यथा, पर्यटनसुविधानां अद्यतनीकरणं, सुधारणं च सुनिश्चित्य प्रायः बृहत्विनोदसुविधाः, होटेलसाधनम् इत्यादीनि विमानमालमार्गेण समये एव परिवहनस्य आवश्यकता भवति एतेन पर्यटकानां कृते अधिकं आरामदायकं, सुविधाजनकं च यात्रावातावरणं प्राप्यते ।
अपि च, हवाईमालः पर्यटनस्थलानां विशेषोत्पादानाम् प्रचारार्थं साहाय्यं करोति । केचन स्थानीयविशेषताः विमानमालमार्गेण विश्वे शीघ्रमेव विक्रेतुं शक्यन्ते, येन पर्यटनस्थलानां लोकप्रियता आकर्षणं च वर्धते । यथा - कस्मात्चित् स्थानात् विशेषफलं वायुमालद्वारा अन्यनगरेषु परिवहनं कर्तुं शक्यते यत् तेषां ताजगीं स्थापयितुं शक्यते, येन अधिकाः पर्यटकाः उत्पादनस्थानानां स्वादनार्थं आकर्षयन्ति
परन्तु पर्यटन-उद्योगेन सह समन्वितविकासप्रक्रियायां वायुमालस्य अपि केषाञ्चन आव्हानानां सम्मुखीभवति । तेषु एकं व्ययः अस्ति। विमानमालस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, येन यात्रावस्तूनाम् मूल्यं वर्धयितुं शक्यते तथा च मूल्यप्रतिस्पर्धा प्रभाविता भवितुम् अर्हति । तदतिरिक्तं वायुमालवाहनक्षमता सीमितं भवति, पर्यटन-उद्योगस्य आवश्यकतां पूरयितुं चरम-पर्यटन-ऋतौ विशेष-कालेषु वा न शक्नोति
एतासां आव्हानानां निवारणाय सर्वेषां पक्षेषु मिलित्वा कार्यं कर्तव्यम्। विमानसेवाः मालवाहनदक्षतासुधारार्थं मार्गानाम् उड्डयनव्यवस्थानां च अनुकूलनं कर्तुं शक्नुवन्ति
संक्षेपेण वायुमालवाहनस्य पर्यटन-उद्योगानाम् समन्वितविकासस्य महती सम्भावना वर्तते । उचितयोजनायाः प्रभावीसहकार्यस्य च माध्यमेन वयं द्वयोः पक्षयोः कृते परस्परं लाभं विजय-विजय-परिणामं च प्राप्तुं शक्नुमः तथा च आर्थिकवृद्धौ सामाजिकविकासे च अधिकं योगदानं दातुं शक्नुमः |.