सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> भूकम्पस्य व्यावसायिकपरिवहनस्य च परस्परं संयोजनम् : नवीनविकासावकाशानां अन्वेषणम्

भूकम्पस्य वाणिज्यिकपरिवहनस्य च चौराहः : नूतनविकासस्य अवसरानां अन्वेषणम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन आपत्कालस्य प्रतिक्रियायां विशेषापेक्षाणां पूर्तये च विमानयानस्य प्रमुखा भूमिका भवति । भूकम्पादिप्राकृतिकविपदानां अनन्तरं आपदाक्षेत्रेषु राहतसामग्रीणां, चिकित्सासाधनानाम् इत्यादीनां आपत्कालीनमागधा महतीं वृद्धिं प्राप्नोति । अस्मिन् समये वायुएक्स्प्रेस् इत्यस्य कार्यक्षमता, द्रुतप्रतिक्रियाक्षमता च विशेषतया महत्त्वपूर्णा अस्ति । भौगोलिकप्रतिबन्धान् भङ्ग्य आपदाक्षेत्रेषु शीघ्रमेव तत्कालं आवश्यकं सामानं प्रदातुं शक्नोति, उद्धारकार्यस्य बहुमूल्यं समयं क्रीणाति ।

अपरपक्षे भूकम्पेन जातः सामाजिका आतङ्कः, सामग्रीक्रयणं च विमानयान-उद्योगे परोक्षं प्रभावं कृतवान् । यथा, टोक्यो इत्यादिषु स्थानेषु जनाः भविष्ये सम्भाव्यभूकम्पस्य चिन्ताम् अनुभवन्ति, दैनन्दिनावश्यकवस्तूनाम्, प्राथमिकचिकित्सासामग्रीणां च क्रयणार्थं त्वरितम् आगच्छन्ति, येन केषाञ्चन वस्तूनाम् आपूर्तिः कठिना अभवत् बाजारस्य माङ्गं पूर्तयितुं व्यापारिणः उत्पादस्य अभावं परिहरितुं एयरएक्स्प्रेस् इत्यादिभिः द्रुतपरिवहनपद्धतिभिः क्रयप्रयत्नाः वर्धयिष्यन्ति तथा च सूचीं पुनः पूरयिष्यन्ति।

तत्सह भूकम्पानन्तरं पुनर्निर्माणकार्यमपि एयरएक्स्प्रेस् इत्यस्य समर्थनात् अविभाज्यम् अस्ति । पुनर्निर्माणप्रक्रियायां निर्माणसामग्रीणां, उपकरणानां, उपकरणानां, अन्यसामग्रीणां च बृहत् परिमाणस्य आवश्यकता भवति । एतानि सामग्रीनि प्रायः आकारेण बृहत्, भारं भारवन्तः, अत्यन्तं कालसंवेदनशीलाः च भवन्ति, येन पारम्परिकयानपद्धतीनां माङ्गं पूरयितुं कठिनं भवति एयर एक्स्प्रेस् स्वस्य सशक्तपरिवहनक्षमतायाः, कुशलवितरणजालस्य च उपरि अवलम्ब्य एताः सामग्रीः निर्धारितस्थानेषु समये सटीकरूपेण च वितरितुं शक्नोति, पुनर्निर्माणकार्यस्य दृढं गारण्टीं प्रदातुं शक्नोति

तदतिरिक्तं वायु-एक्सप्रेस्-कम्पनीनां प्राकृतिक-आपदा-सदृशानां आपत्कालानां सम्मुखे आपत्कालीन-नियन्त्रण-क्षमतायां, सेवा-स्तरस्य च निरन्तरं सुधारस्य आवश्यकता वर्तते यथा, सम्बन्धितविभागैः सह सहकार्यं सुदृढं कर्तुं, आपत्कालीनयोजनानां स्थापनां सुधारणं च, परिवहनमार्गानां वितरणयोजनानां च अनुकूलनं इत्यादीनि। एतेषां उपायानां माध्यमेन वयं न केवलं प्राकृतिकविपदाभिः आनयितानां आव्हानानां सम्यक् सामना कर्तुं शक्नुमः, अपितु उद्यमानाम् सामाजिकप्रतिबिम्बं, विपण्यप्रतिस्पर्धां च वर्धयितुं शक्नुमः |.

संक्षेपेण यद्यपि भूकम्पः प्राकृतिकः आपदा अस्ति तथापि तस्य वायु-एक्स्प्रेस्-इत्यस्य च मध्ये बहवः सूक्ष्माः सम्बन्धाः सन्ति । एतेषां संयोजनानां गहनविश्लेषणेन वयं प्राकृतिकविपदानां प्रभावं अधिकतया अवगन्तुं प्रतिक्रियां च दातुं शक्नुमः, तथैव विमानपरिवहन-उद्योगस्य विकासाय नूतनान् विचारान् अवसरान् च प्रदातुं शक्नुमः |.