सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "एयर एक्स्प्रेस् तथा चीनीयगृहेषु निष्क्रियवस्तूनाम् समस्या"

"एयर एक्स्प्रेस् तथा चीनीयगृहेषु निष्क्रियवस्तूनाम् समस्या"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. चीनीयगृहेषु “शीर्ष ५ निष्क्रिय” वस्तूनाम् वर्तमानस्थितिः

अद्यतनचीनपरिवारेषु बहवः जनाः उच्चगुणवत्तायुक्तजीवनस्य अनुसरणार्थं विविधानि वस्तूनि क्रियन्ते । परन्तु एतेषु केचन वस्तूनि अप्रयुक्तानि अभवन् । स्नानकुण्डः आरामदायकजीवनस्य प्रतीकरूपेण गण्यते, परन्तु तस्य उपयोगस्य आवृत्तिः प्रायः अतीव न्यूना भवति, स्नानगृहं च बहु गृह्णाति सोफाः क्रयन्ते सति सावधानीपूर्वकं चयनं कर्तुं शक्यते, परन्तु अनुचितपरिमाणस्य शैल्याः वा कारणेन ते क्रमेण अप्रतिकूलतां प्राप्नुवन्ति । पात्रप्रक्षालकेन गृहकार्यस्य भारं न्यूनीकर्तुं कल्प्यते, परन्तु जटिलसञ्चालनस्य अथवा क्षमताविषयाणां कारणेन तस्य उपयोगः अप्रयुक्तः भवति । प्रोजेक्टरस्य उद्देश्यं गृहरङ्गमञ्चस्य वातावरणं निर्मातुं भवति, परन्तु चित्रस्य गुणवत्ता, कान्तिः इत्यादीनां कारकानाम् कारणात् तस्य उपयोगः दुर्लभः भवति । फिटनेस-उपकरणं फिटनेस-कृते पूर्ण-उत्साहेन क्रियन्ते, परन्तु दृढतायाः अभावः भवति, अन्ते च केवलं अलङ्कारः एव भवति ।

2. उपभोगे वायु-एक्सप्रेस्-उद्योगस्य प्रभावः

एयरएक्स्प्रेस् उद्योगस्य तीव्रविकासेन उपभोक्तृभ्यः सुविधाजनकाः शॉपिङ्ग्-मार्गाः प्राप्ताः । उपभोक्तारः स्वदेशात् विदेशात् च विविधानि वस्तूनि सहजतया क्रेतुं शक्नुवन्ति । परन्तु एतेन क्रयणनिर्णयाः अपि अधिकं आवेगपूर्णाः भवन्ति । द्रुत-रसद-वितरण-कारणात् जनाः प्रायः क्रयणकाले वस्तुनां वास्तविक-आवश्यकतानां, उपयोगस्य आवृत्तिः च पूर्णतया न विचारयन्ति, यस्य परिणामेण अल्पकाले एव गृहेषु बहूनां वस्तूनि प्लावन्ति, येन निष्क्रिय-वस्तूनाम् संख्या वर्धते

3. एयर एक्सप्रेस् तथा गृहस्थ निष्क्रियवस्तूनाम् सम्बन्धः

एकतः एयर एक्स्प्रेस् इत्यनेन मालस्य परिसञ्चरणं त्वरितं जातम्, येन उपभोक्तृभ्यः विविधानि नवीनं, फैशनयुक्तानि च वस्तूनि प्राप्तुं सुलभं भवति । एतेन जनाः तान् क्रेतुं प्रेरयन्ति येषां वास्तविकरूपेण आवश्यकता नास्ति, यथा अद्वितीयरूपेण डिजाइनं कृतं किन्तु अव्यावहारिकं सोफा, अतिजटिलं फिटनेस-उपकरणम् इत्यादयः । अपरं तु एयरएक्स्प्रेस् इत्यस्य कुशलपरिवहनेन पुनरागमनं आदानप्रदानं च तुल्यकालिकरूपेण सुलभं भवति । केषाञ्चन उपभोक्तृणां "प्रथमं क्रीणीत, ततः प्रत्यागन्तुं, ततः यदि न उपयुक्तं तर्हि प्रत्यागच्छतु" इति मानसिकता भवति, येन अधिकानि अनावश्यकक्रयणानि भवन्ति, तस्मात् निष्क्रियवस्तूनाम् जननं वर्धते

4. गृहे निष्क्रियवस्तूनाम् निवारणार्थं सुझावः

सर्वप्रथमं उपभोक्तारः शॉपिङ्गं कुर्वन्तः अधिकं तर्कशीलाः भवेयुः, स्वकीयानां आवश्यकतानां, वस्तूनाम् व्यावहारिकतायाः च विषये पूर्णतया विचारं कुर्वन्तु । यदा भवन्तः एयरएक्स्प्रेस् इत्यनेन आनयितसुविधायाः आकृष्टाः भवन्ति तदा भवन्तः स्पष्टं मनः धारयन्तु, अन्धसेवनं च परिहरन्तु । द्वितीयं, निष्क्रियव्यापारमञ्चैः, दानेन इत्यादिभिः वस्तूनि निष्कासयितुं शक्यन्ते, येन तेषां उत्तमः उपयोगः भवति अन्ते सर्वकारः प्रासंगिकविभागाः च उपभोक्तृणां कृते शिक्षां मार्गदर्शनं च सुदृढं कर्तुं शक्नुवन्ति तथा च पर्यावरणसंरक्षणस्य संसाधनसंरक्षणस्य च विषये जनजागरूकतां सुधारयितुं शक्नुवन्ति।

संक्षेपेण वक्तुं शक्यते यत् एयरएक्स्प्रेस्-उद्योगेन अस्मान् सुविधां प्राप्तवती तथापि चीनीयपरिवारानाम् उपभोगव्यवहारे निष्क्रियवस्तूनाम् जनने च तस्य निश्चितः प्रभावः अभवत् अस्माभिः उपभोगस्य तर्कसंगतरूपेण व्यवहारः करणीयः, निष्क्रियवस्तूनाम् घटनां न्यूनीकर्तुं, संसाधनानाम् प्रभावी उपयोगं स्थायिविकासं च प्राप्तुं आवश्यकम्।