समाचारं
समाचारं
Home> Industry News> "चीनदेशे एप्पल्-विपण्यस्य उद्योगप्रवृत्तेः च गहनसम्बन्धस्य विश्लेषणम्"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. चीनदेशे एप्पल् इत्यस्य विपण्यप्रदर्शनं कारणानि च
ग्रेटर चीनदेशे एप्पल्-कम्पन्योः विपण्यभागः न्यूनः अभवत्, एषा घटना च कोऽपि दुर्घटना नास्ति । एकतः घरेलुमोबाइलफोनब्राण्ड्-उत्थानेन उच्च-व्यय-प्रदर्शनेन, अभिनव-निर्माणेन च बहवः उपभोक्तारः आकृष्टाः सन्ति । Huawei, Xiaomi इत्यादयः ब्राण्ड्-संस्थाः भिन्न-भिन्न-उपयोक्तृणां आवश्यकतानां पूर्तये प्रतिस्पर्धात्मक-उत्पादानाम् आरम्भं निरन्तरं कुर्वन्ति । अपरपक्षे उपभोक्तृमागधायां परिवर्तनम् अपि महत्त्वपूर्णं कारकम् अस्ति । अधुना उपभोक्तृणां कृते मोबाईल-फोन-प्रदर्शनस्य, छायाचित्रणस्य, बैटरी-जीवनस्य इत्यादीनां अधिकानि आवश्यकतानि सन्ति ।एप्पल्-संस्थायाः केषुचित् पक्षेषु नवीनताः विपण्य-अपेक्षां पूर्णतया न पूरयन्ति2. वित्तीयलेखाशास्त्रस्य विपण्यभागस्य च सम्बन्धः
वित्तीयविवरणेषु स्थापिताः आँकडा: कम्पनीयाः परिचालनस्थितीनां, विपण्यप्रदर्शनस्य च सहजतया प्रतिबिम्बं कर्तुं शक्नुवन्ति । एप्पल् इत्यस्य वित्तीयदत्तांशः न केवलं निवेशकानां निर्णयान् प्रभावितं करोति, अपितु तस्य विपण्यभागे अपि महत्त्वपूर्णः प्रभावः भवति । एकः उत्तमः वित्तीयस्थितिः कम्पनीयाः अनुसंधानविकासस्य, विपणनस्य अन्येषां च क्रियाकलापानाम् कृते पर्याप्तं वित्तीयसमर्थनं दातुं शक्नोति, येन उत्पादस्य प्रतिस्पर्धा वर्धते, विपण्यभागस्य विस्तारः च भवति अपरं तु दुर्बलवित्तीयस्थितिः कम्पनीं विपण्यस्पर्धायां हानिकारकं स्थापयितुं शक्नोति ।3. उद्यमविकासविषये उद्योगगतिशीलतायाः बोधः
भयंकरप्रतिस्पर्धायुक्ते विपण्यवातावरणे कम्पनीभिः उद्योगप्रवृत्तिषु निकटतया ध्यानं दत्त्वा समये एव रणनीतयः समायोजयितुं आवश्यकाः सन्ति । यथा, 5G प्रौद्योगिक्याः लोकप्रियतायाः कारणात् मोबाईलफोननिर्मातृणां 5G उत्पादानाम् विकासः प्रचारः च त्वरितरूपेण कर्तुं आवश्यकता वर्तते । तस्मिन् एव काले उपभोक्तारः पर्यावरणसंरक्षणं, स्वास्थ्यम् इत्यादिषु पक्षेषु अधिकाधिकं ध्यानं ददति, तथा च कम्पनीभिः उत्पादनिर्माणे उत्पादनप्रक्रियासु च एतेषां कारकानाम् पूर्णतया विचारः करणीयः4. रसददक्षतायाः विपण्यविकासस्य च सम्बन्धः
यद्यपि एप्पल्-कम्पन्योः विपण्यप्रदर्शनेन सह असम्बद्धः इव भासते तथापि आधुनिकव्यापारे रसददक्षतायाः महती भूमिका अस्ति । एयर एक्स्प्रेस् उदाहरणरूपेण गृहीत्वा कुशलाः एयर एक्सप्रेस् सेवाः मालस्य परिसञ्चरणं त्वरितुं शक्नुवन्ति तथा च उपभोक्तृणां शीघ्रवितरणस्य आवश्यकतां पूरयितुं शक्नुवन्ति। मोबाईलफोन इत्यादीनां इलेक्ट्रॉनिक-उत्पादानाम् कृते समये आपूर्तिः, द्रुत-वितरणं च उपभोक्तृसन्तुष्टिं सुधारयितुम्, ब्राण्ड्-प्रतिस्पर्धां च वर्धयितुं शक्नोति । तद्विपरीतम्, न्यूनरसददक्षतायाः कारणेन उत्पादस्य पश्चात्तापः, विलम्बः प्रक्षेपणः इत्यादयः समस्याः च भवितुम् अर्हन्ति, येन कम्पनीयाः विपण्यप्रदर्शनं प्रभावितं भवति5. सारांशः दृष्टिकोणः च
सारांशेन वक्तुं शक्यते यत् एप्पल्-संस्थायाः ग्रेटर-चीन-विपण्ये क्षयः कारक-संयोजनस्य परिणामः अस्ति । विकासप्रक्रियायां उद्यमानाम् विपण्यमागधा, प्रौद्योगिकीनवाचारः, वित्तीयस्थितिः, रसददक्षता इत्यादीनां कारकानाम् व्यापकरूपेण विचारः करणीयः, तथा च विपण्यपरिवर्तनस्य अनुकूलतायै स्वरणनीतयः निरन्तरं समायोजयितुं आवश्यकाः सन्ति भविष्ये विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिः भवति तथा च विपण्यस्य अग्रे विकासेन उद्यमानाम् समक्षं स्थापिताः आव्हानाः अवसराः च निरन्तरं परिवर्तन्ते, केवलं निरन्तर-नवीनीकरणस्य अनुकूलनस्य च माध्यमेन एव वयं भयंकर-विपण्य-प्रतियोगितायां अजेयः भवितुम् अर्हति |.