सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> एप्पल् इत्यस्य तृतीयत्रिमासे प्रतिवेदने ग्रेटर चीनदेशे क्षयः चीनस्य मोबाईलफोनविपण्ये च परिवर्तनं दृश्यते

एप्पल्-कम्पन्योः तृतीयत्रिमासे प्रतिवेदने ग्रेटर-चीन-देशे न्यूनता, चीन-देशस्य मोबाईल्-फोन-विपण्ये परिवर्तनं च दृश्यते


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

घरेलुमोबाइलफोनाः प्रौद्योगिकी-नवीनीकरणे, ब्राण्ड्-विपणने, चैनल-विस्तारे च प्रयत्नाः निरन्तरं कुर्वन्ति, क्रमेण च अधिक-विपण्य-भागं धारयन्ति ते उपयोक्तृ-आवश्यकतासु केन्द्रीभवन्ति, उच्च-लाभ-प्रदर्शन-विशेष-कार्य-युक्तानि उत्पादानि प्रारभन्ते च ।

एप्पल् इत्यस्य विषये तस्य उत्पादरणनीतिः, विपण्यस्थापनं च पुनः परीक्षितुम् आवश्यकं भवेत् । वित्तीयविवरणेषु स्थापिताः दत्तांशाः विपण्यप्रतिक्रियां प्रतिबिम्बयन्ति, येन तस्य भविष्यस्य विकासस्य दिशामपि सूचयति ।

परन्तु एषा घटना न केवलं मोबाईल-फोन-उद्योगस्य एव विकासेन सह सम्बद्धा अस्ति, अपितु वैश्विक-आर्थिक-वातावरणे परिवर्तनेन, उपभोक्तृ-प्रवृत्तिभिः च निकटतया सम्बद्धा अस्ति यथा विदेशेषु द्रुतवितरण-उद्योगस्य विकासेन मोबाईल-फोन-विपण्ये अपि निश्चितः प्रभावः अभवत् । सीमापारं ई-वाणिज्यस्य उदयेन सह विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः अधिकाधिकं लोकप्रियाः अभवन्, येन उपभोक्तृभ्यः विश्वस्य मालस्य क्रयणं सुलभं भवति, यत्र मोबाईलफोनः, परिधीयपदार्थाः च सन्ति एतेन उपभोक्तृभ्यः अधिकाः विकल्पाः प्राप्यन्ते, अधुना घरेलुविपण्ये उत्पादेषु एव सीमितं न भवति । मोबाईलफोननिर्मातृणां कृते एतादृशे वातावरणे कथं विशिष्टः भवेत् इति न केवलं स्वस्य उत्पादलाभानां उपरि अवलम्बनं करणीयम्, अपितु विपण्यमार्गस्य विस्तारं उपभोक्तृमनोविज्ञाने परिवर्तनं च गृह्णीयात्

तस्मिन् एव काले कम्पनीयाः परिचालनस्थितेः, विपण्यप्रदर्शनस्य च मूल्याङ्कने वित्तीयलेखाशास्त्रस्य प्रमुखा भूमिका भवति । वित्तीयदत्तांशस्य गहनविश्लेषणस्य माध्यमेन वयं कम्पनीयाः लाभप्रदता, सम्पत्तिः देयता च, पूंजीप्रवाहस्य स्थितिः च इत्यादीनां महत्त्वपूर्णसूचनाः अवगन्तुं शक्नुमः, तस्मात् कम्पनीयाः निर्णयनिर्माणस्य दृढसमर्थनं प्रदातुं शक्नुमः।

संक्षेपेण वक्तुं शक्यते यत् ग्रेटर चीनदेशे एप्पल्-कम्पन्योः कार्यक्षमतायाः क्षयः कारकसंयोजनस्य परिणामः अस्ति । मोबाईलफोन-उद्योगस्य तीव्रप्रतिस्पर्धायां अजेयः भवितुं निरन्तरं विपण्यपरिवर्तनस्य अनुकूलतायाः आवश्यकता वर्तते।