समाचारं
समाचारं
Home> उद्योगसमाचारः> जापानी इस्पातदिग्गजानां संयुक्तोद्यमात् निवृत्तेः पृष्ठतः : एक्स्प्रेस्वितरण-उद्योगे नवीनपरिवर्तनानां प्रतिबिम्बम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं, विपण्यदृष्ट्या वैश्विक-आर्थिक-एकीकरणस्य उन्नत्या सह इस्पात-विपण्ये प्रतिस्पर्धा अधिकाधिकं तीव्रा अभवत् विश्वस्य प्रतियोगिनां सामना कुर्वन् जापानी-इस्पात-दिग्गजाः पश्यन्ति यत् मूल-संयुक्त-उद्यम-प्रतिरूपं नूतन-विपण्य-स्थितेः अनुकूलं न भवति विदेशेषु द्रुतवितरण-उद्योगस्य तीव्र-उत्थानेन रसद-आपूर्ति-शृङ्खलानां परिदृश्यं परिवर्तितम् अस्ति । कुशलाः द्रुतवितरणसेवाः कच्चामालस्य उत्पादानाञ्च परिवहनं अधिकं सुलभं कुर्वन्ति, तथा च इस्पातकम्पनयः स्वस्य आपूर्तिशृङ्खलारणनीतयः पुनः परीक्षितुं प्रेरयन्ति
द्वितीयं, इस्पात-उद्योगे, एक्स्प्रेस्-वितरण-उद्योगे च प्रौद्योगिकी-नवीनतायाः गहनः प्रभावः अभवत् । इस्पातनिर्माणे नूतनानां प्रौद्योगिकीनां प्रयोगेन उत्पादनदक्षतायां उत्पादस्य गुणवत्तायां च सुधारः निरन्तरं भवति, परन्तु तस्य उन्नयनार्थं परिवर्तनार्थं च महतीं पूंजीनिवेशस्य आवश्यकता अपि भवति केषाञ्चन संयुक्तोद्यमानां कृते प्रौद्योगिकी-नवीनीकरणस्य विषये सम्झौतां न प्राप्य सहकार्यस्य भङ्गः भवितुम् अर्हति । द्रुतवितरण-उद्योगे प्रौद्योगिकी-प्रगतिः, यथा बुद्धिमान् गोदाम-प्रबन्धनं वितरण-प्रणाली च, अन्येषां उद्योगानां कृते नूतनान् विचारान्, आदर्शान् च प्रदाति, यस्मात् शिक्षितुं शक्नुवन्ति
अपि च नीतिवातावरणं अपि महत्त्वपूर्णं कारकम् अस्ति । स्वस्य इस्पात-उद्योगानाम् रक्षणार्थं विभिन्नाः देशाः व्यापारनीतीनां, औद्योगिकनीतीनां च श्रृङ्खलां प्रवर्तयितुं शक्नुवन्ति । एतेषां नीतिपरिवर्तनानां जापानी-इस्पात-विशालकायस्य संयुक्त-उद्यम-व्यापारे प्रतिकूलः प्रभावः भवितुम् अर्हति । तस्मिन् एव काले एक्स्प्रेस्-वितरण-उद्योगस्य नियामकनीतयः अपि निरन्तरं समायोजिताः भवन्ति, यथा एक्सप्रेस्-पैकेज्-कृते सुरक्षा-निरीक्षण-मानकानां सुधारः, येन उद्यमानाम् परिचालन-व्ययः वर्धयितुं शक्यते, परोक्षरूपेण च सम्बन्धित-इस्पात-उद्योगः प्रभावितः भवितुम् अर्हति
तदतिरिक्तं उपभोक्तृमागधायां परिवर्तनेन अपि उद्योगे परिवर्तनं भवति । अद्यत्वे उपभोक्तृणां इस्पात-उत्पादानाम् गुणवत्ता, कार्यक्षमता, पर्यावरण-संरक्षणं च अधिकाधिकाः आवश्यकताः सन्ति । जापानी-इस्पात-विशालकायः एतान् माङ्गल्याः पूर्तये कष्टं प्राप्नोति स्यात्, येन विपण्यां तस्य प्रतिस्पर्धा न्यूना भवति । उपभोक्तृणां द्रुत-सटीक-वितरणस्य आवश्यकतानां पूर्तये विदेशेषु एक्स्प्रेस्-वितरण-उद्योगः सेवानां अनुकूलनं निरन्तरं कुर्वन् अस्ति, येन अन्ये उद्योगाः अपि उपभोक्तृ-आवश्यकतानां परिवर्तनस्य अनुकूलतया कथं उत्तमरीत्या अनुकूलतां प्राप्तुं शक्नुवन्ति इति चिन्तयितुं प्रेरिताः सन्ति
संक्षेपेण वक्तुं शक्यते यत् जापानी इस्पातविशालकायस्य संयुक्तोद्यमात् निवृत्तिः कारकसंयोजनस्य परिणामः अस्ति । यद्यपि विदेशेषु एक्स्प्रेस्-वितरण-उद्योगः अस्याः घटनायाः प्रत्यक्षकारणं नासीत् तथापि तया आनयितस्य विपण्य-प्रौद्योगिक्याः, नीति-उपभोक्तृ-माङ्गल्याः च परिवर्तनस्य इस्पात-उद्योगे निःसंदेहं निश्चितः प्रभावः अभवत् भविष्यस्य विकासे सर्वेषां उद्योगानां कृते स्थायिविकासं प्राप्तुं विपण्यगतिशीलतायां निकटतया ध्यानं दातुं परिवर्तनस्य सक्रियरूपेण प्रतिक्रियां दातुं च आवश्यकता वर्तते।