समाचारं
समाचारं
Home> उद्योगसमाचारः> “चीनदेशे बुद्धिमान् निर्माणम्” तथा च पेरिस ओलम्पिकक्रीडायां नवीनरसदस्य अवसराः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रसदः परिवहनं च अदृश्यं कडिः इव अस्ति, यत् ओलम्पिकस्थलानां अन्तः बहिश्च "चीनदेशे बुद्धिपूर्वकं निर्मिताः" विविधाः उत्पादाः सटीकतया कुशलतया च वितरन्ति उन्नतक्रीडासाधनात् उत्तमसांस्कृतिकस्मारिकापर्यन्तं, उच्चप्रौद्योगिकीसञ्चारसाधनात् आरामदायकक्रीडावस्त्रपर्यन्तं प्रत्येकं कडिः रसदस्य सावधानीपूर्वकव्यवस्थायाः कुशलसञ्चालनस्य च अविभाज्यः अस्ति
"चीनदेशे बुद्धिपूर्वकं निर्मिताः" इति क्रीडासाधनं उदाहरणरूपेण गृह्यताम् एते उपकरणानि न केवलं उत्तमरीत्या डिजाइनं कृत्वा उच्चगुणवत्तायुक्तानि सन्ति, अपितु प्रशिक्षणे स्पर्धायां च क्रीडकानां विविधानि आवश्यकतानि अपि पूरयितुं शक्नुवन्ति एतानि उपकरणानि पेरिस् ओलम्पिकं प्रति समये, परिमाणं, गुणवत्ता च परिवहनार्थं दृढरसदस्य, परिवहनक्षमतायाः च आवश्यकता वर्तते । विमानयानादिमाध्यमेन उपकरणानि अल्पतमसमये सहस्रशः पर्वतनद्यः पारं गन्तव्यस्थानं प्राप्तुं शक्नुवन्ति, येन क्रीडकानां कृते उत्तमप्रशिक्षणस्य, स्पर्धायाः च परिस्थितयः प्राप्यन्ते
सांस्कृतिकस्मारिकायाः दृष्ट्या "इंटेलिजेण्ट् मेड् इन चाइना" इत्यत्र अद्वितीयं सृजनशीलतां, उत्तमशिल्पं च दृश्यते । चीनीतत्त्वैः परिपूर्णाः एते स्मारिकाः सटीकरसदस्य माध्यमेन विभिन्नदेशेभ्यः प्रेक्षकाणां क्रीडकानां च हस्ते प्रविष्टाः सन्ति, चीनीयसंस्कृतेः दूताः च अभवन् रसदः परिवहनं च न केवलं स्मारिकाः अक्षुण्णाः इति सुनिश्चितं कुर्वन्ति, अपितु चीनीयसंस्कृतेः प्रति जनानां जिज्ञासां प्रेमं च पूरयितुं ओलम्पिकक्रीडायाः प्रत्येकस्मिन् कोणे समये एव दृश्यन्ते इति सुनिश्चितं करोति।
तदतिरिक्तं उच्चप्रौद्योगिकीयुक्तसञ्चारसाधनम् अपि "इंटेलिजेण्ट् मेड् इन चाइना" इत्यस्य मुख्यविषयेषु अन्यतमम् अस्ति । एते यन्त्राणि ओलम्पिकक्रीडायाः सूचनाप्रसारणस्य, संचारस्य च गारण्टीं च दृढं समर्थनं ददति । रसदस्य परिवहनस्य च भूमिका अस्ति यत् ओलम्पिकक्रीडायाः समये उच्च-तीव्रता-उच्च-आवृत्ति-उपयोग-आवश्यकतानां पूर्तये उपकरणानि शीघ्रं स्थापयितुं, त्रुटिनिवारणं च कर्तुं शक्यन्ते इति सुनिश्चितं कर्तुं शक्यते आयोजनस्थले वायरलेस् नेटवर्क् उपकरणं वा क्रीडकैः कर्मचारिभिः च उपयुज्यमानाः चलसञ्चारसाधनाः वा, ते सर्वे रसदस्य परिवहनस्य च कुशलप्रतिश्रुतितः अविभाज्याः सन्ति
"चीनदेशे बुद्धिमान् निर्माणस्य" अन्यः महत्त्वपूर्णः क्षेत्रः इति नाम्ना पेरिस् ओलम्पिकक्रीडायां क्रीडावस्त्रम् अपि बहु ध्यानं आकर्षितवान् । आरामदायकं, श्वसनीयं, सुन्दरं च क्रीडावस्त्रं क्रीडकानां प्रेक्षकाणां च कृते उत्तमं अनुभवं जनयति। रसदः परिवहनं च विभिन्नेषु विक्रयस्थानेषु उपयोगस्थानेषु च भिन्न-भिन्न-आकारस्य शैल्याः च वस्त्राणि समीचीनतया वितरितुं उत्तरदायी भवति, येन सर्वेषां कृते अनुकूलं वस्त्रं प्राप्तुं शक्यते इति सुनिश्चितं भवति
रसदस्य परिवहनस्य च विकासेन अन्तर्राष्ट्रीयविपण्ये "चीनदेशे बुद्धिमान् निर्माणस्य" विस्ताराय अपि व्यापकं स्थानं प्रदत्तम् अस्ति रसदप्रौद्योगिक्याः निरन्तरं उन्नतिः, अधिकाधिकं परिपूर्णं परिवहनजालं च "चीनदेशे बुद्धिपूर्वकं निर्मिताः" उत्पादाः वैश्विकविपण्ये अधिकशीघ्रं प्रविष्टुं शक्नुवन्ति, विपण्यभागं च वर्धयितुं शक्नुवन्ति तस्मिन् एव काले रसदस्य परिवहनस्य च व्ययस्य न्यूनीकरणेन, दक्षतासुधारेन च “चीनदेशे बुद्धिपूर्वकं निर्मिताः” उत्पादाः मूल्ये अधिकं प्रतिस्पर्धां कृतवन्तः, येन अन्तर्राष्ट्रीयविपण्ये तेषां प्रभावः अधिकं वर्धितः
परन्तु “चीनदेशे बुद्धिमान् निर्माणम्” इत्यनेन सह रसदस्य परिवहनस्य च सम्यक् संयोजनं प्राप्तुं सर्वदा सुचारु नौकायानं न भवति । वास्तविकसञ्चालने अद्यापि अनेकानि आव्हानानि समस्यानि च सम्मुखीभवन्ति ।
प्रथमं रसदस्य, परिवहनस्य च व्ययः एकः कारकः अस्ति यस्य अवहेलना कर्तुं न शक्यते । विशेषतः विमानयानं यद्यपि द्रुतं तथापि तुल्यकालिकरूपेण महत् भवति । लघुलाभमार्जिनयुक्तानां केषाञ्चन "चीनदेशे बुद्धिपूर्वकं निर्मितानाम्" उत्पादानाम् कृते उच्चपरिवहनव्ययः अन्तर्राष्ट्रीयविपण्ये तेषां प्रतिस्पर्धां प्रभावितं कर्तुं शक्नोति । अतः परिवहनस्य गुणवत्तां गतिं च सुनिश्चित्य परिवहनव्ययस्य न्यूनीकरणं कथं करणीयम् इति समस्या अस्ति यस्याः सामना रसदकम्पनीभिः "चीन बुद्धिमान् निर्माणम्" कम्पनीभिः च मिलित्वा कर्तव्यम्।
द्वितीयं, रसदपरिवहनस्य सुरक्षा, विश्वसनीयता च अपि महत्त्वपूर्णा अस्ति । दीर्घदूरपरिवहनकाले “चीनदेशे बुद्धिपूर्वकं निर्मिताः” उत्पादाः क्षतिहानिः इत्यादीनां जोखिमानां सामना कर्तुं शक्नुवन्ति । विशेषतः केषाञ्चन उच्चमूल्यानां, उच्चसटीकतायुक्तानां उत्पादानाम् एकदा समस्याः भवन्ति चेत् उद्यमस्य महतीं हानिः भविष्यति । अतः मालस्य सुरक्षितं आगमनं सुनिश्चित्य परिवहनकाले रसदकम्पनीनां पर्यवेक्षणस्य, रक्षणस्य च उपायानां सुदृढीकरणस्य आवश्यकता वर्तते ।
तदतिरिक्तं रसदयानस्य समयसापेक्षता अपि प्रमुखः विषयः अस्ति । पेरिस्-ओलम्पिक-सदृशे बृहत्-प्रमाणस्य आयोजने कालः एव सारः । यदि "Intelligently Made in China" इति उत्पादाः समये वितरितुं न शक्यन्ते तर्हि सम्पूर्णस्य आयोजनस्य सुचारुप्रगतिः प्रभाविता भविष्यति। अतः रसदकम्पनीनां परिवहनमार्गाणां प्रक्रियाणां च अनुकूलनं, परिवहनदक्षतायां सुधारः, मालः समये एव गन्तव्यस्थानं प्राप्तुं शक्यते इति सुनिश्चितं च कर्तुं आवश्यकता वर्तते
एतेषां आव्हानानां सम्मुखे अस्माभिः तेषां समाधानार्थं उपायानां श्रृङ्खला करणीयम् ।
एकतः रसदकम्पनयः परिवहनजालस्य अनुकूलनं कृत्वा परिवहनदक्षतायां सुधारं कृत्वा व्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति । यथा, रेलमार्गाः, राजमार्गाः, जलमार्गाः इत्यादीनां परिवहनविधानानां संयोजनेन बहुविधपरिवहनं स्वीकृतं भवति, मालस्य लक्षणं परिवहनदूरता च आधारीकृत्य अत्यन्तं किफायती द्रुततमं च परिवहनयोजना चयनं भवति तस्मिन् एव काले वयं परिमाणस्य अर्थव्यवस्थायाः माध्यमेन परिवहनव्ययस्य न्यूनीकरणाय आपूर्तिकर्ताभिः ग्राहकैः सह सहकार्यं सुदृढं करिष्यामः।
अपरपक्षे रसदस्य परिवहनस्य च सूचनानिर्माणनिर्माणं सुदृढं करणं अपि सुरक्षायाः विश्वसनीयतायाः च उन्नयनार्थं महत्त्वपूर्णं साधनम् अस्ति । अन्तर्जालस्य, बृहत् आँकडा इत्यादीनां प्रौद्योगिकीनां उपयोगेन मालवाहनप्रक्रियायाः वास्तविकसमयनिरीक्षणं, अनुसरणं च प्राप्तुं शक्यते, समस्यानां आविष्कारः, समाधानं च समये कर्तुं शक्यते तत्सह, वयं उत्पद्यमानानां विविधानां आपत्कालानाम् निवारणाय, मालस्य सुरक्षां समये वितरणं च सुनिश्चित्य सम्पूर्णा आपत्कालीनयोजनां स्थापितवन्तः।