समाचारं
समाचारं
Home> उद्योग समाचार> वर्तमान लोकप्रिय रसद विधयः भविष्यस्य विकासः च : एयर एक्स्प्रेस् उदाहरणरूपेण गृहीत्वा
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एयर एक्स्प्रेस् अल्पकाले एव गन्तव्यस्थानं प्रति मालम् वितरितुं शक्नोति, विशेषतः सीमापारं ई-वाणिज्यम्, ताजाः खाद्यपरिवहनं च अस्य महत्त्वपूर्णा भूमिका अस्ति । अस्य कुशलसेवाः कम्पनीभ्यः विपण्यपरिवर्तनस्य शीघ्रं प्रतिक्रियां दातुं प्रतिस्पर्धां च वर्धयितुं समर्थाः भवन्ति ।
परन्तु एयर एक्स्प्रेस् इत्यस्य अपि केचन आव्हानाः सन्ति । उच्चव्ययः केषुचित् क्षेत्रेषु तस्य व्यापकप्रयोगं सीमितं करोति । तत्सह विमानयानस्य क्षमता सीमितं भवति, चरमकालेषु क्षमता कठिना भवितुम् अर्हति ।
एतासां आव्हानानां सामना कर्तुं रसदकम्पनीनां निरन्तरं स्वस्य परिचालनप्रतिमानानाम् अनुकूलनं, परिवहनदक्षतायां सुधारः, व्ययस्य न्यूनीकरणं च आवश्यकम् यथा, मार्गानाम् उचितरूपेण योजनां कृत्वा मालभारस्य अनुकूलनं कृत्वा वयं सीमितपरिवहनसम्पदां पूर्णतया उपयोगं कर्तुं शक्नुमः ।
तदतिरिक्तं विज्ञानस्य प्रौद्योगिक्याः च निरन्तरप्रगतेः कारणात् वायुएक्स्प्रेस्-वितरणस्य क्षेत्रे बुद्धिमान् स्वचालित-प्रौद्योगिकीनां उपयोगः अधिकतया भवति ड्रोन्-वितरणं, स्मार्ट-गोदामम् इत्यादीनां नूतनानां प्रौद्योगिकीनां उद्भवेन एयर-एक्स्प्रेस्-विकासाय नूतनाः अवसराः प्राप्ताः ।
भविष्ये एयर एक्स्प्रेस् अन्यैः रसदविधिभिः सह निकटतया एकीकरणं प्राप्स्यति इति अपेक्षा अस्ति । यथा, रेलमार्गेण, मार्गपरिवहनेन च सह मिलित्वा बहुविधरसदप्रतिरूपं निर्मातुं रसददक्षतायां अधिकं सुधारं कर्तुं शक्यते, रसदव्ययस्य न्यूनीकरणं च कर्तुं शक्यते
संक्षेपेण, एयर एक्स्प्रेस् रसदक्षेत्रे अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति यद्यपि अस्य सामना आव्हानानां सामनां करोति तथापि निरन्तरं नवीनतायाः अनुकूलनस्य च माध्यमेन तस्य विकासस्य सम्भावनाः व्यापकाः सन्ति।