सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "ई-कॉमर्स एक्सप्रेस डिलिवरी द्वारा चालितः उपभोगपरिवर्तनं आर्थिकनाडी च"

"ई-वाणिज्य एक्स्प्रेस् डिलिवरी द्वारा चालितः उपभोगपरिवर्तनं आर्थिकं नाडी च"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य द्रुतवितरणेन शॉपिङ्गं अधिकं सुलभं कुशलं च भवति उपभोक्तृभ्यः केवलं माउस् क्लिक् कर्तुं वा स्क्रीनं स्लाइड् कर्तुं वा आवश्यकं भवति यत् तेषां प्रियं उत्पादं शीघ्रं तेषां हस्ते वितरितुं शक्यते। एषा सुविधा उपभोक्तृणां इच्छां बहुधा उत्तेजयति, उपभोगस्य उन्नयनं च प्रवर्धयति ।

आर्थिकदृष्ट्या ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य उदयेन सम्बन्धित-उद्योगानाम् विकासः अभवत् । एक्स्प्रेस् पैकेजिंग्, गोदाम रसदः, वितरणसेवाः इत्यादयः क्षेत्राणि नूतनावकाशान् प्रारब्धाः, बहूनां रोजगारस्य सृजनं च कृतवन्तः । तस्मिन् एव काले ई-वाणिज्य-एक्सप्रेस्-वितरणेन लघुमध्यम-उद्यमानां विकासः अपि प्रवर्धितः, येन ते भौगोलिकप्रतिबन्धान् भङ्गयितुं, विपणानाम् विस्तारं कर्तुं, परिचालनव्ययस्य न्यूनीकरणं च कर्तुं शक्नुवन्ति

परन्तु ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य तीव्रविकासः अपि केचन आव्हानाः आनयति । यथा - अत्यधिकपैकेजिंग्-कारणात् संसाधन-अपव्ययः, पर्यावरण-प्रदूषणं च अधिकाधिकं गम्भीरं भवति । द्रुतपैकेजिंगसामग्रीणां बहूनां परिमाणं परित्यज्यते, येन पारिस्थितिकवातावरणे महती दबावः भवति । तदतिरिक्तं द्रुतप्रसवकाले यातायातस्य जामः, सुरक्षासंकटाः च उपेक्षितुं न शक्यन्ते ।

ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य स्थायिविकासं प्राप्तुं अस्माभिः उपायानां श्रृङ्खला करणीयम् | सर्वप्रथमं द्रुतपैकेजिंगस्य प्रबन्धनं मानकीकरणं च सुदृढं कर्तुं, हरितपैकेजिंगसामग्रीणां प्रचारं कर्तुं, उद्यमानाम् अत्यधिकपैकेजिंग् न्यूनीकर्तुं प्रोत्साहयितुं च आवश्यकम् अस्ति द्वितीयं, द्रुतवितरणजालस्य अनुकूलनं, वितरणदक्षतायां सुधारः, यातायातस्य जामस्य ऊर्जायाः च उपभोगस्य न्यूनीकरणं च आवश्यकम् तत्सह, सर्वकारेण पर्यवेक्षणं सुदृढं कर्तव्यं, प्रासंगिककायदानानि विनियमाः च निर्मातव्याः, उद्यमानाम् संचालनस्य मानकीकरणाय मार्गदर्शनं कर्तव्यं, उपभोक्तृणां अधिकारानां हितानाञ्च रक्षणं कर्तव्यम्।

संक्षेपेण, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः, नूतनयुगे आर्थिक-विकासस्य महत्त्वपूर्ण-इञ्जिनत्वेन, अस्माकं कृते सुविधां अवसरं च, तथैव आव्हानानि च आनयत् |. सर्वेषां पक्षानां संयुक्तप्रयत्नेन एव वयं स्थायिविकासं प्राप्तुं शक्नुमः, स्वजीवनं च उत्तमं कर्तुं शक्नुमः ।