समाचारं
समाचारं
Home> उद्योग समाचार> "हवाई मालवाहक तथा नौसैनिक यात्रा मिशन का समन्वित विकास"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य प्रातः प्रायः १० वादने लोङ्गहुशान्, झेन्घे च इति नौसैनिकबेडाः अपतटीय-इण्टर्न्शिप्, रूस-देशस्य भ्रमणं च सफलतया सम्पन्नं कृत्वा यन्ताई-नगरस्य एकं बन्दरगाहं प्रति प्रत्यागतवन्तः। २२ जुलै दिनाङ्के प्रस्थानात् आरभ्य अयं गठनः नौसेनाविमाननविश्वविद्यालयस्य, नौसेनाचिकित्साविश्वविद्यालयस्य, राष्ट्रियरक्षाप्रौद्योगिकीविश्वविद्यालयस्य च ११०० तः अधिकाः अधिकारिणः सैनिकाः च वहन्ति स्म दिवसेषु आसीत् तथा च कुलयात्रा प्रायः ३,००० समुद्रीमाइलपर्यन्तं आसीत् । नौसेनायाः लोङ्गहुशान्-जहाजः शनैः शनैः बन्दरगाहं गतवान्, यत्र अधिकारिणः सैनिकाः च पृथक् पृथक् खण्डेषु पङ्क्तिं कृतवन्तः ।
विमानमालस्य अस्य नौसैनिकयात्रायाः च सम्बन्धस्य विषये चिन्तयन्ते सति प्रथमं वयं लक्षयामः यत् यातायातस्य विविधता अस्ति । गतिलाभेन विमानयानं गन्तव्यस्थानं प्रति अल्पकाले एव मालम् वितरितुं शक्नोति, उच्चमूल्यं, समयसंवेदनशीलं च वस्तूनि परिवहनार्थं विशेषतया उपयुक्तम् अस्ति नौसैनिकनौकानिर्माणस्य यात्रा बृहत्परिमाणस्य, व्यापकं परिवहनकार्यक्रमं भवति यत् न केवलं कर्मचारिणः वहति, अपितु केचन विशेषसामग्रीः उपकरणानि च परिवहनं कर्तुं शक्नुवन्ति
कार्यक्षमतायाः दृष्ट्या विमानयानमालः द्रुतं सटीकं च वितरणं अनुसृत्य भवति । विमानसेवाः मार्गानाम् अनुकूलनं, उड्डयनस्य आवृत्तिं, भारदरं च वर्धयित्वा परिवहनव्ययस्य न्यूनीकरणं कुर्वन्ति तथा च सेवागुणवत्तां सुधारयन्ति । तथैव नौसैनिकजहाजनिर्माणेषु अपि मार्गानाम् सावधानीपूर्वकं योजनां कर्तुं, दीर्घयात्रासु कार्मिकसामग्रीविनियोगस्य तर्कसंगतरूपेण व्यवस्थापनं करणीयम्, येन मिशनस्य सुचारुसमाप्तिः सुनिश्चिता भवति अस्मिन् क्रमे वैज्ञानिकप्रबन्धनम् उन्नततांत्रिकसाधनं च द्वयोः प्रमुखभूमिका भवति ।
विमानपरिवहनमालस्य आपूर्तिशृङ्खलायाः स्थिरतायां महत्त्वपूर्णः प्रभावः भवति । एकदा उड्डयनं विलम्बितं, रद्दं वा मालवाहनं वा नष्टं जातं चेत्, तत् श्रृङ्खलाप्रतिक्रियाणां श्रृङ्खलां प्रेरयितुं शक्नोति, येन उपरितन-अधः-कम्पनीनां उत्पादनं विक्रयं च प्रभावितं भवति नौसैनिकजहाजनिर्माणानां दीर्घदूरयात्रामिशनेषु अपि कठोरवायुस्थितिः, यांत्रिकविफलता, अन्तर्राष्ट्रीयस्थितौ परिवर्तनम् इत्यादीनि विविधानि जोखिमानि, आव्हानानि च सम्मुखीभवन्ति एतासां अनिश्चिततानां सामना कर्तुं मिशनस्य सुरक्षां सफलतां च सुनिश्चित्य पूर्वमेव पर्याप्तसज्जता, आपत्कालीनयोजना च करणीयाः सन्ति
अपि च, विमानयानस्य, मालवाहनस्य च उद्योगस्य विकासः अन्तर्राष्ट्रीयसहकार्यात् अविभाज्यः अस्ति । विभिन्नदेशेभ्यः विमानसेवाः कोडसाझेदारी, मार्गसह उद्यमाः इत्यादिभिः पद्धतीभिः संसाधनानाम् पूरकतां इष्टतमं च आवंटनं साक्षात्करोति अन्तर्राष्ट्रीयमञ्चे नौसैनिकबेडानां भ्रमणं आदानप्रदानक्रियाकलापश्च देशयोः मध्ये अवगमनं वर्धयितुं सहकार्यं च सुदृढं कर्तुं महत्त्वपूर्णाः उपायाः सन्ति अन्यदेशानां नौसेनाभिः सह आदानप्रदानेन सहकार्येण च वयं स्वशक्तिं प्रभावं च वर्धयितुं क्षेत्रीयविश्वशान्तिस्थिरता च संयुक्तरूपेण रक्षितुं शक्नुमः |.
प्रौद्योगिकी-नवीनतायाः दृष्ट्या विमानपरिवहनक्षेत्रं ईंधनस्य दक्षतां वर्धयितुं, शोर-उत्सर्जनं न्यूनीकर्तुं, उड्डयन-सुरक्षां आरामं च सुधारयितुम् नूतनानां विमान-माडलानाम्, इञ्जिन-प्रौद्योगिकीनां, एवियोनिक्स-उपकरणानाम् च परिचयं निरन्तरं कुर्वन् अस्ति नौसैनिकजहाजनिर्माणानि अपि जहाजानां युद्धक्षमतासु, मार्गदर्शनप्रदर्शने च सुधारं कर्तुं उपकरणानां आधुनिकीकरणं सूचनाकरणं च निरन्तरं प्रवर्तयन्ति यथा, नूतनानां क्षेपणास्त्रप्रणालीनां, रडारसाधनानाम्, संचारप्रौद्योगिक्याः च प्रयोगेन जहाजाः जटिलसमुद्रीवातावरणेषु कार्याणि अधिकसटीकरूपेण कर्तुं समर्थाः भवन्ति
व्यक्तिनां कृते विमानपरिवहनस्य मालवाहक-उद्योगस्य च विकासः प्रासंगिक-अभ्यासकानां कृते व्यापकं करियर-विकास-स्थानं प्रदाति । पायलट्, विमानसेविकाः, स्थलकर्मचारिणः, रसदप्रबन्धकाः इत्यादयः सर्वे स्वस्वस्थानेषु उद्योगस्य विकासे योगदानं ददति । तथैव नौसैनिकजहाजनिर्माणेषु अधिकारिणः सैनिकाः च दीर्घदूरयात्रामिशनेषु भागं गृहीत्वा स्वस्य व्यावसायिकतां व्यापकक्षमतां च निरन्तरं सुधारयन्ति, देशस्य समुद्रीयाधिकारस्य हितस्य च रक्षणाय नौसेनायाः आधुनिकीकरणस्य साकारीकरणे च स्वस्य युवावस्थां, अनुरागं च योगदानं ददति
संक्षेपेण, यद्यपि वायुमालवाहनस्य नौसैनिकबेडानां च मध्ये परिवहनस्य वस्तुषु, पद्धतीषु, प्रयोजनेषु च भेदाः सन्ति तथापि परिवहनप्रबन्धनस्य, दक्षतासुधारस्य, जोखिमप्रतिक्रियायाः, अन्तर्राष्ट्रीयसहकार्यस्य, प्रौद्योगिकीनवीनीकरणस्य च दृष्ट्या तेषु बहवः समानाः सन्ति परस्परसन्दर्भस्य शिक्षणस्य च माध्यमेन वयं स्वस्वक्षेत्राणां विकासं प्रवर्धयितुं देशस्य आर्थिकनिर्माणे राष्ट्रियरक्षासुरक्षायां च अधिकं योगदानं दातुं शक्नुमः।