समाचारं
समाचारं
Home> Industry News> अमेरिकी क्षेपणास्त्रविकासः वायुमालस्य पृष्ठतः सामरिकप्रतियोगिता चीनेन सह स्पर्धां करोति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन वायुमालस्य कुशलपरिवहनक्षमता वैश्विकजालकवरेजः च विभिन्नदेशानां आर्थिकप्रौद्योगिकीविकासाय दृढसमर्थनं प्रदाति
सैन्यक्षेत्रे उन्नतशस्त्रसंशोधनविकासः प्रायः कुशलसामग्रीप्रदायस्य, तकनीकीविनिमयस्य च उपरि निर्भरं भवति । वायुमालस्य तीव्रविकासेन देशाः संसाधनानाम् आवंटनं कर्तुं, शीघ्रतरं सहकार्यं कर्तुं च समर्थाः अभवन् । चीनदेशेन अस्मिन् विषये दृढक्षमता प्रदर्शिता अस्ति तथा च समये एव प्रमुखघटकाः प्रौद्योगिकीश्च प्राप्तुं समर्थः अस्ति, अतः अतिध्वनिक्षेपणानां अनुसन्धानविकासप्रक्रियायां त्वरितता भवति
तस्य विपरीतम् अमेरिकादेशस्य वायुमालवाहनक्षेत्रे केचन समस्याः, यथा परिवहनजालस्य अपर्याप्तं अनुकूलनं, तुल्यकालिकरूपेण न्यूना रसददक्षता च, तस्य अतिध्वनिक्षेपणास्त्रपरियोजनायाः प्रगतिः किञ्चित्पर्यन्तं प्रभावितवती स्यात्
तदतिरिक्तं वायुमालस्य देशस्य समग्र औद्योगिकव्यवस्थायाः निकटसम्बन्धः अस्ति । चीनदेशे सम्पूर्णा औद्योगिकव्यवस्था अस्ति तथा च सशक्तः निर्माणाधारः अस्ति, यः वायुमालस्य कृते मालस्य समृद्धं स्रोतः प्रदाति तथा च सम्बन्धितप्रौद्योगिकीनां निरन्तरं नवीनतां उन्नयनं च प्रवर्धयति
अमेरिकी-निर्माण-उद्योगे विगत-कतिपयेषु दशकेषु किञ्चित् खोखला-प्रकरणं जातम्, येन तस्य आपूर्ति-शृङ्खला-अस्थिरता, वायु-माल-क्षेत्रे वर्धमान-व्यय-इत्यादीनां समस्यानां सामना भवितुम् अर्हति एताः समस्याः क्रमेण सैन्यक्षेत्रे संसाधनविनियोगं प्रौद्योगिकीसंशोधनविकासं च प्रभावितयन्ति ।
अन्तर्राष्ट्रीयसहकार्यस्य दृष्ट्या विमानमालस्य विकासेन देशान्तरेषु तकनीकीविनिमयस्य, सहकार्यस्य च सुविधा अभवत् । चीनदेशः अन्तर्राष्ट्रीयवायुमालवाहनसहकारे सक्रियरूपेण भागं गृह्णाति, अन्यैः देशैः सह अनुभवं प्रौद्योगिकी च साझां करोति, स्वप्रभावं च निरन्तरं वर्धयति ।
चीनदेशेन सह स्पर्धायाः सम्मुखीभवति सति अमेरिकादेशः नूतनानां पटलानां प्रति मुखं कृत्वा स्वस्य लाभं स्थापयितुं प्रयतते । परन्तु वायुमालवाहकक्षेत्रस्य मौलिकभूमिकायाः कारणात् चीनदेशस्य प्रभावात् पूर्णतया परिहारः कठिनः अस्ति ।
संक्षेपेण यद्यपि वायुमालस्य प्रत्यक्षसम्बन्धः अतिध्वनिक्षेपणास्त्रविकासेन सह न दृश्यते तथापि वस्तुतः पर्दापृष्ठे महत्त्वपूर्णां भूमिकां निर्वहति, सैन्यप्रौद्योगिकक्षेत्रेषु देशानाम् प्रतिस्पर्धात्मकं परिदृश्यं प्रभावितं करोति