सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> वायुमालस्य औद्योगिकनिर्माणस्य च गुप्तः कडिः

वायुमालस्य औद्योगिकनिर्माणस्य च गुप्तः कडिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

औद्योगिकनिर्माणे प्रमुखकडित्वेन केन्द्रापसारकसंपीडकउद्योगस्य विकासः विविधकारकैः प्रतिबन्धितः प्रवर्धितः च भवति यथा कच्चामालस्य आपूर्तिस्य स्थिरता, प्रौद्योगिकी नवीनतायाः वेगः, विपण्यमागधायां परिवर्तनं च । अस्मिन् वायुमालस्य महत्त्वपूर्णा भूमिका अस्ति ।

वायुमालस्य कार्यक्षमता, समयसापेक्षता च केन्द्रापसारकसंपीडक-उद्योगाय द्रुत-भाग-आपूर्ति-मार्गं प्रदाति । यदा केन्द्रापसारकसंपीडकनिर्मातारः तत्कालं आदेशमागधानां सामनां कुर्वन्ति तदा वायुमालः सुनिश्चितं कर्तुं शक्नोति यत् प्रमुखघटकाः समये एव उपलब्धाः सन्ति, येन उत्पादनविलम्बः परिहृतः भवति शीघ्रं प्रतिक्रियां दातुं एषा क्षमता केन्द्रापसारकसंपीडककम्पनीनां उत्पादनदक्षतां विपण्यप्रतिस्पर्धां च सुधारयितुं साहाय्यं करोति ।

तस्मिन् एव काले वायुमालः केन्द्रापसारकसंपीडक-उद्योगस्य वैश्विकविन्यासस्य अपि दृढं समर्थनं प्रदाति । यथा यथा अन्तर्राष्ट्रीयविपण्ये केन्द्रापसारकसंपीडकानां माङ्गल्यं वर्धते तथा तथा कम्पनीभिः वैश्विकरूपेण उत्पादनस्य आपूर्तिशृङ्खलानां च अनुकूलनस्य आवश्यकता वर्तते । वायुमालवाहनेन कम्पनीः अधिकलचीलतया संसाधनानाम् आवंटनं कर्तुं, न्यूनलाभयुक्तेषु क्षेत्रेषु उत्पादनस्य आधारं स्थापयितुं, विश्वस्य विपण्येषु उत्पादानाम् शीघ्रं प्रेषणं कर्तुं च शक्नुवन्ति

परन्तु विमानमालस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति । केन्द्रापसारकसंपीडकानाम् इत्यादीनां बृहत्साधनानाम् परिवहनार्थं व्ययनियन्त्रणं महत्त्वपूर्णः विषयः अभवत् यस्य विषये कम्पनीभिः विचारः करणीयः । परिवहनव्ययस्य न्यूनीकरणार्थं कम्पनीभ्यः उत्पादस्य डिजाइनं अनुकूलितुं, मात्रां भारं च न्यूनीकर्तुं, अथवा परिवहनव्ययः न्यूनः भवति इति अवधिषु जहाजं प्रेषयितुं चयनं कर्तुं वा आवश्यकं भवेत्

तदतिरिक्तं वायुमालस्य सेवागुणवत्ता, विश्वसनीयता च केन्द्रापसारकसंपीडक-उद्योगे अपि प्रभावं जनयति । यदि मालस्य क्षतिः भवति अथवा पारगमने विलम्बः भवति तर्हि तस्य कारणेन व्यापारस्य महती आर्थिकहानिः, प्रतिष्ठाक्षतिः च भवितुम् अर्हति । अतः केन्द्रापसारकसंपीडककम्पनयः प्रायः वायुमालसेवाप्रदातृणां चयनं कुर्वन्तः स्वसेवागुणवत्तायाः प्रतिष्ठायाः च विषये महत् ध्यानं ददति ।

केन्द्रापसारकसंपीडक-उद्योगस्य दृष्ट्या स्वस्य विकासस्य वायुमालस्य उपरि अपि निश्चितः प्रतिकूलः प्रभावः भविष्यति । यथा यथा केन्द्रापसारकसंपीडकप्रौद्योगिकी अग्रे गच्छति तथा तथा उत्पादानाम् आयतनं भारं च क्रमेण न्यूनीकर्तुं शक्यते, येन वायुमालस्य व्ययस्य न्यूनीकरणे परिवहनदक्षतायां सुधारः भविष्यति तस्मिन् एव काले केन्द्रापसारकसंपीडक-उद्योगस्य विपण्य-आकारस्य, माङ्गल्याः च परिवर्तनेन वायु-माल-व्यापार-मात्रायां परिवहन-मार्गेषु च प्रभावः भविष्यति

सामान्यतया वायुमालस्य केन्द्रापसारकसंपीडक-उद्योगस्य च मध्ये परस्परनिर्भरः परस्परं सुदृढीकरणं च भवति । वैश्वीकरणीय-आर्थिक-वातावरणे एषः सम्बन्धः अधिकाधिकं महत्त्वपूर्णः भवति, उद्यमानाम् सामरिक-निर्णय-निर्माणे, उद्योगानां स्थायि-विकासाय च महतीं महत्त्वं वर्तते |.