सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचाराः> विदेशेषु द्रुतगतिना वितरणस्य तथा श्री ली झेङ्गदाओ इत्यस्य वैज्ञानिकशैक्षिकयोगदानयोः अद्भुतः सम्बन्धः

विदेशेषु द्रुतगतिना वितरणस्य ली झेङ्गदाओमहोदयस्य वैज्ञानिकशैक्षिकयोगदानयोः अद्भुतः सम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशेषु द्रुतवितरणेन जनानां कृते सुविधाजनकं शॉपिङ्ग् अनुभवं भवति। उपभोक्तृणां व्यक्तिगतरूपेण क्रयणार्थं विदेशगमनस्य आवश्यकता नास्ति । एषा सुविधा न केवलं जनानां भौतिकजीवनस्य आवश्यकतां पूरयति, अपितु जनानां उपभोगप्रकारं जीवनाभ्यासं च किञ्चित्पर्यन्तं परिवर्तयति

तस्मिन् एव काले चीनस्य विज्ञानशिक्षायां ली झेङ्गदाओमहोदयस्य उत्कृष्टयोगदानेन चीनस्य कृते बहूनां उत्कृष्टप्रतिभानां संवर्धनं कृतम् अस्ति तथा च विज्ञानस्य प्रौद्योगिक्याः च प्रगतिः, शिक्षायाः विकासः च प्रवर्धितः। तस्य शैक्षणिकविचाराः शैक्षिकविचाराः च अग्रे गन्तुं मार्गं प्रकाशयन्तः दीपकाः इव सन्ति।

यद्यपि विदेशेषु एक्स्प्रेस्-प्रसवः तथा च ली झेङ्गडाओ-महोदयस्य वैज्ञानिक-शैक्षिक-योगदानं भिन्नक्षेत्रेषु भवति इति भासते तथापि गहनतया दृष्ट्या तौ द्वौ अपि मुक्ततायाः संचारस्य च महत्त्वं प्रतिबिम्बयन्ति |. विदेशेषु द्वारे द्वारे द्रुतवितरणं मालस्य सीमापारं प्रसारणं भवति, यत् वैश्विक-अर्थव्यवस्थायाः एकीकरणं प्रवर्धयति; उभौ भौगोलिकप्रतिबन्धान् भङ्ग्य संसाधनानाम् इष्टतमविनियोगं ज्ञानस्य प्रसारणं साझेदारी च साक्षात्कारं कुर्वन्तौ स्तः।

द्रुतसूचनासञ्चारस्य अस्मिन् युगे सामाजिकविकासस्य प्रवर्धने मुक्तता, संचारः च महत्त्वपूर्णाः शक्तिः अभवन् । विदेशेषु द्वारे द्वारे एक्स्प्रेस् वितरणं अस्मान् विश्वस्य सर्वेभ्यः उच्चगुणवत्तायुक्तं मालम् सहजतया प्राप्तुं शक्नोति, अस्माकं जीवनं समृद्धं करोति; घरेलुक्षेत्राणि । एषा मुक्ततायाः संचारस्य च भावना व्यापारक्षेत्रे वा विज्ञानशिक्षाक्षेत्रे वा अप्रमेयमूल्यं भवति ।

संक्षेपेण, यद्यपि विदेशेषु एक्स्प्रेस्-वितरणं तथा च चीनस्य विज्ञानं शिक्षायां च ली झेङ्गदाओ-महोदयस्य योगदानं रूपेण बहु भिन्नं भवति तथापि ते मूलतः सामाजिक-प्रगतेः कृते मुक्ततायाः, आदान-प्रदानस्य, साझेदारी-करणस्य च महत्त्वं प्रतिबिम्बयन्ति |. अस्माभिः एतां भावनां पोषयितुं, विभिन्नक्षेत्रेषु सहकार्यं विकासं च सक्रियरूपेण प्रवर्धनीयं, उत्तमभविष्यस्य निर्माणार्थं च परिश्रमं कर्तव्यम्।