सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> एयर एक्स्प्रेस् तथा चाइना ब्राण्ड् महोत्सवः सहकारिविकासस्य अभिनवयात्रा

एयर एक्स्प्रेस् तथा चाइना ब्राण्ड् महोत्सवः : सहकारिविकासस्य अभिनवयात्रा


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिनोपेक्, पेट्रोचाइना, स्टेट् ग्रिड् इत्यादीनां केन्द्रीय ऊर्जा उद्यमानाम् स्वस्वक्षेत्रेषु उल्लेखनीयाः उपलब्धयः प्राप्ताः, तेषां ब्राण्ड् प्रभावः च निरन्तरं विस्तारितः अस्ति एतेषां केन्द्रीय-उद्यमानां सफलता अन्येषां उद्यमानाम् कृते उदाहरणं स्थापितवती अस्ति ।

एयरएक्स्प्रेस् उद्योगस्य तीव्रविकासः प्रौद्योगिक्याः निरन्तरप्रगतेः, विपण्यमागधायाः च वृद्ध्या लाभं प्राप्नोति । कुशलपरिवहनजालम्, उन्नतनिरीक्षणप्रणाली, उच्चगुणवत्तायुक्तसेवाः च एयरएक्सप्रेस् इत्यनेन अल्पकाले एव स्वगन्तव्यस्थानेषु वस्तूनि वितरितुं समर्थाः भवन्ति तस्मिन् एव काले उपभोक्तृणां द्रुत-सटीक-रसद-सेवानां माङ्गल्येन एयर-एक्सप्रेस्-कम्पनयः अपि निरन्तरं नवीनतां कर्तुं, सेवा-गुणवत्तायां सुधारं च कर्तुं प्रेरिताः सन्ति

चीन-ब्राण्ड्-महोत्सवे सह सम्बद्धतायाः दृष्ट्या एयर-एक्सप्रेस्-कम्पनयः ब्राण्ड्-महोत्सवस्य क्रियाकलापयोः भागं गृहीत्वा स्वस्य ब्राण्ड्-प्रतिबिम्बं सेवा-लाभान् च प्रदर्शयितुं शक्नुवन्ति ब्राण्ड् महोत्सवे एयर एक्स्प्रेस् कम्पनीभ्यः अन्यैः उद्योगैः सह संवादं कर्तुं सहकार्यं च कर्तुं अवसरं प्रदाति, येन व्यापारक्षेत्राणां विस्तारः, ब्राण्ड् जागरूकतां च वर्धयितुं साहाय्यं भवति

चीन-ब्राण्ड्-महोत्सवस्य आयोजनेन सम्पूर्णस्य रसद-उद्योगस्य कृते अपि उत्तमं ब्राण्ड्-निर्माण-वातावरणं निर्मितम् अस्ति । एयर एक्स्प्रेस् कम्पनयः अन्येषां सफलानां ब्राण्ड्-अनुभवात् शिक्षितुं, स्वस्य ब्राण्ड्-संस्कृतेः निर्माणं सुदृढं कर्तुं, ब्राण्ड्-मूल्यं वर्धयितुं च शक्नुवन्ति ।

तदतिरिक्तं ई-वाणिज्य-उद्योगस्य प्रबलविकासेन सह वायु-द्रुत-मेलस्य विपण्यमागधा निरन्तरं वर्धते । ई-वाणिज्य-मञ्चेषु रसद-वेगस्य सेवा-गुणवत्तायाश्च अधिकाधिकाः आवश्यकताः सन्ति, यत् एयर-एक्सप्रेस्-कम्पनीनां कृते अवसरः अपि च आव्हानं च अस्ति ई-वाणिज्य-उद्योगस्य आवश्यकतानां पूर्तये एयर-एक्सप्रेस्-कम्पनीनां परिवहन-प्रक्रियाणां निरन्तरं अनुकूलनं, वितरण-दक्षतायां सुधारः, तत्सहकालं च ई-वाणिज्य-मञ्चैः सह सहकार्यं सुदृढं कृत्वा संयुक्तरूपेण उच्चगुणवत्तायुक्तं शॉपिंग-अनुभवं निर्मातुं आवश्यकता वर्तते

पर्यावरणसंरक्षणस्य दृष्ट्या एयरएक्स्प्रेस् उद्योगः अपि निश्चितदबावस्य सामनां कुर्वन् अस्ति । यथा यथा समाजः पर्यावरणसंरक्षणं प्रति अधिकाधिकं ध्यानं ददाति तथा तथा एयर एक्स्प्रेस् कम्पनीभिः स्थायिविकासं प्राप्तुं अधिकं पर्यावरणसौहृदं कार्यं स्वीकुर्वितुं कार्बन उत्सर्जनं न्यूनीकर्तुं च आवश्यकता वर्तते इदं न केवलं निगमसामाजिकदायित्वस्य आवश्यकता अस्ति, अपितु ब्राण्ड्-प्रतिबिम्बं वर्धयितुं महत्त्वपूर्णं उपायम् अपि अस्ति ।

संक्षेपेण वक्तुं शक्यते यत् एयर एक्स्प्रेस् उद्योगस्य चीन ब्राण्ड् महोत्सवे निकटतया सम्बन्धः अस्ति । निरन्तरं नवीनतां कृत्वा ब्राण्डमूल्यं वर्धयित्वा एयर एक्स्प्रेस् कम्पनयः भयंकरबाजारप्रतिस्पर्धायां विशिष्टाः भवितुम् अर्हन्ति तथा च आर्थिकविकासे सामाजिकप्रगते च अधिकं योगदानं दातुं शक्नुवन्ति।