सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "एयर एक्स्प्रेस् तथा ग्लोबल विजन इत्यस्य परस्परं गुंथितयात्रा"

"एयर एक्स्प्रेस् तथा ग्लोबल विजन इत्येतयोः परस्परं सम्बद्धयात्रा"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयर एक्स्प्रेस् इत्यादीनां सम्बन्धिनां विषयाणां सम्बन्धस्य चर्चायां प्रथमं एयर एक्सप्रेस् इत्यस्य विकासस्य इतिहासं अवगन्तुं आवश्यकम् । विगतदशकेषु विमानयानप्रौद्योगिक्याः निरन्तरप्रगतेः कारणात् वायुएक्स्प्रेस्-उद्योगस्य उदयाय ठोसः आधारः प्राप्तः ।

वैश्वीकरणस्य त्वरणेन सह उद्यमानाम् मालवाहनस्य समयसापेक्षतायाः आवश्यकताः अधिकाधिकाः सन्ति । एयर एक्स्प्रेस् इत्यस्य वेगस्य, सुरक्षायाः च कारणेन एतस्य माङ्गल्याः पूर्तये प्राधान्यमार्गः अभवत् । केषाञ्चन उच्चमूल्यवर्धितानां, तत्कालं आवश्यकानां च वस्तूनाम्, यथा इलेक्ट्रॉनिक-उत्पादानाम्, चिकित्सा-आपूर्तिः इत्यादीनां कृते एयर-एक्स्प्रेस्-इत्यस्य अस्तित्वं महत्त्वपूर्णम् अस्ति

आर्थिकदृष्ट्या एयरएक्स्प्रेस् इत्यस्य विकासेन अन्तर्राष्ट्रीयव्यापारस्य समृद्धिः प्रवर्धिता अस्ति । एतत् विभिन्नदेशेभ्यः कम्पनीभ्यः वैश्विक-आपूर्ति-शृङ्खलायां अधिकतया भागं ग्रहीतुं, इन्वेण्ट्री-व्ययस्य न्यूनीकरणाय, मार्केट्-प्रतिक्रिया-वेगस्य च सुधारं कर्तुं समर्थयति

उदाहरणरूपेण हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्गपोस्ट्-पत्रिकायां अगस्तमासस्य ३ दिनाङ्के प्रकाशितं लेखं गृह्यताम्, यस्मिन् चीनीयमुखैः जनानां विश्वे यात्रां कुर्वतां अनुभवानां उल्लेखः कृतः आसीत् । एतेन वयं चिन्तयामः यत् वैश्वीकरणस्य सन्दर्भे एयरएक्स्प्रेस् जनानां यात्रां संचारं च कथं सुलभं करोति इति ।

व्यक्तिगतस्तरस्य एयर एक्स्प्रेस् इत्यनेन जनानां कृते विश्वस्य वस्तूनि प्राप्तुं सुलभं भवति । विशेषोत्पादाः वा ज्ञातिमित्राणां इच्छा वा, ते सर्वे एयर एक्स्प्रेस् मार्गेण शीघ्रं वितरितुं शक्यन्ते।

परन्तु एयरएक्स्प्रेस् उद्योगे अपि केचन आव्हानाः सन्ति । यथा, उच्चयानव्ययः कतिपयेषु क्षेत्रेषु तस्य प्रयोगं सीमितं करोति । तस्मिन् एव काले पर्यावरणविषयेषु क्रमेण ध्यानं आकृष्टम् अस्ति यत् विमानयानेन उत्पादितस्य कार्बनस्य बृहत् परिमाणस्य जलवायुस्य उपरि निश्चितः प्रभावः अभवत् ।

एतासां आव्हानानां निवारणाय उद्योगेन निरन्तरं नवीनतां सुधारयितुम् च आवश्यकता वर्तते। एकतः वयं परिचालनप्रतिमानानाम् अनुकूलनं कृत्वा भारदक्षतां सुधारयित्वा व्ययस्य न्यूनीकरणं कुर्मः अपरतः वयं हरित ऊर्जायाः स्थायिविकासस्य च समाधानं सक्रियरूपेण अन्वेषयामः;

१९९० तमे दशके प्रथमवारं दूरस्थस्थानात् वस्तूनि शीघ्रं वितरणस्य आनन्दं सम्पूर्णं परिवारं अनुभवति स्म । अद्यत्वे अपि अस्य विकासः निरन्तरं भवति, अस्माकं जीवनस्य अधिकानि सम्भावनानि सृजति ।