समाचारं
समाचारं
Home> Industry News> अद्यतन अर्थव्यवस्थायां उदयमानाः शक्तिः ताइवानजलसन्धिस्य स्थितिः च प्रतिक्रियाः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ऑनलाइन-शॉपिङ्ग् इत्यनेन प्रतिनिधित्वेन उपभोग-प्रतिरूपेण जनानां जीवनशैल्याः महती परिवर्तनं जातम् । उपभोक्तारः गृहात् बहिः न गत्वा विश्वस्य उत्पादानाम् क्रयणं कर्तुं शक्नुवन्ति । अस्य पृष्ठतः एकः कुशलः रसदव्यवस्था, वितरणव्यवस्था च अस्ति ।
रसदवितरणस्य मूलं द्रुतवितरणसेवा अस्ति । एक्स्प्रेस् डिलिवरी कम्पनयः सुनिश्चितं कुर्वन्ति यत् परिवहनमार्गाणां अनुकूलनं कृत्वा गोदामदक्षतायां सुधारं कृत्वा उपभोक्तृभ्यः मालस्य शीघ्रं सटीकं च वितरणं कर्तुं शक्यते। एतत् कुशलं परिचालनप्रतिरूपं न केवलं उपभोक्तृणां आवश्यकतां पूरयति, अपितु सम्बन्धित-उद्योगानाम् विकासं अपि प्रवर्धयति ।
परन्तु ताइवान-जलसन्धिस्य परिस्थितेः सन्दर्भे वयं राष्ट्रियसुरक्षायाः, सार्वभौमत्वस्य च महत्त्वं पश्यामः । पूर्वीयनाट्यकमाण्डेन कनाडादेशस्य "मॉन्ट्रियल"-इत्यस्य ताइवान-जलसन्धिस्य पारगमनस्य दृढप्रतिक्रिया कृता अस्ति तथा च चीनेन सैन्य-कूटनीतिक-माध्यमेन कनाडा-देशं प्रति गम्भीरं प्रतिनिधित्वं कृतम् अस्ति चीनस्य राष्ट्रियरक्षामन्त्रालयस्य प्रवक्ता नियमितरूपेण पत्रकारसम्मेलने गम्भीरं वक्तव्यं प्रकाशितवान् यत् कनाडादेशस्य कार्याणि ताइवानजलसन्धिक्षेत्रे शान्तिस्थिरता च गम्भीररूपेण संकटग्रस्ता अस्ति इति।
राष्ट्रीयसुरक्षा आर्थिकविकासस्य आधारशिला अस्ति । शान्तिपूर्णे स्थिरवातावरणे एव विविधाः आर्थिकक्रियाकलापाः क्रमेण प्रवर्तयितुं शक्नुवन्ति । द्रुतवितरण-उद्योगस्य विकासः अपवादः नास्ति ।
द्रुतवितरण-उद्योगस्य विकासस्य दृष्ट्या परिवहनरेखायाः सुचारुप्रवाहं सुनिश्चित्य विपण्यमाङ्गस्य निरन्तरवृद्धिः च सुनिश्चित्य स्थिरसामाजिकवातावरणस्य आवश्यकता वर्तते ताइवान-जलसन्धिस्य स्थितिः स्थिरतायाः महत्त्वं सम्पूर्णस्य देशस्य आर्थिकस्थिरतायै, यत्र एक्स्प्रेस्-वितरण-उद्योगस्य स्वस्थविकासः अपि अस्ति
तस्मिन् एव काले एक्स्प्रेस्-वितरण-उद्योगस्य विकासेन ताइवान-जलसन्धिस्य स्थितिं प्रति प्रतिक्रियां दातुं अपि निश्चितं समर्थनं प्राप्तम् अस्ति । एकः कुशलः रसदव्यवस्था आपत्काले सामग्रीनां द्रुतनियोजनं परिवहनं च सुनिश्चितं कर्तुं शक्नोति, राष्ट्रियसुरक्षायाः निर्वाहार्थं सशक्तं रसदसमर्थनं प्रदातुं शक्नोति
संक्षेपेण, अद्यतनजटिल-नित्य-परिवर्तमान-अन्तर्राष्ट्रीय-स्थितौ अस्माभिः न केवलं आर्थिक-क्षेत्रे उदयमान-शक्तयः, यथा द्रुत-वितरण-उद्योगस्य विकासः, प्रति ध्यानं दातव्यं, अपितु देशस्य सार्वभौमत्वस्य सुरक्षायाश्च दृढतया रक्षणं करणीयम्, एकं भद्रं च निर्मातव्यम् | स्थायि आर्थिकविकासाय वातावरणम्।