सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनदेशस्य अमेरिकादेशस्य निरोधेन वायुमालवाहकउद्योगस्य कृते नूतनाः अवसराः आव्हानाः च

चीनस्य अमेरिकी-नियन्त्रणे वायुमालवाहक-उद्योगस्य कृते नूतनाः अवसराः, आव्हानानि च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विक अर्थव्यवस्थायाः विकासेन सह अन्तर्राष्ट्रीयव्यापारः अधिकाधिकं भवति, मालवाहनस्य वेगस्य गुणवत्तायाः च आवश्यकताः निरन्तरं वर्धन्ते अस्य अद्वितीयलाभानां कारणात् विमानमालवाहनं अनेकानां कम्पनीनां कृते प्राधान्यं परिवहनं जातम् । विशेषतः उच्चमूल्यं, नाशवन्तं, तात्कालिकं आवश्यकं च मालवस्तुं परिवहने विमानमालस्य अपूरणीयभूमिका भवति ।

अन्तिमेषु वर्षेषु ई-वाणिज्यस्य तीव्रवृद्ध्या विमानमालस्य माङ्गल्यं अधिकं वर्धितम् । मालस्य द्रुतवितरणस्य उपभोक्तृणां माङ्गल्यं ई-वाणिज्यकम्पनयः विमानमालस्य उपरि निर्भरतां वर्धयितुं प्रेरिताः सन्ति । तस्मिन् एव काले सीमापारं ई-वाणिज्यस्य विकासेन अन्तर्राष्ट्रीयवायुमालविपणनं अपि अधिकं सक्रियं जातम् ।

परन्तु वायुमालवाहक-उद्योगः अपि स्वस्य आव्हानानां समुच्चयस्य सामनां करोति । उच्चसञ्चालनव्ययः, सीमितपरिवहनक्षमता, सख्तसुरक्षाविनियामकआवश्यकता इत्यादयः सर्वे तस्य विकासं प्रतिबन्धयन्ति । विशेषतः वैश्विक-आर्थिक-अस्थिरतायाः, तैल-मूल्ये उतार-चढावस्य अन्येषां च कारकानाम् प्रभावेण वायुमालवाहककम्पनीनां विपण्यपरिवर्तनस्य सामना कर्तुं परिचालनरणनीतयः निरन्तरं अनुकूलितुं आवश्यकता वर्तते

चीनदेशं नियन्त्रयितुं अमेरिकादेशस्य ध्यानस्य वर्तमानसन्दर्भे वायुमालवाहक-उद्योगः अपि किञ्चित्पर्यन्तं प्रभावितः अस्ति । व्यापारघर्षणस्य कारणेन वर्धितशुल्केन केषाञ्चन वस्तूनाम् परिवहनव्ययः वर्धितः, केषाञ्चन कम्पनीनां आपूर्तिशृङ्खलाविन्यासस्य समायोजनं कर्तव्यम् अस्ति तस्मिन् एव काले तनावपूर्णाः अन्तर्राष्ट्रीयसम्बन्धाः वायुमालवाहनमार्गस्य योजनायां परिचालने च अनिश्चिततां जनयन्ति ।

परन्तु संकटानाम् अन्तः प्रायः अवसराः भवन्ति । विश्वस्य बृहत्तमः निर्माणाधारः महत्त्वपूर्णः उपभोक्तृविपण्यः च इति नाम्ना चीनस्य निरन्तरं आर्थिकविकासः वायुमालवाहक-उद्योगाय विस्तृतं स्थानं प्रदाति घरेलुवायुमालवाहककम्पनयः एतत् अवसरं गृहीत्वा घरेलुनिर्माणकम्पनीभिः ई-वाणिज्यकम्पनीभिः सह सहकार्यं सुदृढं कर्तुं स्वव्यापारव्याप्तिविस्तारं च कर्तुं शक्नुवन्ति। तस्मिन् एव काले वयं प्रौद्योगिकी-नवीनतायां निवेशं वर्धयिष्यामः, परिचालनदक्षतायां सुधारं करिष्यामः, व्ययस्य न्यूनीकरणं करिष्यामः, प्रतिस्पर्धां च वर्धयिष्यामः |.

तदतिरिक्तं “बेल्ट् एण्ड् रोड्” इति उपक्रमस्य उन्नतिः वायुमालवाहक-उद्योगाय नूतनान् विकासस्य अवसरान् अपि आनयत् । मार्गे देशेषु व्यापारविनिमयः अधिकाधिकं समीपं गच्छति, विमानमालस्य माङ्गल्यं च वर्धते । चीनस्य विमानमालवाहककम्पनयः "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य निर्माणे सक्रियरूपेण भागं ग्रहीतुं, नूतनान् मार्गान् उद्घाटयितुं, मार्गे देशैः सह सहकार्यं सुदृढं कर्तुं, वायुमालवाहक-उद्योगस्य विकासं संयुक्तरूपेण प्रवर्धयितुं च शक्नुवन्ति

संक्षेपेण वक्तुं शक्यते यत् वर्तमानकाले अनेकानि आव्हानानि सन्ति चेदपि वायुमालवाहक-उद्योगस्य नित्यं परिवर्तनशील-अन्तर्राष्ट्रीय-वातावरणे विकासस्य व्यापकाः सम्भावनाः सन्ति उद्यमाः समयस्य तालमेलं स्थापयितव्याः, आव्हानानां सक्रियरूपेण प्रतिक्रियां दद्युः, अवसरान् गृह्णीयुः, स्थायिविकासं च प्राप्नुयुः ।