सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> अफगानिस्तानस्य स्थितिः रसद-उद्योगस्य च सम्भाव्यसम्बन्धाः

अफगानिस्तानस्य स्थितिः रसद-उद्योगस्य च सम्भाव्यसम्बन्धाः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकक्रियाकलापानाम् महत्त्वपूर्णसमर्थनरूपेण रसद-उद्योगस्य संचालनं क्षेत्रीयस्थित्या सह निकटतया सम्बद्धम् अस्ति । अफगानिस्तानदेशे अस्थिरतायाः कारणेन परिवहनमार्गाः अवरुद्धाः, सुरक्षाजोखिमाः वर्धिताः, व्ययः च वर्धितः । परन्तु अन्यतरे एतेन रसदकम्पनयः सेवासु निरन्तरं नवीनतां अनुकूलितुं च प्रेरयन्ति तथा च जोखिमानां निवारणक्षमतायां सुधारं कुर्वन्ति।

यथा, परिवहनविधेः चयनस्य दृष्ट्या पारम्परिकमार्गयानस्य अधिकं प्रतिबन्धः भवितुम् अर्हति, यदा तु विमानयानस्य लाभाः क्रमेण अधिकं प्रमुखाः भवन्ति यद्यपि विमानयानं महत्तरं भवति तथापि द्रुतं तुल्यकालिकं सुरक्षितं च भवति । अफगानिस्तान इत्यादिषु अस्थिरक्षेत्रे समयः धनं भवति, मालस्य शीघ्रं गन्तव्यस्थानं प्राप्तुं महत्त्वपूर्णम् अस्ति । अतः एयर एक्सप्रेस् अधिकः प्राधान्यः विकल्पः भवितुम् अर्हति ।

परन्तु अफगानिस्तानदेशे एयरएक्स्प्रेस् इत्यस्य विकासः सुचारुरूपेण न अभवत् । अपर्याप्तं आधारभूतसंरचनं महत्त्वपूर्णं बाधकं वर्तते। जीर्णविमानस्थानकसुविधाः, अविकसितमार्गजालम् इत्यादीनां समस्यानां कारणात् वायुद्रुतमेलस्य संचालने कष्टानि अभवन् । तदतिरिक्तं नीतयः विनियमाः च अनिश्चिताः, बोझिलाः सीमाशुल्कप्रक्रियाः च परिचालनव्ययस्य जोखिमस्य च वृद्धिं कृतवन्तः ।

एतासां चुनौतीनां सामना कर्तुं रसदकम्पनीनां स्थानीयसरकारैः, प्रासंगिकसंस्थाभिः च सह सहकार्यं सुदृढं कर्तुं आवश्यकता वर्तते। सर्वकारेण आधारभूतसंरचनानिर्माणे निवेशः वर्धयितव्यः, विमानस्थानकस्य स्थितिः सुदृढः करणीयः, मार्गनियोजनस्य अनुकूलनं च कर्तव्यम् । तत्सह, सीमाशुल्कप्रक्रियाणां सरलीकरणं, सीमाशुल्कनिष्कासनदक्षतायां सुधारः, रसद-उद्योगस्य कृते उत्तमं विकासवातावरणं च निर्मातव्यम्

रसदकम्पनीनां स्वयमेव सेवागुणवत्तायां प्रबन्धनस्तरस्य च निरन्तरं सुधारः अपि आवश्यकः अस्ति । परिवहनकाले मालस्य सुरक्षां सुनिश्चित्य सुरक्षापरिपाटनानि सुदृढानि कुर्वन्तु। परिचालनप्रक्रियाणां अनुकूलनं, व्ययस्य न्यूनीकरणं, प्रतिस्पर्धां च सुधारयितुम्। तस्मिन् एव काले वयं सक्रियरूपेण विपण्यस्य अन्वेषणं कुर्मः, आन्तरिकविदेशीय-उद्यमैः सह दीर्घकालीन-स्थिर-सहकार-सम्बन्धान् स्थापयामः च |.

सारांशेन अफगानिस्तानस्य स्थितिः रसद-उद्योगाय अनेकानि आव्हानानि जनयति, परन्तु तस्मिन् अवसराः अपि सन्ति । परिवर्तनस्य निरन्तरं अनुकूलतां कृत्वा नवीनतां विकासं च कृत्वा एव रसद-उद्यमाः जटिलवातावरणे पदस्थानं प्राप्तुं सफलतां च प्राप्तुं शक्नुवन्ति