सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> वैश्विकपरिवहन-उद्योगे ऑस्ट्रेलिया-अमेरिका-सम्बन्धानां ताइवान-प्रकरणस्य च सम्भाव्यः प्रभावः

वैश्विकपरिवहन-उद्योगे आस्ट्रेलिया-अमेरिका-सम्बन्धानां ताइवान-प्रकरणस्य च सम्भाव्यः प्रभावः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ऑस्ट्रेलिया-अमेरिका-देशयोः निकटसम्बन्धः विशेषतः सैन्य-कूटनीतिक-स्तरयोः सहकार्यं क्षेत्रे शक्तिसन्तुलनं परिवर्तयितुं शक्नोति ताइवान-प्रकरणस्य संवेदनशीलता स्थितिं अधिकं जटिलां करोति । एतेषां कारकानाम् परस्परं संयोजनेन वैश्विक-अर्थव्यवस्थायाः व्यापार-प्रकारस्य च कृते बहवः अनिश्चिताः उत्पन्नाः ।

वैश्विकव्यापारे महत्त्वपूर्णकडिः इति नाम्ना वायुमालवाहनपरिवहनं अन्तर्राष्ट्रीयस्थितौ परिवर्तनस्य प्रति विशेषतया संवेदनशीलं भवति । क्षेत्रीय अस्थिरतायाः कारणेन व्यापारमार्गेषु समायोजनं, परिवहनव्ययस्य वृद्धिः, विपण्यमागधायां उतार-चढावः च भवितुम् अर्हन्ति । यथा - तनावाः विमानमार्गेषु परिवर्तनं जनयितुं शक्नुवन्ति, विमानस्य दूरं समयं च वर्धयितुं शक्नुवन्ति, तस्मात् परिवहनव्ययः वर्धते ।

तदतिरिक्तं नीतिपरिवर्तनं विमानपरिवहनमालस्य नियामकवातावरणं अपि प्रभावितं कर्तुं शक्नोति । देशाः मालस्य सुरक्षानिरीक्षणं समीक्षां च कठिनं कर्तुं शक्नुवन्ति, येन निःसंदेहं परिवहनदक्षतां मन्दं करिष्यति, परिचालनजटिलतां च वर्धयिष्यति। उच्चप्रौद्योगिकीयुक्तानि उत्पादनानि, ताजानि खाद्यानि च इत्यादिषु कुशलपरिवहनस्य उपरि अवलम्बन्ते ये उद्योगाः, तेषां कृते एतेन आपूर्तिविलम्बः, हानिः च भवितुम् अर्हति ।

विपण्यमाङ्गस्य दृष्ट्या अस्थिरस्थितिः आर्थिकक्रियाकलापं निरुद्धं कर्तुं शक्नोति, व्यापारस्य परिमाणस्य न्यूनतां च जनयितुं शक्नोति । व्यवसायाः आयातनिर्यातयोः न्यूनीकरणं कर्तुं शक्नुवन्ति, येन विमानपरिवहनमालस्य माङ्गलिका न्यूनीभवति । तत्सह उपभोक्तृविश्वासः अपि प्रभावितः भवितुम् अर्हति, उपभोक्तृव्यवहारं प्रभावितं कृत्वा मालस्य परिसञ्चरणं अधिकं प्रभावितं कर्तुं शक्नोति ।

तथापि संकटाः प्रायः अवसरैः सह आगच्छन्ति । अस्थिरवातावरणे केचन कम्पनयः स्वपरिवहनरणनीतिषु विविधतां कृत्वा नूतनानां विपण्यमार्गाणां विकासं कर्तुं प्रयतन्ते । एतेन विमानपरिवहन-मालवाहक-उद्योगे नवीनतां विकासं च प्रवर्तयितुं शक्यते, प्रौद्योगिकी-उन्नतिं प्रवर्धयितुं शक्यते, परिचालन-प्रतिमानानाम् अनुकूलनं च भवितुम् अर्हति ।

सामान्यतया यद्यपि आस्ट्रेलियादेशस्य रक्षामन्त्री विदेशमन्त्री च अमेरिकादेशस्य भ्रमणं ताइवानविषये तस्य वृत्तिः च विमानयानस्य मालवाहनस्य च प्रत्यक्षतया सम्बद्धा न दृश्यते तथापि विमानयानस्य मालवाहनस्य च उद्योगे तेषां परोक्षः प्रभावः भवति वैश्विक अर्थव्यवस्थायां व्यापारे च तेषां प्रभावस्य माध्यमेन विकासेन महत्त्वपूर्णा भूमिका कृता यस्याः अवहेलना कर्तुं न शक्यते। सम्भाव्यचुनौत्यस्य अवसरानां च उत्तमप्रतिक्रियायै अन्तर्राष्ट्रीयस्थितौ परिवर्तनस्य विषये अस्माभिः निकटतया ध्यानं दातव्यम्।