समाचारं
समाचारं
Home> उद्योगसमाचार> एयर एक्स्प्रेसस्य उदयः परिवर्तनः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
न केवलं परिवहनस्य मार्गः, अपितु विश्वस्य वाणिज्यिकक्रियाकलापानाम् संयोजनं कुर्वन् एकः कडिः अपि अस्ति । उद्यमाः कच्चामालस्य समये आपूर्तिं सुनिश्चित्य एयर एक्सप्रेस् इत्यस्य उपरि अवलम्बन्ते, उपभोक्तारः च स्वस्य इष्टानि उत्पादनानि शीघ्रं प्राप्तुं तस्य उपयोगं कुर्वन्ति ।
एयरएक्स्प्रेस् इत्यस्य तीव्रविकासेन सम्बन्धित-उद्योगानाम् अपि प्रगतिः अभवत् । विमानस्थानकस्य मालवाहकसुविधाः निरन्तरं उन्नयनं क्रियन्ते येन द्रुतगत्या प्रेषणस्य वर्धमानं परिमाणं भवति । तस्मिन् एव काले बुद्धिमान् क्रमाङ्कनप्रणाली, अनुसरणप्रौद्योगिक्याः इत्यादीनां रसदप्रौद्योगिक्याः नवीनताभिः वायुद्रुतमेलस्य सेवागुणवत्तायां कार्यक्षमतायां च अधिकं सुधारः अभवत्
परन्तु एयरएक्स्प्रेस् उद्योगे अपि केचन आव्हानाः सन्ति । ईंधनस्य मूल्येषु उतार-चढावस्य परिवहनव्ययस्य अधिकः प्रभावः अभवत्, पर्यावरणसंरक्षणस्य आवश्यकतायाः वर्धनेन कम्पनीः अधिकस्थायिसमाधानं अन्वेष्टुं प्रेरिताः तदतिरिक्तं तीव्रप्रतिस्पर्धायाः कारणात् कम्पनीभिः सेवानां निरन्तरं अनुकूलनं मूल्यं न्यूनीकर्तुं च आवश्यकम् अस्ति ।
एतेषां आव्हानानां सामना कर्तुं एयरएक्स्प्रेस् कम्पनीभिः उपायानां श्रृङ्खला कृता अस्ति । केचन परिचालनदक्षतां सुधारयितुम् नूतनानां प्रौद्योगिकीनां अनुसन्धानविकासे निवेशं वर्धितवन्तः केचन मार्गजालस्य अनुकूलनं कृत्वा व्ययस्य न्यूनीकरणं कृतवन्तः;
भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यमागधायां परिवर्तनं च कृत्वा एयरएक्स्प्रेस् उद्योगस्य वृद्धिः निरन्तरं भविष्यति इति अपेक्षा अस्ति परन्तु तत्सह, नूतनानां परिस्थितीनां आवश्यकतानां च अनुकूलतायै निरन्तरं नवीनतायाः, सुधारस्य च आवश्यकता वर्तते । सर्वेषां पक्षानां संयुक्तप्रयत्नेन एयर एक्स्प्रेस् वैश्विक आर्थिकसामाजिकविकासे अधिकं योगदानं दास्यति इति विश्वासः अस्ति।