समाचारं
समाचारं
Home> उद्योगसमाचारः> रसदस्य नूतनदृष्ट्या गतिं सेवां च दृष्ट्वा : विमानयानस्य अद्वितीयं मूल्यम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उच्चवेगेन, उच्चदक्षतायाः च कारणेन विमानयानव्यवस्था विविधवस्तूनाम् द्रुतसञ्चारस्य सम्भावनाम् अयच्छति । विशेषतः येषां वस्तूनाम् अत्यन्तं उच्चसमयानुकूलतायाः आवश्यकता वर्तते, यथा ताजाः फलानि, चिकित्सासामग्री इत्यादयः, तेषां गुणवत्तां मूल्यं च सुनिश्चित्य विमानयानं सर्वोत्तमः विकल्पः अभवत्
पारम्परिकभूमिसमुद्रयानयानस्य तुलने विमानयानस्य लाभाः न केवलं वेगेन, अपितु सेवानां परिष्कारेण अपि प्रतिबिम्बिताः सन्ति ग्राहकानाम् विविधानां आवश्यकतानां पूर्तये विमानसेवाः परिवहनप्रक्रियाणां अनुकूलनं निरन्तरं कुर्वन्ति, अनुकूलितसेवासमाधानं च प्रदास्यन्ति । मालस्य पैकेजिंग्, लोडिंग्, अनलोडिंग् इत्यस्मात् आरभ्य परिवहनकाले निगरानीयतापर्यन्तं प्रत्येकं पक्षः सिद्धः भवितुम् प्रयतते ।
तथापि विमानयानव्यवस्था सिद्धा नास्ति । अस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, येन तस्य प्रयोगस्य व्याप्तिः किञ्चित्पर्यन्तं सीमितं भवति । उच्चमूल्यसंवेदनशीलतायुक्तानां केषाञ्चन वस्तूनाम्, यथा बल्ककच्चामालस्य, भवन्तः न्यूनलाभयुक्तानि परिवहनपद्धतीनि चयनं कर्तुं अधिकं प्रवृत्ताः भवेयुः ।
तथापि वैश्विक-आर्थिक-एकीकरणस्य त्वरणेन उपभोग-उन्नयनस्य प्रवृत्त्या च उच्चगुणवत्तायुक्तानां, उच्च-समय-सापेक्ष-रसद-सेवानां माङ्गल्यं वर्धमानं वर्तते वायुयानव्यवस्था अद्यापि भविष्ये रसदपरिदृश्ये महत्त्वपूर्णं स्थानं धारयिष्यति तथा च नवीनतां विकासं च निरन्तरं करिष्यति।
तस्मिन् एव काले प्रौद्योगिक्याः उन्नतिः विमानयानस्य नूतनावकाशान् अपि आनयत् । यथा, बुद्धिमान् रसदप्रबन्धनप्रणाल्याः अधिकसटीकरूपेण माङ्गस्य पूर्वानुमानं कर्तुं, मार्गानाम् अनुकूलनं कर्तुं, परिवहनदक्षतायां अधिकं सुधारं कर्तुं, व्ययस्य न्यूनीकरणं च कर्तुं शक्यते
तदतिरिक्तं आपत्कालीन-उद्धार-आदिक्षेत्रेषु अपि विमानयानस्य अपूरणीया भूमिका अस्ति । प्राकृतिक आपदाः, जनस्वास्थ्यघटना इत्यादिषु आपत्कालेषु जीवनरक्षणार्थं राहतसामग्रीणां उपकरणानां च तीव्रपरिवहनं तस्य सामाजिकदायित्वं मूल्यं च प्रतिबिम्बयति
सामान्यतया आधुनिकरसदव्यवस्थायां विमानयानस्य अपूरणीयस्थानं वर्तते तस्य भविष्यस्य विकासस्य सम्भावनाः विस्तृताः सन्ति तथा च वैश्विक अर्थव्यवस्थायाः समाजस्य च विकासे योगदानं निरन्तरं दास्यति।