समाचारं
समाचारं
Home> Industry News> "चीनदेशे जापानी-इस्पात-दिग्गजानां संयुक्त-उद्यमानां मोडाः, तेषां पृष्ठतः उद्योगः च परिवर्तते"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकदा जापानी-इस्पात-विशालकायः संयुक्तोद्यमानां माध्यमेन परस्परं लाभं, विजय-विजय-परिणामं च प्राप्तुं आशां कुर्वन्तः महतीं अपेक्षां कृत्वा चीन-विपण्यं प्रविष्टवन्तः । परन्तु विपण्यपरिवर्तनेन, नीतिसमायोजनेन, स्वकीयरणनीत्याः विचलनेन च संयुक्तोद्यमानां मार्गः सुचारुरूपेण न प्रचलति । इस्पात-उद्योगस्य चक्रीय-स्वभावः, तीव्र-विपण्य-प्रतिस्पर्धा च एतेषां दिग्गजानां सामना अनेकानां आव्हानानां सामनां करोति ।
तकनीकीदृष्ट्या जापानी-इस्पात-कम्पनीनां कतिपयेषु उन्नत-प्रौद्योगिकीषु लाभाः सन्ति, परन्तु चीनीय-विपण्य-आवश्यकतानां अनुकूलनस्य स्थानीयकरणस्य च अभावाः सन्ति तस्मिन् एव काले घरेलु-इस्पात-उद्योगस्य तीव्र-विकासः, प्रौद्योगिकी-प्रगतिः च संयुक्त-उद्यमेषु अपि दबावं जनयति ।
अस्य च पृष्ठतः अन्येषु उद्योगेषु तस्य नक्शाङ्कनं वस्तुतः कर्तुं शक्यते । यथा, रसदक्षेत्रे एयरएक्सप्रेस्व्यापारस्य उदयेन आपूर्तिशृङ्खलायाः वेगस्य कार्यक्षमतायाः च अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति इस्पातकम्पनीनां कच्चामालस्य आपूर्तिः, उत्पादविक्रयणं च अस्मिन् परिवर्तनेन प्रभावितम् अस्ति । एयरएक्स्प्रेस् इत्यस्य कुशलपरिवहनविधिः इस्पातकम्पनीनां कृते स्वस्य रसदव्यवस्थानां अनुकूलनं कर्तुं बाध्यं करोति येन व्ययस्य न्यूनीकरणं प्रतिस्पर्धायां च सुधारः भवति
विपण्यमाङ्गं दृष्ट्वा चीनस्य आर्थिकसंरचनायाः समायोजनेन उच्चस्तरीयस्य इस्पातपदार्थानाम् आग्रहः क्रमेण वर्धमानः अस्ति । परन्तु जापानी-इस्पात-दिग्गजानां प्रौद्योगिकी-नवीनीकरणस्य, उत्पाद-उन्नयनस्य च गतिः विपण्यस्य पूर्णतया तालमेलं स्थापयितुं असफलः अभवत् । अनेन क्रमेण संयुक्तोद्यमे तेषां स्थितिः आव्हानं जातम् ।
तदतिरिक्तं अधिकाधिकं कठोरपर्यावरणसंरक्षणनीतीनां इस्पात-उद्योगे अपि महत्त्वपूर्णः प्रभावः अभवत् । उद्यमानाम् पर्यावरणसंरक्षणस्य नवीनीकरणे बहु धनं निवेशयितुं आवश्यकता वर्तते, येन परिचालनव्ययः वर्धते । अस्मिन् सन्दर्भे संयुक्तोद्यमानां विकासे अधिकानि अनिश्चिततानि सम्मुखीभवन्ति ।
संक्षेपेण वक्तुं शक्यते यत् चीनदेशे जापानी इस्पातविशालकायस्य संयुक्तोद्यमस्य अनुभवः जटिलः आर्थिकघटना अस्ति । अस्मिन् अनेके कारकाः सन्ति, अस्माभिः अधिकव्यापकेन गहनतया च दृष्ट्या तस्य विश्लेषणं अवगमनं च आवश्यकम् अस्ति ।