समाचारं
समाचारं
Home> Industry News> ई-वाणिज्यस्य एक्स्प्रेस् वितरणस्य 50 वर्षीयानाम् श्रमिकानाम् स्वस्थकार्यजीवनस्य च सम्भाव्यः सम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे कार्य-लक्षणं श्रमिकाणां स्वास्थ्यं च
ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे कार्यं प्रायः उच्चतीव्रता, उच्चदाबः, उच्चभारः च इति लक्षणं भवति । मालस्य ग्रहणं, क्रमणं, वितरणं च इत्यादीनि कार्याणि कर्तुं कूरियराः दीर्घकालं यावत् मार्गे एव भवितुम् अर्हन्ति । एतत् कार्यप्रकारं शारीरिकं मानसिकं च क्लान्ततां जनयितुं शक्नोति । ५० वर्षाधिकानां श्रमिकाणां कृते तेषां शारीरिककार्यं क्रमेण न्यूनं भवति, तेषां कृते एतादृशं उच्चतीव्रकार्यं सहितुं कठिनं भवति । दीर्घकालीनक्लान्ततायाः कारणेन शरीरस्य वृद्धत्वं त्वरितं भवति, रोगस्य जोखिमः वर्धते, एवं स्वस्थकार्यजीवनं लघु भवति ।2. 50 वर्षीयकार्यकर्तृषु कार्यवातावरणस्य प्रभावः
ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे कार्य-वातावरणस्य ५० वर्षीय-श्रमिकाणां स्वास्थ्ये अपि प्रतिकूल-प्रभावः भवितुम् अर्हति । यथा गोदामेषु कार्यं कुर्वन्तः श्रमिकाः कोलाहलस्य, रजः इत्यादीनां प्रदूषणस्य सामनां कर्तुं शक्नुवन्ति, बहिः मालवितरणं कुर्वन्तः श्रमिकाः दुर्गन्धेन प्रभाविताः भवितुम् अर्हन्ति एते प्रतिकूलकार्यवातावरणस्य कारकाः श्वसनरोगाः, सन्धिरोगाः इत्यादयः जनयितुं शक्नुवन्ति, येन तेषां कार्यक्षमता, स्वास्थ्यस्य स्थितिः च अधिकं प्रभाविता भवति3. 50 वर्षीयश्रमिकाणां उद्योगप्रतिस्पर्धा व्यावसायिकदबावः च
यथा यथा ई-वाणिज्य-उद्योगे स्पर्धा अधिकाधिकं तीव्रा भवति तथा तथा ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः अपि प्रचण्ड-दबावस्य सामनां कुर्वन्ति । सेवायाः गुणवत्तां कार्यक्षमतां च सुधारयितुम् कम्पनयः श्रमिकाणां उपरि अधिकानि माङ्गल्यानि स्थापयितुं शक्नुवन्ति । ५० वर्षीयानाम् श्रमिकाणां कृते ते युवानां इव शीघ्रं नूतनानां प्रौद्योगिकीनां प्रक्रियाणां च अनुकूलतां प्राप्तुं न शक्नुवन्ति, येन तेषां व्यावसायिकदबावः निःसंदेहं वर्धते। अत्यधिकतनावस्य कारणेन चिन्ता, अवसादः इत्यादयः मनोवैज्ञानिकसमस्याः उत्पद्यन्ते, अतः स्वस्थकार्यजीवनं प्रभावितं भवति ।4. 50 वर्षीय श्रमिकों की सामाजिक सुरक्षा एवं कार्य इच्छा
अपरपक्षे अपूर्णसामाजिकसुरक्षाव्यवस्थाः ५० वर्षीयानाम् श्रमिकानाम् ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे कार्यं कर्तुं इच्छां अपि प्रभावितं कर्तुं शक्नुवन्ति । वृद्धावस्थायां पर्याप्तसुरक्षां न प्राप्नुयुः इति चिन्तिताः केचन ५० वर्षीयाः श्रमिकाः शीघ्रमेव निवृत्ताः भवितुम् अथवा तुल्यकालिकरूपेण सुलभकार्यं अन्वेष्टुं शक्नुवन्ति, येन तेषां स्वस्थकार्यजीवनमपि किञ्चित्पर्यन्तं लघु भवति5. ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे लैङ्गिक-सामाजिक-आर्थिक-क्षेत्रीय-भेदानाम् प्रतिबिम्बम्
हुआझोङ्ग विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य शोधकार्यं दर्शयति यत् स्वस्थकार्यजीवनप्रत्याशायां लैङ्गिक-सामाजिक-आर्थिक-भौगोलिक-अन्तराणि सन्ति। ई-वाणिज्यस्य द्रुतवितरण-उद्योगे अपि एषः भेदः विद्यते । यथा, केषुचित् आर्थिकरूपेण विकसितक्षेत्रेषु ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे कार्यस्थितयः लाभाः च तुल्यकालिकरूपेण उत्तमाः सन्ति, तथा च श्रमिकाणां तुल्यकालिकं दीर्घं स्वस्थं कार्यजीवनं भवितुम् अर्हति केषुचित् दूरस्थक्षेत्रेषु दुर्बलमूलसंरचनायाः कार्यवातावरणस्य च कारणात् ५० वर्षीयाः श्रमिकाः अधिकानि आव्हानानि सम्मुखीभवन्ति, तेषां स्वस्थकार्यजीवनं अल्पं भवितुम् अर्हति लैङ्गिकदृष्ट्या महिलाः ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे तुल्यकालिकरूपेण सुलभकार्यं कुर्वन्ति, यथा ग्राहकसेवा, क्रमणं इत्यादिषु, यदा तु पुरुषाः प्रसव-आदि-शारीरिकश्रमस्य अधिकं उत्तरदायी भवन्ति फलतः महिलानां स्वस्थकार्यजीवनं तुल्यकालिकरूपेण दीर्घं भवितुम् अर्हति ।6. सामनाकरणरणनीतयः सुझावाः च
ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे ५० वर्षीयानाम् स्वस्थ-कार्य-जीवनस्य विस्तारार्थं वयं उपायानां श्रृङ्खलां कर्तुं शक्नुमः |. सर्वप्रथमं उद्यमाः श्रमिकाणां शारीरिक-मानसिक-स्वास्थ्यस्य विषये ध्यानं दद्युः, कार्यकार्यस्य यथोचितरूपेण व्यवस्थां कुर्वन्तु, आवश्यकं प्रशिक्षणं समर्थनं च दातव्यम् द्वितीयं, सर्वकारेण सामाजिकसुरक्षाव्यवस्थायां सुधारः करणीयः, श्रमिकाणां कृते अधिकं रक्षणं लाभं च प्रदातव्यम्। तदतिरिक्तं समाजस्य सर्वेषु क्षेत्रेषु श्रमिकानाम् अधिकारानां हितानां च रक्षणं सुदृढं कृत्वा उत्तमं श्रमवातावरणं निर्मातव्यम्। संक्षेपेण वक्तुं शक्यते यत् ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासः ५० वर्षीयानाम् स्वस्थकार्यजीवनेन सह निकटतया सम्बद्धः अस्ति । अस्माभिः अस्मिन् विषये ध्यानं दत्त्वा उद्योगस्य स्थायिविकासाय श्रमिकाणां स्वास्थ्यं सुखं च प्राप्तुं प्रभावी उपायाः करणीयाः।