सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनीयपर्यटनयात्रायाः मालवाहनस्य च सम्भाव्यसम्बन्धः

चीनीयपर्यटनयात्रायाः मालवाहनस्य च सम्भाव्यसम्बन्धाः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य पर्यटकानां यात्रायाः उल्लासः उपभोक्तृविपण्यस्य क्रियाकलापं चालितवान् अस्ति । ते सम्पूर्णे विश्वे विशेषवस्तूनि क्रीणन्ति, येन मालवाहनस्य अधिका आग्रहः भवति । द्रुतगतिना, कार्यक्षमतया च लक्षणैः सह वायुमालः अस्याः माङ्गल्याः पूर्तये महत्त्वपूर्णः उपायः अभवत् ।

अन्यदृष्ट्या वायुमालस्य विकासेन चीनीयपर्यटकानाम् अपि अधिका सुविधा अभवत् । यथा, पर्यटकानाम् शॉपिङ्ग् इच्छां पूरयितुं केषाञ्चन लोकप्रियपर्यटनस्थलानां विशेषसामग्रीणां स्मृतिचिह्नानां च शीघ्रं कुशलमालवाहनमार्गेण आपूर्तिः कर्तुं शक्यते

तदतिरिक्तं पर्यटनस्य उल्लासेन स्थानीय-अर्थव्यवस्थायाः विकासः प्रवर्धितः, तस्मात् अधिकानि कम्पनयः निवसितुं आकर्षिताः, मालवाहनस्य माङ्गलिका अधिका वर्धिता कम्पनीयाः उत्पादाः, कच्चामालाः इत्यादीनि वायुमालमार्गेण समये एव परिवहनस्य आवश्यकता वर्तते येन उत्पादनस्य विक्रयस्य च सुचारुप्रगतिः सुनिश्चिता भवति ।

तत्सह विमानमालस्य सुविधायाः कारणात् केचन दीर्घदूरयात्रास्थानानि अपि सुलभानि अभवन् । यदा पर्यटकाः अद्वितीयदृश्ययुक्तानि केषुचित् दूरस्थेषु किन्तु अद्वितीयस्थानेषु गन्तुं योजनां कुर्वन्ति तदा पर्याप्तं भौतिकसमर्थनं सम्भवं भवति, येन चीनीयपर्यटकानाम् यात्राव्याप्तिः अपि किञ्चित्पर्यन्तं विस्तारिता भवति

न केवलं तत्, प्रौद्योगिक्याः उन्नत्या वायुमालस्य सेवागुणवत्तायां निरन्तरं सुधारः भवति । अधिकसटीकं रसदनिरीक्षणं, उत्तमं शीतशृङ्खलापरिवहनं अन्यप्रौद्योगिकी च पर्यटकैः क्रीतानाम् नाशवन्तानाम् नाजुकवस्तूनाम् उत्तमं रक्षणं प्रदाति

परन्तु द्वयोः मध्ये परस्परं प्रचारप्रक्रियायां तयोः अपि केचन आव्हानाः सन्ति । यथा, पर्यटनस्य शिखरऋतुषु कठिनविमानयानक्षमतायाः कारणेन मालवाहनव्ययस्य वृद्धिः भवितुम् अर्हति, तस्मात् वस्तुमूल्यानि प्रभावितानि भवेयुः ।

संक्षेपेण चीनीयपर्यटकानाम् यात्राव्यवहारस्य विमानमालस्य च अविच्छिन्नसम्बन्धः अस्ति । ते परस्परं प्रभावितं कुर्वन्ति, प्रचारयन्ति च, आर्थिकविकासं सामाजिकप्रगतिं च संयुक्तरूपेण प्रवर्धयन्ति ।