सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> "वायुमालः तथा समन्वयिततैरणम् : असम्बद्धः प्रतीयमानः अद्भुतः च चौराहः"

"वायुमालः समन्वयिततैरणं च: असम्बद्धप्रतीतानां विषयाणां विचित्रः चौराहः"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वायुमालस्य लाभाः महत्त्वपूर्णाः सन्ति । प्रथमं द्रुतगतिः तस्य मूलप्रतिस्पर्धा अस्ति, या मालवाहनस्य समयं बहु लघु कर्तुं शक्नोति तथा च मालस्य समये एव विपण्यं प्राप्तुं सुनिश्चितं कर्तुं शक्नोति उच्चसमयानुकूलतायाः आवश्यकतायुक्तानां उत्पादानाम्, यथा ताजानां खाद्यानां, इलेक्ट्रॉनिक-उत्पादानाम् इत्यादीनां कृते एतस्य महत् महत्त्वम् अस्ति । द्वितीयं, वायुमालस्य सेवागुणवत्ता तुल्यकालिकरूपेण उच्चा भवति, परिवहनकाले मालस्य रक्षणपरिपाटाः तुल्यकालिकरूपेण पूर्णाः भवन्ति, येन क्षतिहानिः च न्यूनीकरोति

परन्तु विमानमालस्य अपि केचन आव्हानाः सन्ति । उच्चव्ययः अस्य विकासं प्रतिबन्धयन् महत्त्वपूर्णः कारकः अस्ति । ईंधनस्य मूल्येषु उतार-चढावः, विमानस्य अनुरक्षणव्ययः, विमानस्थानकस्य संचालनव्ययः च सर्वे विमानमालस्य तुल्यकालिकं महत्त्वं ददति । एतेन तस्य अनुप्रयोगव्याप्तिः किञ्चित्पर्यन्तं सीमितं भवति, विशेषतः केषाञ्चन मूल्यसंवेदनशीलवस्तूनाम् कृते ।

तदतिरिक्तं विमानमालवाहनक्षमता सीमितम् अस्ति । यद्यपि आधुनिकबृहत्यात्रीविमानाः निश्चितमात्रायां मालवाहनार्थं समर्थाः सन्ति तथापि समुद्रयानादियानपद्धतीनां तुलने तेषां मालवाहनक्षमता अद्यापि अल्पा एव बल्क-वस्तूनाम् निर्यातं कुर्वन् माङ्गं न पूरयितुं शक्यते । अपि च, वायुमालः अपि मौसमेन, विमाननियन्त्रणादिभिः कारकैः प्रभावितः भवति, विमानविलम्बः, रद्दीकरणं च समये समये भवति, येन रसदस्य स्थिरतायै आव्हानानि आनयन्ति

एतासां आव्हानानां निवारणाय वायुमालवाहक-उद्योगः निरन्तरं नवीनतां, विकासं च कुर्वन् अस्ति । एकतः विमानसेवाः मार्गजालस्य अनुकूलनं कृत्वा विमानस्य उपयोगे सुधारं कृत्वा व्ययस्य न्यूनीकरणं कुर्वन्ति । अपरपक्षे अन्यैः परिवहनविधानैः सह सहकार्यं अपि प्रवृत्तिः अभवत् ।

अद्यत्वे ई-वाणिज्यस्य तीव्रविकासेन विमानमालस्य माङ्गल्यं वर्धमानं वर्तते । विशेषतः सीमापार-ई-वाणिज्यस्य उदयेन उपभोक्तृभ्यः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य गतिः सेवागुणवत्ता च अधिकाः अपेक्षाः प्राप्ताः, येन वायुमालस्य विकासः अधिकं प्रवर्धितः

रोचकं तत् अस्ति यत् यदा वयं समन्वयिततैरणक्षेत्रे ध्यानं प्रेषयामः तदा वयं एकां अद्वितीयां घटनां प्राप्नुमः । द्विगुणस्पर्धायां शीर्षत्रयः सर्वे द्विजाः आसन् । चीनी भगिन्यः अस्थायीरूपेण अपि प्रथमस्थानं प्राप्तवन्तः, येन नेटिजनानाम् मध्ये उष्णचर्चा उत्पन्ना, ये सर्वे "प्रतिलिपि-पेस्ट्" इत्यस्य उत्कृष्टतायाः शोकं कृतवन्तः ।

यद्यपि वायुमालस्य समन्वयिततरणस्य च असम्बद्धता दृश्यते तथापि यदा भवन्तः गहनतरस्तरस्य विषये चिन्तयन्ति तदा ते केनचित् प्रकारेण समानाः भवन्ति । यथा - तेषु सर्वेषु उच्चस्तरीयसहकार्यस्य, सहकार्यस्य च आवश्यकता वर्तते । वायुमालवाहने मालस्य संग्रहणात्, परिवहनात्, वितरणात् च सर्वेषां लिङ्कानां निकटतया सम्बद्धता आवश्यकी भवति यथा जले समन्वयिततैरकानां गतिसमन्वयः, तथैव किञ्चित् त्रुटिः सम्पूर्णप्रक्रियायाः सुचारुप्रगतिं प्रभावितं कर्तुं शक्नोति

अपि च, वायुमालः वा समन्वयिततैरणं वा, उत्तमं परिणामं प्राप्तुं व्यावसायिकप्रशिक्षणं निरन्तरं नवीनतां च आवश्यकम् । वायुमालवाहक-उद्योगस्य निरन्तरं स्वस्य तकनीकीस्तरस्य सुधारस्य आवश्यकता वर्तते तथा च विपण्यपरिवर्तनानां अनुकूलतायै स्वस्य सेवाप्रतिरूपस्य अनुकूलनं करणीयम् अस्ति, समन्वयिततैरकानां कृते दिने दिने प्रशिक्षणस्य आवश्यकता वर्तते, निरन्तरं गतिविधिषु नृत्यनिर्देशनेषु च नवीनतां कर्तुं, स्वस्य अद्वितीयं कलात्मकं आकर्षणं च दर्शयितुं आवश्यकता वर्तते

संक्षेपेण, यद्यपि वायुमालवाहनम्, समन्वयिततैरणं च सर्वथा भिन्नौ क्षेत्रौ स्तः तथापि तेषां सहकारिसहकार्यस्य, व्यावसायिकप्रशिक्षणस्य, अभिनवविकासस्य च दृष्ट्या परस्परं शिक्षितुं योग्याः अनुभवाः प्रेरणाश्च सन्ति