समाचारं
समाचारं
Home> उद्योगसमाचारः> रसदसुधारस्य दृष्ट्या भविष्यस्य प्रवृत्तीनां दृष्ट्या : एयर एक्सप्रेस् तथा बहुक्षेत्राणां समन्वितः विकासः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एयर एक्स्प्रेस् इत्यस्य स्पष्टाः लाभाः सन्ति : एषा द्रुतगतिः अस्ति तथा च तत्कालीन आवश्यकताः पूरयितुं शक्नोति । यथा - चिकित्सासामग्रीणां द्रुतपरिवहनेन महत्त्वपूर्णक्षणेषु जीवनं रक्षति ।
ई-वाणिज्य-उद्योगाय अपि दृढं समर्थनं प्रदाति, येन उपभोक्तृभ्यः स्वस्य प्रियं उत्पादं शीघ्रं प्राप्तुं शक्यते, तेषां शॉपिङ्ग् अनुभवं च सुदृढं भवति ।
परन्तु एयर एक्स्प्रेस् इत्यस्य अपि केचन आव्हानाः सन्ति । अधिकः व्ययः तेषु अन्यतमः अस्ति, यः कतिपयेषु अल्पमूल्यकवस्तूनाम् परिवहने तस्य प्रयोगं सीमितं करोति ।
तदतिरिक्तं उड्डयनस्य अनिश्चितता, मौसमकारकाः इत्यादयः वायुद्रुतमेलस्य समये वितरणं प्रभावितं कर्तुं शक्नुवन्ति ।
एयरएक्स्प्रेस् इत्यस्य अधिकविकासाय अन्यैः परिवहनविधानैः सह समन्वयः महत्त्वपूर्णः अस्ति ।
यथा, दीर्घदूरस्य अल्पदूरस्य च परिवहनस्य पूरकलाभान् साक्षात्कर्तुं मार्गयानयानेन सह संयोजितुं शक्यते ।
प्रौद्योगिक्याः दृष्ट्या निरन्तरं उन्नतं अनुसरणप्रणाली सूचनाप्रबन्धनं च ग्राहकानाम् एक्स्प्रेस्-शिपमेण्ट्-स्थितेः स्पष्टतया अवगमनं कर्तुं शक्नोति
तत्सह एयरएक्स्प्रेस् इत्यस्य विकासेन सम्बद्धानां उद्योगानां उन्नयनमपि प्रवर्धितम् अस्ति ।
यथा, विमानयानस्य आवश्यकतां पूरयितुं पैकेजिंग् उद्योगे लघुतरं, दृढतरं च सामग्रीं विकसितुं आवश्यकम् अस्ति ।
उद्यमानाम् कृते एयरएक्स्प्रेस् इत्यस्य उपयोगस्य तर्कसंगतनियोजनेन प्रतिस्पर्धात्मकतां प्रभावीरूपेण वर्धयितुं शक्यते ।
परन्तु अन्धनिर्भरतां परिहरितुं व्ययस्य लाभस्य च व्यापकरूपेण विचारः करणीयः ।
संक्षेपेण, एयर एक्स्प्रेस् अद्यापि भविष्ये रसदपरिदृश्ये महत्त्वपूर्णां भूमिकां निर्वहति, परन्तु तस्य विकासाय निरन्तरं नवीनतायाः अनुकूलनस्य च आवश्यकता वर्तते ।