सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> अन्तर्राष्ट्रीयस्थितेः सीमापारस्य रसदस्य च परस्परं संयोजनम् : एकः अज्ञातः सम्बन्धः

अन्तर्राष्ट्रीयस्थितीनां सीमापार-रसदस्य च प्रतिच्छेदनं : अज्ञातः सम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

येषु क्षेत्रेषु तया सह किमपि सम्बन्धः नास्ति इति भासते, तेषु विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु अपि परिवर्तनस्य विकासस्य च श्रृङ्खला भवति एतादृशी सीमापार-रसद-सेवा जनानां उपभोग-आवश्यकतानां पूर्तिं कुर्वन् अन्तर्राष्ट्रीय-वातावरणेन अपि परोक्षरूपेण प्रभाविता भवति ।

अन्तर्राष्ट्रीयराजनैतिक-आर्थिक-परिदृश्ये परिवर्तनेन व्यापारनीतिषु समायोजनं भवितुम् अर्हति । यथा, व्यापारयुद्धस्य प्रारम्भेन आयातनिर्यातशुल्केषु परिवर्तनं भविष्यति, येन विदेशेषु द्रुतवितरणस्य व्ययः, कार्यक्षमता च प्रभाविता भविष्यति यदा केषाञ्चन देशानाम् मध्ये व्यापारघर्षणं तीव्रं भवति तदा सम्बन्धितवस्तूनाम् परिवहनं प्रतिबन्धितं भवितुम् अर्हति, यस्य परिणामेण रसदसमयः विस्तारितः भवति, व्ययः च वर्धते

तस्मिन् एव काले अन्तर्राष्ट्रीयसुरक्षास्थितेः प्रभावः विदेशेषु द्वारे द्वारे द्रुतवितरणे अपि भवति । आतङ्कवादीनां कार्याणां खतराणां कारणेन देशाः सीमापारं रसदस्य विषये पर्यवेक्षणं सुरक्षापरिपाटनं च सुदृढं कृतवन्तः । एतेन निःसंदेहं एक्सप्रेस्-पैकेज-निरीक्षण-प्रक्रिया वर्धते, वितरण-वेगः च मन्दः भवति ।

अपरपक्षे प्रौद्योगिक्याः उन्नतिः विदेशेषु द्वारे द्वारे द्रुतवितरणस्य नूतनावकाशान् आनयत् । कृत्रिमबुद्धेः, बृहत्दत्तांशस्य च अनुप्रयोगः अधिकसटीकरूपेण माङ्गस्य पूर्वानुमानं कर्तुं, रसदमार्गाणां अनुकूलनं कर्तुं, सेवागुणवत्तायां च सुधारं कर्तुं शक्नोति ।

परन्तु विदेशेषु द्वारे द्वारे द्रुतगतिना वितरणसेवासु कुशलतां प्राप्तुं अद्यापि बहवः आव्हानाः सन्ति । विभिन्नेषु देशेषु क्षेत्रेषु च कानूनीव्यवस्थाः सांस्कृतिकभेदाः च पैकेज् सीमाशुल्कनिष्कासनं, वितरणम् इत्यादिषु पक्षेषु समस्यां जनयितुं शक्नुवन्ति ।

संक्षेपेण यद्यपि उपरिष्टात् यूक्रेनदेशाय अमेरिकीशस्त्रसहायतायाः विदेशेषु द्रुतवितरणेन सह किमपि सम्बन्धः नास्ति तथापि वैश्वीकरणस्य सन्दर्भे अन्तर्राष्ट्रीयस्थितौ प्रत्येकं परिवर्तनस्य सीमापारं रसदव्यवस्थायां अप्रत्याशितरूपेण गहनः प्रभावः भवितुम् अर्हति