सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> नेपालस्य हेलिकॉप्टरदुर्घटनायाः रसद-परिवहन-उद्योगस्य च सम्भाव्यः सम्बन्धः

नेपाल हेलिकॉप्टर दुर्घटना तथा रसद तथा परिवहन उद्योग के संभावित सम्बन्ध


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदव्यवस्थायां वायुयानस्य महत्त्वपूर्णं स्थानं वर्तते, वायुएक्स्प्रेस् वेगस्य कार्यक्षमतायाः च अनुसरणस्य प्रतिनिधिः अस्ति । हेलिकॉप्टरदुर्घटना इत्यादीनां दुर्घटनानां प्रभावः सम्पूर्णे विमानयानक्षेत्रे भविष्यति। सर्वप्रथमं सुरक्षादृष्ट्या एषा घटना विमानयान-उद्योगं उड्डयन-सुरक्षा-मानकानां नियमानाञ्च पुनः परीक्षणं कर्तुं प्रेरयिष्यति तथा च विमानानाम् अनुरक्षणं निरीक्षणं च सुदृढं करिष्यति यत् पुनः एतादृशाः दुःखदघटनाः न भवन्ति इति सुनिश्चितं करिष्यति |. विमानयानस्य उपरि अवलम्बितस्य एयरएक्स्प्रेस् उद्योगस्य कृते अस्य अर्थः अस्ति यत् परिवहनसम्बद्धः कठोरतरपरिवेक्षणस्य, अधिकव्ययनिवेशस्य च सामना कर्तुं शक्नोति ।

विपण्यमागधायाः दृष्ट्या एतादृशानां दुर्घटनानां कारणेन केषाञ्चन ग्राहकानाम् अल्पकालीनरूपेण विमानयानस्य विषये विश्वासः नष्टः भवति, अन्येषु परिवहनविधिः अपि भवति परन्तु दीर्घकालं यावत् एकदा विमानपरिवहन-उद्योगः सुधारणद्वारा पुनः विश्वासं प्राप्नोति तदा वायु-एक्सप्रेस्-शिपमेण्ट्-माङ्गं पुनः वर्धयितुं शक्यते । यतः वैश्वीकरणस्य सन्दर्भे ई-वाणिज्यस्य तीव्रविकासस्य च सन्दर्भे द्रुतं कुशलं च मालवाहनपरिवहनं सर्वदा विपण्यस्य कठोर आवश्यकता एव अभवत्

रसदनियोजनस्य दृष्ट्या एषा घटना एयर एक्स्प्रेस् कम्पनीभ्यः जोखिममूल्यांकने आपत्कालीनयोजनानां निर्माणे च अधिकं ध्यानं दातुं स्मरणं कृतवती यथा, मार्गचयनकाले अस्माभिः अधिकं सावधानता भवितव्या, भौगोलिकवातावरणस्य, मौसमस्य, उड्डयनस्य सुरक्षायाः विषये अन्येषां कारकानाम् प्रभावस्य पूर्णतया विचारः करणीयः तस्मिन् एव काले आपत्काले परिवहनयोजना शीघ्रं समायोजितुं शक्यते इति सुनिश्चित्य मालस्य समये वितरणं सुनिश्चितं कर्तुं सम्पूर्णा आपत्कालीनरसदव्यवस्था स्थापनीयम्

कार्मिकप्रबन्धनस्य दृष्ट्या एयर एक्स्प्रेस् कम्पनयः अपि अस्मात् पाठं ज्ञातुं शक्नुवन्ति । उड्डयनकर्मचारिणां, भूसमर्थककर्मचारिणां च प्रशिक्षणं मूल्याङ्कनं च अधिकं सुदृढं कर्तुं आवश्यकं यत् तेषां व्यावसायिकतां आपत्कालेषु प्रतिक्रियां दातुं क्षमता च सुधारयितुम्। तदतिरिक्तं, कम्पनीभिः कार्यदबावस्य सम्भाव्यसुरक्षाजोखिमस्य च कारणेन कर्मचारिणां मध्ये मनोवैज्ञानिकसमस्यानां परिहाराय कर्मचारिणां मानसिकस्वास्थ्यस्य विषये अपि ध्यानं दातव्यम्, येन कार्यदक्षतां सेवागुणवत्ता च प्रभाविता भवति।

प्रौद्योगिकी-नवीनतायाः दृष्ट्या हेलिकॉप्टर-दुर्घटनाभिः वायुपरिवहन-उद्योगः नूतनानां प्रौद्योगिकीनां अनुसन्धान-विकास-प्रयोगयोः निवेशं वर्धयितुं धक्कायितुं शक्यते यथा, अधिक उन्नतविमाननियन्त्रणप्रणाली, टकरावविरोधीचेतावनीप्रणाली, अधिकविश्वसनीयशक्ति-एककाः च । एतेषु प्रौद्योगिकीषु प्रगतिः न केवलं उड्डयनसुरक्षासुधारं कर्तुं साहाय्यं करोति, अपितु एयरएक्स्प्रेस् उद्योगस्य कृते अधिककुशलं स्थिरं च परिवहनसाधनं प्रदाति, सेवास्तरं प्रतिस्पर्धां च अधिकं सुधारयति

संक्षेपेण यद्यपि नेपाले हेलिकॉप्टरदुर्घटनायाः प्रत्यक्षसम्बन्धः एयरएक्स्प्रेस्-उद्योगेन सह न दृश्यते तथापि तस्य उपरि अनेकेषु पक्षेषु सम्भाव्यः प्रभावः भवति एयर एक्स्प्रेस् कम्पनीभिः एतान् परिवर्तनान् तीक्ष्णतया गृहीतव्याः तथा च परिवर्तनशीलबाजारवातावरणस्य ग्राहकानाम् आवश्यकतानां च अनुकूलतायै प्रतिक्रियापरिहाराः सक्रियरूपेण करणीयाः।