सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनस्य बैटरी-प्रौद्योगिक्याः उदयस्य पृष्ठतः : वायुयानस्य सम्भाव्य-वर्धनम्

चीनस्य बैटरी-प्रौद्योगिक्याः उदयस्य पृष्ठतः : विमानयानस्य सम्भाव्यसाहाय्यम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उच्चवेगेन उच्चदक्षतायाः च सह वायुयानं सम्बन्धित-उद्योगानाम् विकासाय दृढं समर्थनं ददाति । बैटरी-प्रौद्योगिक्याः क्षेत्रे कच्चामालस्य अधिग्रहणं, भागानां घटकानां च वितरणं, समाप्त-उत्पादानाम् वितरणं च सर्वं वायुयानस्य सटीकतायां वेगस्य च अविभाज्यम् अस्ति

यथा, केषाञ्चन प्रमुखदुर्लभधातुकच्चामालानाम् उत्पत्तिः, प्रसंस्करणस्थानं च दूरं भवितुम् अर्हति, एयर एक्स्प्रेस् तान् शीघ्रमेव उत्पादनपङ्क्तौ वितरितुं शक्नोति, येन उत्पादनचक्रं लघु भवति, कार्यक्षमता च सुधारः भवति अपि च, केषाञ्चन उच्च-सटीक-उच्च-मूल्यक-बैटरी-घटकानाम् कृते, वायु-परिवहनं परिवहनस्य समये हानि-विलम्बं न्यूनीकर्तुं शक्नोति तथा च उत्पादस्य गुणवत्तां वितरणसमयं च सुनिश्चितं कर्तुं शक्नोति

तदतिरिक्तं अनुसन्धानविकासपदे विभिन्नक्षेत्रेषु वैज्ञानिकसंशोधनदलानां प्रयोगात्मकदत्तांशः, नमूनानि इत्यादीनां बहुधा संवादः, साझेदारी च करणीयम् । विमानयानेन एताः महत्त्वपूर्णाः सूचनाः सामग्रीः च अल्पतमसमये एव वितरिताः इति सुनिश्चितं कर्तुं शक्यते, येन अनुसन्धानविकासप्रक्रियायाः त्वरितता भवति ।

विपण्यदृष्ट्या विमानयानेन चीनस्य बैटरी-प्रौद्योगिक्याः अन्तर्राष्ट्रीयविस्तारस्य अनुकूलाः परिस्थितयः अपि निर्मिताः सन्ति । सर्वत्र ग्राहकानाम् आवश्यकतानां पूर्तये वैश्विकविपण्ये उत्पादानाम् शीघ्रं परिचयः ब्राण्ड् जागरूकतां विपण्यभागं च वर्धयितुं साहाय्यं करिष्यति।

तथापि विमानयानव्यवस्था सिद्धा नास्ति । व्ययः तुल्यकालिकरूपेण अधिकः भवति, यत् केषाञ्चन उत्पादानाम् अथवा अल्पलाभमार्जिनयुक्तानां कम्पनीनां कृते निश्चितं आर्थिकदबावं जनयितुं शक्नोति । अपि च, विमानयानस्य क्षमता सीमितं भवति, तथा च शिखरमागधायां क्षमता कठिना भवितुम् अर्हति ।

परन्तु समग्रतया चीनदेशे बैटरीप्रौद्योगिक्याः विकासाय विमानयानस्य सक्रियभूमिका अस्ति । भविष्ये प्रौद्योगिक्याः निरन्तरप्रगतेः उद्योगस्य निरन्तरविकासेन च विमानपरिवहनस्य बैटरीप्रौद्योगिकीउद्योगानाम् एकीकरणं निकटतरं भविष्यति, येन चीनस्य प्रौद्योगिकीप्रगतेः आर्थिकविकासस्य च संयुक्तरूपेण प्रबलं गतिः प्रविशति।