सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> अमेरिका-ईरानयोः मध्ये स्थितेः अन्तर्गतं उद्योगविकासस्य नवीनदृष्टिकोणाः

अमेरिका-इरान्-देशयोः स्थितिः अन्तर्गतं उद्योगविकासस्य नूतनः दृष्टिकोणः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा, रसदक्षेत्रे पारम्परिकयानपद्धतयः नूतनानां आव्हानानां सम्मुखीभवन्ति । भूराजनीतिकतनावस्य कारणात् केचन मार्गाः प्रतिबन्धिताः वा समायोजिताः वा भवितुम् अर्हन्ति, यस्य परिणामेण परिवहनव्ययः वर्धते, परिवहनसमयः च विस्तारितः भवति । द्रुतगतिना, कुशलतया च परिवहनस्य उपरि अवलम्बितानां कम्पनीनां कृते एषा निःसंदेहं महती समस्या अस्ति ।

परन्तु अस्याः विकटतायाः अन्तः नूतनाः अवसराः अपि सन्ति । केचन उदयमानाः रसदप्रौद्योगिकीः, आदर्शाः च उद्भवितुं आरब्धाः सन्ति । यथा, विशिष्टक्षेत्रेषु ड्रोन्-वितरणस्य अनुप्रयोगः अधिकं अन्वेषितः, प्रयत्नः च कृतः अस्ति । यद्यपि अद्यापि बहवः तान्त्रिकविनियमनसीमाः सन्ति तथापि दूरस्थक्षेत्रेषु केषाञ्चन आपत्कालीनसामग्रीणां परिवहनं वितरणं च कर्तुं ड्रोन्-यानैः स्वस्य अद्वितीयलाभाः दर्शिताः

तत्सह ई-वाणिज्यस्य निरन्तरविकासेन सह द्रुतवितरणस्य माङ्गलिका अपि वर्धमाना अस्ति । एतस्याः माङ्गल्याः सामना कर्तुं रसदकम्पनयः स्वस्य जालविन्यासस्य वितरणप्रक्रियायाः च अनुकूलनं निरन्तरं कुर्वन्ति । केषुचित् क्षेत्रेषु वितरणदक्षतां सेवागुणवत्तां च सुधारयितुम् अधिकानि क्रमणकेन्द्राणि वितरणस्थलानि च स्थापितानि सन्ति ।

अमेरिका-इरान्-देशयोः स्थितिं प्रति प्रत्यागत्य वैश्विक ऊर्जा-विपण्येषु तस्य प्रभावः उपेक्षितुं न शक्यते । तैलस्य मूल्येषु उतार-चढावः प्रत्यक्षतया परिवहनव्ययस्य प्रभावं करोति, यत् क्रमेण रसद-उद्योगस्य परिचालनव्ययस्य प्रभावं करोति । एतस्याः अनिश्चिततायाः सामना कर्तुं रसदकम्पनीभिः व्ययनियन्त्रणं जोखिमप्रबन्धनं च सुदृढं कृतम् अस्ति ।

तदतिरिक्तं अन्तर्राष्ट्रीयसम्बन्धेषु परिवर्तनेन सर्वकाराः स्वव्यापारनीतीनां पुनः परीक्षणं कर्तुं प्रेरिताः सन्ति । केचन देशाः बाह्य-आपूर्ति-शृङ्खलासु निर्भरतां न्यूनीकर्तुं स्थानीय-उद्योगानाम् समर्थनं वर्धयितुं शक्नुवन्ति । रसदकम्पनीनां कृते अस्य अर्थः अस्ति यत् तेषां विभिन्नेषु देशेषु नीतिपरिवर्तनेषु अनुकूलतां प्राप्तुं, स्वव्यापारविन्यासस्य समायोजने च अधिकं लचीलता आवश्यकी अस्ति

अस्याः पृष्ठभूमितः एयरएक्स्प्रेस् उद्योगः अपि निरन्तरं परिवर्तमानः, नवीनतां च कुर्वन् अस्ति । एकतः विमानसेवाभिः मालवाहकविमानयानेषु निवेशः वर्धितः, परिवहनक्षमता च वर्धिता, अपरतः मार्गाणां, मालभारयोजनानां च अनुकूलनं कृत्वा परिवहनदक्षतायां सुधारः कृतः तस्मिन् एव काले केचन कम्पनयः बहुविध-रसद-जालस्य निर्माणार्थं अन्यैः परिवहन-विधैः सह सहकार्यस्य अन्वेषणं कर्तुं अपि आरब्धाः सन्ति ।

संक्षेपेण, यद्यपि अमेरिका-इरान्-योः मध्ये स्थितिः जटिला अस्थिरः च अस्ति तथापि तया न केवलं रसद-उद्योगाय आव्हानानि आनयन्ते, अपितु नवीनतां परिवर्तनं च प्रेरितम्, येन उद्योगः अधिक-कुशल-लचीला, स्थायि-दिशि विकासाय धक्कायति |.