सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> "Pinduoduo Huang Zheng's Reaching the Top and Modern logistics transformation"

"Pinduoduo Huang Zheng's Reaching the Top तथा आधुनिक रसद परिवर्तन"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यावसायिकसञ्चालने आधुनिकरसदस्य महत्त्वपूर्णा भूमिका अस्ति । ई-वाणिज्यम् उदाहरणरूपेण गृहीत्वा कुशलं रसदं वितरणं च उपभोक्तृणां शॉपिङ्ग-अनुभवं बहु वर्धयितुं शक्नोति । यदा वयं Pinduoduo इत्यत्र मालक्रयणं कुर्मः तदा द्रुतगतिः सटीका च वितरणसेवा अस्माकं सन्तुष्टिं प्रभावितं कुर्वन्तीषु प्रमुखेषु कारकेषु अन्यतमम् अस्ति । रसदक्षेत्रे विमानयानमालवाहनस्य वेगस्य कार्यक्षमतायाः च कारणेन महत्त्वपूर्णः भागः अभवत् ।

विमानयानेन मालवाहनस्य अनेके लाभाः सन्ति । अल्पे काले दीर्घदूरं व्याप्य शीघ्रं मालं गन्तव्यस्थानं प्रति प्रदातुं शक्नोति । उच्चसमयानुकूलतायाः आवश्यकतायुक्तानां केषाञ्चन उत्पादानाम्, यथा ताजानां खाद्यानां, इलेक्ट्रॉनिक-उत्पादानाम्, कृते एतस्य महत् महत्त्वम् अस्ति । विमानयानस्य माध्यमेन मालाः शीघ्रं विपण्यां प्रविष्टुं उपभोक्तृमागधां च पूरयितुं शक्नुवन्ति, तथैव सूचीव्ययस्य जोखिमस्य च न्यूनीकरणं कर्तुं शक्नुवन्ति ।

परन्तु वायुमार्गेण मालवाहनस्य अपि केचन आव्हानाः सन्ति । अधिकव्ययः तेषु अन्यतमः अस्ति । अन्येभ्यः परिवहनविधेभ्यः अपेक्षया प्रायः विमानयानं महत्तरं भवति । एतदर्थं उद्यमानाम् रसदपद्धतीनां चयनं कुर्वन् व्ययस्य लाभस्य च व्यापकरूपेण विचारः करणीयः । तदतिरिक्तं विमानयानस्य क्षमता सीमितं भवति, चरमकालेषु स्थानं कठिनं भवितुम् अर्हति ।

आव्हानानां अभावेऽपि विमानपरिवहनमालस्य विकासस्य व्यापकसंभावनाः अद्यापि सन्ति यतः प्रौद्योगिकी निरन्तरं उन्नतिं प्राप्नोति, विपण्यमागधा च वर्धते । यथा - ड्रोन्-प्रौद्योगिक्याः प्रयोगेन विमानयानस्य कार्यक्षमतायाः लचीलतायाः च अधिकं सुधारः भविष्यति इति अपेक्षा अस्ति । तस्मिन् एव काले रसदकम्पनयः निरन्तरं परिचालनप्रतिमानानाम् अनुकूलनं कुर्वन्ति, विपण्यमागधां अधिकतया पूरयितुं व्ययस्य न्यूनीकरणं च कुर्वन्ति ।

पिण्डुओडुओ संस्थापकस्य हुआङ्ग झेङ्गस्य चीनदेशस्य सर्वाधिकधनवान् इति घटनां प्रति गत्वा, एतत् पक्षतः ई-वाणिज्य-उद्योगस्य समृद्धिं प्रतिबिम्बयति ई-वाणिज्यस्य विकासः कुशलरसदसमर्थनात् पृथक् कर्तुं न शक्यते, अस्मिन् च विमानयानस्य मालवाहनस्य च महत्त्वपूर्णा भूमिका अस्ति । हुआङ्ग झेङ्गस्य सफलता आधुनिकरसदस्य परिवर्तनेन सह निकटतया सम्बद्धा इति वक्तुं शक्यते ।

संक्षेपेण अद्यतनव्यापारवातावरणे विमानयानं मालवाहनं च रसदव्यवस्थायाः महत्त्वपूर्णभागत्वेन उद्योगस्य विकासं परिवर्तनं च निरन्तरं प्रवर्धयति तथा च वयम् अपि अपेक्षामहे यत् भविष्ये अपि एतत् निरन्तरं नवीनतां कर्तुं, सफलतां च कर्तुं शक्नोति तथा च आर्थिकसमृद्धौ अधिकं योगदानं दातुं शक्नोति।