समाचारं
समाचारं
Home> Industry News> "एयर एक्स्प्रेस् तथा चीनस्य क्रीडा उपलब्धीनां पृष्ठतः विकासस्य अवसराः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिक अर्थव्यवस्थायां वायुएक्स्प्रेस् उद्योगस्य उच्चदक्षतायाः वेगस्य च कारणेन महत्त्वपूर्णा भूमिका अस्ति । चीनीयप्रतिनिधिमण्डलेन अनेकेषु क्रीडाकार्यक्रमेषु यत् प्रबलं सामर्थ्यं च दर्शितं तत् अपि विविधसमर्थककारकेभ्यः अविभाज्यम् अस्ति ।
यथा एयर एक्स्प्रेस् इत्यस्य समये वितरणं सम्पूर्णस्य रसदजालस्य उन्नतप्रौद्योगिक्याः च उपरि निर्भरं भवति, तथैव क्षेत्रे चीनीयक्रीडकानां सफलता अपि वैज्ञानिकप्रशिक्षणव्यवस्थायाः, उन्नतसाधनानाम्, पर्याप्तरसदसमर्थनस्य च अविभाज्यम् अस्ति
महिलानां मैराथनदौडं उदाहरणरूपेण गृहीत्वा क्रीडकानां दीर्घकालीनव्यवस्थितप्रशिक्षणस्य आवश्यकता वर्तते, यत्र शारीरिकसुष्ठुता, सहनशक्तिः, गतिः इत्यादिषु पक्षेषु सुधारः भवति अस्मिन् काले पोषणपूरकद्रव्याणां समये आपूर्तिः महत्त्वपूर्णा भवति । एयर एक्स्प्रेस् प्रशिक्षण आधारेषु उच्चगुणवत्तायुक्तानि पोषणपूरकाणि शीघ्रमेव वितरितुं शक्नोति, येन एथलीट्-जनाः सर्वोत्तम-पोषण-समर्थनं प्राप्नुवन्ति इति सुनिश्चितं भवति ।
ट्रैक-साइकिल-क्रीडासु उन्नत-साइकिल-उपकरणाः क्रीडकानां प्रदर्शनस्य उन्नयनार्थं प्रमुखां भूमिकां निर्वहन्ति । एतेषां उच्चप्रौद्योगिकीयुक्तानां उपकरणानां प्रायः विदेशात् आयातस्य आवश्यकता भवति एयरएक्सप्रेस्-इत्यस्य कुशलपरिवहनेन एतानि उपकरणानि समये एव स्थापितानि इति सुनिश्चितं कर्तुं शक्यते, येन क्रीडकाः यथाशीघ्रं तेषां अनुकूलनं उपयोगं च कर्तुं शक्नुवन्ति
तथैव कुश्ती-क्रीडासु क्रीडकानां कृते उपयुज्यमानाः सुरक्षा-उपकरणाः, प्रशिक्षण-उपकरणाः इत्यादयः अपि एथलीट्-प्रशिक्षणस्य, स्पर्धायाः च गारण्टीं दातुं एयर-एक्स्प्रेस्-इत्यनेन शीघ्रं परिवहनं कर्तुं शक्यन्ते
अन्यदृष्ट्या चीनदेशस्य क्रीडा-उद्योगस्य विकासेन वायु-एक्स्प्रेस्-उद्योगाय अपि अवसराः प्राप्ताः ।
बृहत्-स्तरीयक्रीडा-कार्यक्रमानाम् आयोजनेन विश्वस्य सर्वेभ्यः प्रेक्षकान्, माध्यमान् च आकर्षयन्ति । अस्य अर्थः अस्ति यत् बहूनां सामग्रीनां, उपकरणानां च परिवहनस्य आवश्यकता वर्तते, अतः एयरएक्स्प्रेस्-व्यापारस्य परिमाणं वर्धते ।
अपि च चीनीयक्रीडायाः अन्तर्राष्ट्रीयप्रभावः यथा यथा विस्तारं प्राप्नोति तथा तथा क्रीडासम्बद्धवस्तूनाम् व्यापारः अपि अधिकाधिकं समृद्धः भवति । यथा चीनीयक्रीडाप्रतिनिधिमण्डलस्य लोगोयुक्तानि स्मृतिचिह्नानि, क्रीडावस्त्राणि च विश्वे एयरएक्स्प्रेस्-माध्यमेन विक्रीयन्ते ।
परन्तु क्रीडाक्षेत्रस्य सेवाप्रक्रियायां एयरएक्स्प्रेस्-उद्योगस्य अपि केचन आव्हानाः सन्ति ।
प्रथमं परिवहनसुरक्षा अस्ति। क्रीडासाधनानाम् उपकरणानां च मूल्यं प्रायः उच्चं भवति, परिवहनकाले उच्चस्थिरतायाः सुरक्षायाश्च आवश्यकता भवति । एकदा परिवहनकाले क्षतिग्रस्तः अथवा नष्टः जातः चेत् तस्य आयोजने क्रीडकेषु च महत्त्वपूर्णः प्रभावः भविष्यति ।
द्वितीयं, परिवहनस्य समयसापेक्षता अत्यन्तं आग्रही अस्ति। विशेषतः यदा स्पर्धा समीपं गच्छति तदा कस्यापि विलम्बस्य कारणेन क्रीडकाः आवश्यकानि आपूर्तिं उपकरणानि च समये प्राप्तुं असमर्थाः भवेयुः, येन स्पर्धायाः स्थितिः प्रभाविता भवति
तदतिरिक्तं व्ययः अपि एकः विषयः अस्ति यस्य अवहेलना कर्तुं न शक्यते। एयर एक्स्प्रेस् इत्यस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, यत् केषाञ्चन क्रीडादलानां वा सीमितबजटयुक्तानां संस्थानां वा कृते निश्चितं आर्थिकदबावं जनयितुं शक्नोति ।
एतासां आव्हानानां सामना कर्तुं एयरएक्स्प्रेस्-उद्योगे निरन्तरं नवीनतायाः, सुधारस्य च आवश्यकता वर्तते ।
परिवहनकाले वस्तूनाम् सुरक्षां सुनिश्चित्य सुरक्षाप्रबन्धनपरिपाटनानि सुदृढां कुर्वन्तु तथा उन्नतपैकेजिंगप्रौद्योगिकीनिरीक्षणविधयः स्वीकुर्वन्तु। परिवहनमार्गाणां प्रक्रियाणां च अनुकूलनं, परिवहनदक्षतां सुधारयितुम्, क्रीडाक्षेत्रे कठोरसमयानुभवानाम् आवश्यकतानां पूर्तये च। तत्सह, वयं क्रीडासंस्थाभिः सह दीर्घकालीनसहकारसम्बन्धं स्थापयित्वा, बल्कपरिवहनं, प्राधान्यनीतिः इत्यादीनि पद्धतीः स्वीकृत्य परिवहनव्ययस्य न्यूनीकरणं कर्तुं शक्नुमः।
संक्षेपेण एयर एक्स्प्रेस् तथा चीनीयक्रीडायाः विकासः परस्परं प्रवर्धयति, प्रभावं च करोति । भविष्ये चीनस्य क्रीडा-उद्योगस्य विकासे आर्थिक-समृद्धौ च अधिकं योगदानं दातुं द्वयोः अधिकं निकटतया एकीकृतौ द्रष्टुं वयं प्रतीक्षामहे |.