समाचारं
समाचारं
मुखपृष्ठ> उद्योगसमाचारः> ई-वाणिज्य-एक्सप्रेस्-वितरणम् : नूतन-उपभोग-युगे रसद-परिवर्तनानि, चुनौतयः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य द्रुतवितरणस्य तीव्रविकासः अन्तर्जालप्रौद्योगिक्याः उन्नतिः उपभोक्तृणां परिवर्तनशीलानाम् आवश्यकतानां च लाभं प्राप्नोति । स्मार्टफोनस्य लोकप्रियतायाः, मोबाईल-भुगतानस्य सुविधायाः च कारणात् अधिकाधिकाः जनाः ऑनलाइन-शॉपिङ्गं कर्तुं चयनं कुर्वन्ति, येन ई-वाणिज्य-कम्पनयः ग्राहकसन्तुष्टिं सुधारयितुम् एक्स्प्रेस्-वितरण-सेवानां निरन्तरं अनुकूलनं कर्तुं प्रेरयन्ति उदाहरणार्थं, प्रमुखैः ई-वाणिज्य-मञ्चैः उपभोक्तृणां समय-सापेक्षतायाः उच्च-आवश्यकतानां पूर्तये "एकदिने वितरणम्" "अनन्तर-दिवसस्य वितरणम्" इत्यादीनां द्रुतवितरणसेवाः आरब्धाः
तत्सह, ई-वाणिज्यस्य द्रुतवितरणस्य अपि अनेकानि आव्हानानि सन्ति । एकतः द्रुतवितरणमात्रायाः तीव्रवृद्ध्या रसदमूलसंरचनायाः उपरि प्रचण्डः दबावः अभवत्, गोदामस्य, परिवहनस्य, वितरणस्य इत्यादीनां लिङ्कानां निरन्तरं उन्नयनं, सुधारणं च आवश्यकम् अस्ति अपरपक्षे द्रुतवितरण-उद्योगे स्पर्धा अधिकाधिकं तीव्रा भवति, मूल्ययुद्धानि, विषमसेवागुणवत्ता इत्यादीनि समस्यानि क्रमेण स्पष्टानि अभवन् प्रतियोगितायां विशिष्टतां प्राप्तुं द्रुतवितरणकम्पनीनां सेवाप्रतिरूपेषु निरन्तरं नवीनतां कर्तुं, परिचालनदक्षतायां सुधारं कर्तुं, व्ययस्य न्यूनीकरणस्य च आवश्यकता वर्तते
पर्यावरणसंरक्षणस्य दृष्ट्या ई-वाणिज्य-एक्सप्रेस्-द्वारा वितरितानां पार्सलानां बहूनां संख्या पर्यावरणसमस्यां अपि आनयति । एक्स्प्रेस् पैकेजिंग् इत्यस्य अत्यधिकं उपयोगः अपशिष्टनिष्कासनं च सामाजिकस्य ध्यानस्य केन्द्रं जातम् अस्ति । सततविकासं प्राप्तुं द्रुतवितरणकम्पनयः ई-वाणिज्यकम्पनयः च हरितपैकेजिंग्-पुनःप्रयोगसमाधानस्य अन्वेषणं आरब्धवन्तः यथा, द्रुतपैकेजिंग् निर्मातुं, पॅकेजिंग् पुनःप्रयोगप्रणालीं स्थापयितुं इत्यादीनि अपघटनीयसामग्रीणां उपयोगं कुर्वन्तु ।
तदतिरिक्तं ई-वाणिज्यस्य द्रुतवितरणस्य विकासेन कार्यविपण्ये अपि प्रभावः अभवत् । एक्स्प्रेस्-वितरण-उद्योगस्य तीव्र-विस्तारेण कूरियर-सॉर्टर्, ग्राहकसेवा-कर्मचारिणः इत्यादयः बहूनां रोजगारस्य अवसराः सृज्यन्ते परन्तु एतानि कार्याणि प्रायः श्रमप्रधानाः भवन्ति तथा च पारिश्रमिकं तुल्यकालिकरूपेण न्यूनं भवति कर्मचारिणां अधिकारानां हितानाञ्च रक्षणमपि एकः विषयः अभवत् यस्य विषये ध्यानस्य आवश्यकता वर्तते।
ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य स्वस्थ-विकासस्य प्रवर्धनार्थं सर्वकारस्य उद्यमानाञ्च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते । सर्वकारेण पर्यवेक्षणं सुदृढं कर्तव्यं, प्रासंगिककायदानविनियमसुधारः, विपण्यव्यवस्थायाः मानकीकरणं च कर्तव्यम्। उद्यमानाम् आत्म-अनुशासनं सुदृढं कर्तव्यं, सेवागुणवत्तायां सामाजिकदायित्वे च ध्यानं दातव्यं, उद्योगस्य स्थायिविकासं च प्रवर्धनीयम्।
संक्षेपेण, नूतन-उपभोग-युगस्य महत्त्वपूर्ण-उत्पादत्वेन ई-वाणिज्य-एक्सप्रेस्-वितरणं अवसरान्, आव्हानान् च आनयति । केवलं निरन्तरं नवीनतायाः सुधारस्य च माध्यमेन एव वयं स्वस्य स्थायिविकासं प्राप्तुं शक्नुमः तथा च उपभोक्तृणां आवश्यकतानां पूर्तये आर्थिकसामाजिकविकासे अधिकं योगदानं दातुं शक्नुमः।