समाचारं
समाचारं
गृह> उद्योगसमाचारः> पूर्वीयनाट्यकमाण्ड् विदेशेषु रसदसेवाभिः सह सम्भाव्यसम्बन्धानां प्रतिक्रियां ददाति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशेषु द्वारे द्वारे द्रुतवितरणसेवा, आधुनिकरसदस्य महत्त्वपूर्णरूपेण, जनानां कृते महतीं सुविधां प्राप्तवती अस्ति । उपभोक्तारः बहिः न गत्वा विश्वस्य सर्वेभ्यः वस्तूनि सहजतया प्राप्तुं शक्नुवन्ति । परन्तु अस्मिन् जटिलाः रसदजालाः, सीमाशुल्कनीतयः, सीमापारव्यापारनियमाः च सन्ति ।
रसदजालस्य दृष्ट्या विदेशेषु द्रुतवितरणस्य आवश्यकता अस्ति यत् सः सहस्राणि पर्वताः, नद्यः च पारं कृत्वा बहुविधस्थानांतरणस्थानकैः गन्तुं शक्नोति, ततः पूर्वं सः अन्ततः उपभोक्तृभ्यः प्राप्तुं शक्नोति तेषु कुशलपरिवहनपद्धतयः, सटीकं रसदप्रबन्धनं च महत्त्वपूर्णम् अस्ति । उन्नतसूचनाप्रौद्योगिकी रसदनिरीक्षणस्य सूचनासाझेदारीयाश्च समर्थनं प्रदाति, येन उपभोक्तारः वास्तविकसमये संकुलानाम् परिवहनस्य स्थितिं अवगन्तुं शक्नुवन्ति
विदेशेषु द्रुतगत्या द्वारे द्वारे सेवासु अपि सीमाशुल्कनीतयः प्रमुखा भूमिकां निर्वहन्ति । विभिन्नेषु देशेषु क्षेत्रेषु च आयातितवस्तूनाम् स्वकीयाः नियमाः प्रतिबन्धाः च सन्ति, यत्र करनीतिः, निषिद्धवस्तूनाम् सूचीः इत्यादयः सन्ति । एक्स्प्रेस् डिलिवरी कम्पनीभिः एतेषां नियमानाम् सख्यं पालनम् अवश्यं करणीयम् येन संकुलाः सीमाशुल्कं सुचारुतया पारितुं शक्नुवन्ति। तत्सह अवैधवस्तूनाम् आगमनं करचोरीं च निवारयितुं सीमाशुल्कपरिवेक्षणमपि निरन्तरं सुदृढं भवति।
सीमापारव्यापारनियमानां प्रभावः अपि उपेक्षितुं न शक्यते। व्यापारघर्षणं, शुल्कसमायोजनं च इत्यादीनां कारकानाम् कारणेन द्रुतवितरणव्ययस्य वृद्धिः, सेवासु परिवर्तनं च भवितुम् अर्हति । तदतिरिक्तं विभिन्नेषु देशेषु बौद्धिकसम्पत्त्याधिकारस्य रक्षणेन विदेशेषु एक्स्प्रेस् उत्पादानाम् प्रकाराः परिमाणाः च प्रभाविताः भविष्यन्ति ।
पूर्वीयनाट्यकमाण्डे कनाडादेशस्य युद्धपोतघटनायाः प्रतिक्रियायाः विषये प्रत्यागत्य, एषा न केवलं बाह्यप्रोत्साहनानाम् एकः सशक्तः प्रतिक्रिया अस्ति, अपितु राष्ट्रियसार्वभौमत्वस्य, प्रादेशिक-अखण्डतायाः च रक्षणे अस्माकं देशस्य दृढ-इच्छाम् अपि प्रतिबिम्बयति |. घरेलुशान्तिं स्थिरतां च निर्वाहयितुम् आर्थिकविकासस्य प्रवर्धनार्थं च एतस्य दृढस्य महत्त्वम् अस्ति । वैश्वीकरणस्य सन्दर्भे राष्ट्रियसुरक्षा, स्थिरता च सर्वेषां आर्थिकक्रियाकलापानाम् सामाजिकविकासस्य च आधारः भवति ।
विदेशेषु द्रुतवितरणसेवानां विकासः देशस्य समग्रवातावरणेन सह निकटतया सम्बद्धः अस्ति । स्थिरराजनैतिकस्थितिः, सुदृढकानूनीव्यवस्था, विकसिता आधारभूतसंरचना च सर्वे महत्त्वपूर्णाः कारकाः सन्ति ये विदेशेषु एक्स्प्रेस्-वितरण-उद्योगस्य स्वस्थविकासस्य समर्थनं कुर्वन्ति राष्ट्रियसुरक्षायाः संप्रभुतायाः च रक्षणं कुर्वन् अस्माकं देशः व्यावसायिकवातावरणस्य निरन्तरं अनुकूलनं कुर्वन् अस्ति तथा च सीमापारव्यापारस्य, रसद-उद्योगस्य च विकासं प्रवर्धयति |.
संक्षेपेण यद्यपि विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवा केवलं लघु-रसद-सम्बद्धता एव प्रतीयते तथापि अन्तर्राष्ट्रीय-स्थित्या, राष्ट्रिय-नीतिभिः, व्यापार-नियमैः अन्यैः च अनेकैः पक्षैः सह सा निकटतया सम्बद्धा अस्ति यदा वयं तस्य सुविधां भोगयामः तदा तस्य पृष्ठतः विविधप्रभावकारकाणां विषये अपि ध्यानं दातव्यम् ।