समाचारं
समाचारं
Home> Industry News> "ई-वाणिज्यस्य पृष्ठतः नवीनाः शिपिंग अवसराः: "CMA CGM Etosha" इत्यस्य भूमिका"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य डिजिटलव्यापारयुगे ई-वाणिज्यस्य उदयः एकः प्रचण्डतरङ्गः इव अस्ति, यः पारम्परिकव्यापारपरिदृश्यं प्रभावितं करोति।पर्दापृष्ठे जहाज-उद्योगः अपि शान्ततया परिवर्तमानः अस्ति । "सीएमए सीजीएम एटोशा" इति विशालः जहाजः यस्य कुलदीर्घता २४० मीटर्, विस्तारः ४२.८ मीटर्, भारक्षमता च ७५,६२४ टन अस्ति इति भाति यत् एतस्य ई-वाणिज्येन सह प्रत्यक्षः सम्बन्धः नास्ति, परन्तु वस्तुतः एतत् अविच्छिन्नरूपेण अस्ति लिङ्क् कृतम् ।
ई-वाणिज्यव्यापारस्य तीव्रविस्तारेण मालस्य परिसञ्चरणव्याप्तिः स्थानीयक्षेत्रे एव सीमितं न भवति, अपितु क्षेत्रेषु राष्ट्रियसीमासु च व्याप्नोति उपभोक्तारः केवलं मूषकस्य क्लिक्-मात्रेण विश्वस्य सर्वेभ्यः स्वप्रिय-उत्पादानाम् चयनं कर्तुं शक्नुवन्ति । एषा सुलभा शॉपिङ्ग् पद्धत्या उपभोक्तृमागधा महतीं उत्तेजितवती, येन मालस्य व्यवहारस्य मात्रायां घातीयरूपेण वृद्धिः अभवत् ।
वस्तुपरिवहनस्य एतां विशालां माङ्गं पूर्तयितुं जहाज-उद्योगेन उन्नयनं अनुकूलनं च कर्तव्यम् अस्ति । सीएमए सीजीएम एटोशा इत्यादीनि बृहत् जहाजानि अस्तित्वं प्राप्तवन्तः । अस्य विशालः मालवाहकक्षमता एकस्मिन् समये बहुमात्रायां मालस्य परिवहनं कर्तुं शक्नोति, तस्मात् एककपरिवहनव्ययस्य न्यूनीकरणं भवति, परिवहनदक्षता च सुधारः भवति ।
ई-वाणिज्यस्य विकासेन न केवलं उपभोक्तृणां शॉपिङ्ग-अभ्यासेषु परिवर्तनं जातम्, अपितु आपूर्ति-शृङ्खला-प्रबन्धनस्य अधिकानि आवश्यकतानि अपि अग्रे स्थापितानि ।पूर्वं आपूर्तिशृङ्खलाः तुल्यकालिकरूपेण सरलाः आसन्, यत्र निर्मातृभ्यः थोकविक्रेतृभ्यः विक्रेतृभ्यः, अन्ते उपभोक्तृभ्यः च मालाः गच्छन्ति स्म । अधुना ई-वाणिज्यस्य उद्भवेन एतत् पारम्परिकं प्रतिरूपं भग्नं जातं यत् निर्मातृभ्यः अथवा गोदामेभ्यः प्रत्यक्षतया उपभोक्तृभ्यः मालः प्रेषितः भवति, येन आपूर्तिशृङ्खलायाः दीर्घता बहु लघु भवति
उपभोक्तृभ्यः समये सटीकतया च मालस्य वितरणं कर्तुं शक्यते इति सुनिश्चित्य रसदकम्पनीनां कृते अधिकं सटीकं सूचीप्रबन्धनं, अधिकदक्षवितरणक्षमता, उत्तमनिरीक्षणव्यवस्था च आवश्यकी भवति "CMA CGM Etosha" इति जहाजं उन्नत-सञ्चार-सञ्चार-उपकरणैः सुसज्जितम् अस्ति, यत् वास्तविकसमये मालस्य स्थानं स्थितिं च निरीक्षितुं शक्नोति, येन रसद-कम्पनीभ्यः सशक्तं समर्थनं प्राप्यते
तदतिरिक्तं ई-वाणिज्यस्य वैश्वीकरणस्य प्रवृत्तिः जहाजकम्पनीभ्यः अपि स्वमार्गजालस्य विस्तारं कर्तुं प्रेरितवती अस्ति ।पूर्वं नौकायानमार्गाः मुख्यतया केषाञ्चन आर्थिकविकसितप्रदेशानां प्रमुखव्यापारबन्दरगाहानां च मध्ये केन्द्रीकृताः आसन् । परन्तु यथा यथा ई-वाणिज्यविपण्यस्य विस्तारः भवति तथा तथा अधिकाधिकाः उदयमानाः विपणयः मालस्य स्रोतः गन्तव्यं च अभवन् ।
एतान् नूतनान् विपण्यान् आच्छादयितुं जहाजकम्पनयः क्रमेण नूतनान् मार्गान् उद्घाटितवन्तः, "सीएमए सीजीएम एटोशा" इति जहाजाः पूर्वं पादं न स्थापितेषु जलेषु गन्तुं समर्थाः अभवन्, विश्वस्य सर्वेषु भागेषु मालस्य परिवहनं कुर्वन्ति . तस्मिन् एव काले ई-वाणिज्यस्य विकासेन जहाज-उद्योगे सेवा-नवीनीकरणम् अपि प्रवर्धितम् अस्ति । द्रुतवितरणार्थं ई-वाणिज्यकम्पनीनां आवश्यकतानां पूर्तये जहाजकम्पनीभिः द्रुतसेवाः, द्वारे द्वारे च सेवाः इत्यादीनि व्यक्तिगतरसदसमाधानं प्रारब्धम् अस्ति
परन्तु ई-वाणिज्यस्य तीव्रविकासेन नौकायान-उद्योगाय अपि केचन आव्हानाः आगताः ।यथा, ई-वाणिज्य-आदेशानां अनिश्चिततायाः कारणात् मालवाहन-परिवहन-मात्रायां बृहत् उतार-चढावः भवति, येन जहाज-कम्पनीनां क्षमता-नियोजने कष्टानि भवन्ति
तदतिरिक्तं ई-वाणिज्यस्य रसदसमयानुभवस्य आवश्यकताः अधिकाधिकाः भवन्ति एकदा विलम्बः जातः चेत् उपभोक्तृणां शॉपिङ्ग-अनुभवं प्रभावितं कर्तुं शक्नोति तथा च ई-वाणिज्य-कम्पनीनां हानिः भवितुम् अर्हति अतः जहाजकम्पनीभिः परिवहनदक्षतायां निरन्तरं सुधारः, परिवहनसमयः न्यूनीकर्तुं च आवश्यकता वर्तते ।
एतेषां आव्हानानां सम्मुखे जहाजकम्पनीभिः तेषां निवारणाय उपायानां श्रृङ्खला करणीयम् ।एकतः अस्माभिः ई-वाणिज्यकम्पनीभिः सह सहकार्यं सुदृढं कर्तव्यं तथा च मालवाहनपरिवहनस्य परिमाणस्य पूर्वमेव पूर्वानुमानं कर्तुं परिवहनक्षमतायाः तर्कसंगतरूपेण व्यवस्थापनार्थं च बृहत्दत्तांशविश्लेषणस्य अन्येषां साधनानां च उपयोगः करणीयः। अपरपक्षे जहाजानां नौकायानवेगं, लोडिंग्-अनलोडिंग्-दक्षता च सुधारयितुम् जहाज-प्रौद्योगिक्याः अनुसन्धान-विकासयोः निवेशः वर्धितः भविष्यति
तस्मिन् एव काले जहाजकम्पनीभिः रसदसेवानां समग्रस्तरं सुधारयितुम् अधिकं पूर्णं एकीकृतं रसदजालं निर्मातुं बन्दरगाहैः, रेलमार्गैः, राजमार्गैः अन्यैः परिवहनविधैः सह सहकार्यं सुदृढं कर्तुं अपि आवश्यकम् अस्ति
सामान्यतया यद्यपि "CMA CGM Etosha" जहाजः केवलं जहाज-उद्योगे एकः व्यक्तिः अस्ति तथापि ई-वाणिज्यस्य विकासेन चालितस्य जहाज-उद्योगे परिवर्तनस्य सूक्ष्म-विश्वः अस्ति यथा यथा ई-वाणिज्यव्यापारस्य विस्तारः नवीनता च भवति तथा तथा जहाजयान-उद्योगः नूतन-बाजार-माङ्गल्याः अनुकूलतायै समायोजनं अनुकूलनं च निरन्तरं करिष्यति तथा च वैश्विक-अर्थव्यवस्थायाः विकासं संयुक्तरूपेण प्रवर्धयिष्यति |.