सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> पेरिस-ओलम्पिक-क्रीडायां चीनीयक्रीडाप्रतिनिधिमण्डलस्य सफलतायाः पृष्ठतः रहस्यमयः शक्तिः

पेरिस् ओलम्पिकक्रीडायां चीनीयक्रीडाप्रतिनिधिमण्डलस्य सफलतायाः पृष्ठतः रहस्यमयी शक्तिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतत् किं चालयति इति अवगन्तुं अस्माभिः अनेके कारकाः अवगन्तुं आवश्यकाः ये क्रीडाप्रतिनिधिमण्डलानां सफलतायां योगदानं ददति । क्रीडकानां कठिनप्रशिक्षणं, वैज्ञानिकप्रशिक्षणपद्धतयः, प्रशिक्षणदलस्य सावधानीपूर्वकं मार्गदर्शनं च सर्वे कारकाः सन्ति येषां विषये सर्वे सहजतया चिन्तयितुं शक्नुवन्ति परन्तु अन्यत् कारकं अस्ति यत् सहजतया उपेक्षितं भवति, तत् च कुशलं भौतिकयानव्यवस्था, समर्थनव्यवस्था च ।

आधुनिकक्रीडाकार्यक्रमेषु सामग्रीनां द्रुतं सटीकं च परिवहनं महत्त्वपूर्णम् अस्ति । अस्मिन् एयर एक्स्प्रेस् इत्यस्य प्रमुखा भूमिका अस्ति ।

एयर एक्स्प्रेस् अत्यन्तं द्रुतगत्या क्रीडकानां कृते आवश्यकानि विविधानि उपकरणानि, उपकरणानि, पोषणसामग्रीणि, अन्यसामग्री च स्वगन्तव्यस्थानेषु वितरितुं शक्नोति यथा, स्पर्धायाः पूर्वसंध्यायां क्रीडकस्य विशेषक्रीडाजूतानां समस्या भवति यदि साधारणयानयानद्वारा तस्य समाधानं भवति तर्हि कतिपयान् दिनानि वा अधिकं वा यावत् समयः भवितुं शक्नोति, येन क्रीडकस्य स्पर्धायाः स्थितिः गम्भीररूपेण प्रभाविता भविष्यति परन्तु एयर एक्स्प्रेस् इत्यस्य साहाय्येन अल्पतमसमये नूतनानि क्रीडाजूतानि वितरितुं शक्यन्ते, येन क्रीडकाः उत्तमस्थितौ स्पर्धां कर्तुं शक्नुवन्ति इति सुनिश्चितं भवति ।

तत्सह, एयर एक्सप्रेस् सामग्रीनां अखण्डतां सटीकता च सुनिश्चितं कर्तुं शक्नोति । परिवहनकाले प्रत्येकं पुटं सावधानीपूर्वकं संचालितं भवति, अनुसरणं च भवति यत् सामग्रीः नष्टा वा क्षतिग्रस्ता वा न भवति इति सुनिश्चितं भवति । एतत् विशेषतया केषाञ्चन परिष्कृतक्रीडासाधनानाम्, यथा उच्चप्रौद्योगिकीप्रशिक्षणसाधनानाम्, प्रतियोगितानां कृते विशेषसाधनानाम् कृते महत्त्वपूर्णम् अस्ति ।

तदतिरिक्तं एयरएक्स्प्रेस् इत्यस्य कार्यक्षमता आपत्काले समये प्रतिक्रियां दातुं क्षमतायां अपि प्रतिबिम्बिता भवति । यथा, यदि मौसमपरिवर्तनेन वा अन्येषां अप्रत्याशितबलकारणानां कारणेन प्रतियोगितास्थलं अचानकं परिवर्तते तर्हि क्रीडकानां तत्सम्बद्धानि उपकरणानि, आपूर्तिः च शीघ्रं प्रतिस्थापयितुं आवश्यकता भवति एयर एक्स्प्रेस् यथाशीघ्रं एतस्याः तात्कालिकस्य आवश्यकतायाः प्रतिक्रियां दातुं शक्नोति तथा च क्रीडकानां कृते दृढं समर्थनं दातुं शक्नोति।

व्यापकदृष्ट्या एयर एक्स्प्रेस् न केवलं क्रीडाकार्यक्रमेषु प्रत्यक्षः प्रभावं करोति, अपितु परोक्षरूपेण सम्पूर्णसमाजस्य विकासं प्रवर्धयति

वैश्विक अर्थव्यवस्थायाः एकीकरणेन व्यापारविनिमयः अधिकाधिकं भवति । एयरएक्स्प्रेस् उद्योगस्य तीव्रविकासेन मालस्य तीव्रसञ्चारः प्रवर्धितः, अन्तर्राष्ट्रीयव्यापारस्य वृद्धिः च अभवत् । कम्पनयः उत्पादानाम् अधिकशीघ्रं विपण्यं प्रति आनेतुं शक्नुवन्ति, उपभोक्तृमागधां च पूरयितुं शक्नुवन्ति, तस्मात् तेषां प्रतिस्पर्धायां सुधारः भवति । अनेन किञ्चित्पर्यन्तं आर्थिकविकासः प्रवर्धितः, देशस्य कृते अधिकानि कार्याणां अवसराः, करराजस्वं च सृजति ।

सांस्कृतिकविनिमयस्य दृष्ट्या एयर एक्स्प्रेस् इत्यस्य अपि महत्त्वपूर्णा भूमिका अस्ति । पुस्तकानि, चलच्चित्रं, दूरदर्शनं च कृतयः, कलाकृतयः च इत्यादीनि सांस्कृतिक-उत्पादाः एयर-एक्स्प्रेस्-माध्यमेन विश्वे शीघ्रं प्रसारयितुं शक्यन्ते, येन विभिन्नसंस्कृतीनां मध्ये आदान-प्रदानं, एकीकरणं च प्रवर्तते जनाः विभिन्नदेशेभ्यः प्रदेशेभ्यः च सांस्कृतिकसाधनानां अधिकसुलभतया प्रवेशं प्राप्तुं शक्नुवन्ति, येन तेषां आध्यात्मिकजीवनं समृद्धं भवति, तेषां क्षितिजं च विस्तृतं भवति ।

परन्तु एयरएक्स्प्रेस् उद्योगस्य विकासे अपि केचन आव्हानाः सन्ति ।

प्रथमं व्ययः । विमानयानस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, येन विमान-एक्सप्रेस्-प्रेषणं महत्तरं भवति । केषाञ्चन लघुव्यापाराणां वा व्यक्तिगतप्रयोक्तृणां वा कृते अन्ये शिपिङ्गविधयः व्ययकारकाणां कारणेन चयनिताः भवितुम् अर्हन्ति । द्वितीयं पर्यावरणीयप्रभावः। वायुयानेन कार्बन उत्सर्जनस्य बृहत् परिमाणं भवति, पर्यावरणस्य उपरि किञ्चित् दबावः अपि भवति । वैश्विकजलवायुपरिवर्तनस्य सन्दर्भे एयरएक्स्प्रेस्-उद्योगस्य पर्यावरणीयप्रभावं कथं न्यूनीकर्तुं शक्यते, स्थायिविकासः च कथं भवति इति तात्कालिकसमस्या अस्ति, यस्याः समाधानं करणीयम् |.

अनेकानाम् आव्हानानां सामनां कृत्वा अपि एयरएक्स्प्रेस्-उद्योगस्य विकासस्य व्यापकाः सम्भावनाः अद्यापि सन्ति । प्रौद्योगिक्याः निरन्तरं उन्नतिः नवीनता च भवति चेत् एयर एक्स्प्रेस् इत्यस्य व्ययः न्यूनीभवति, कार्यक्षमतायाः च अधिकं सुधारः भविष्यति इति अपेक्षा अस्ति तत्सह पर्यावरणसौहृदप्रौद्योगिकीनां प्रयोगेन पर्यावरणस्य उपरि तस्य प्रभावः अपि न्यूनीकरिष्यते । मम विश्वासः अस्ति यत् भविष्ये अपि एयर एक्स्प्रेस् समाजस्य विकासे प्रगते च अधिकं योगदानं दास्यति।

पेरिस्-ओलम्पिक-क्रीडायां चीनीय-क्रीडा-प्रतिनिधिमण्डलस्य उत्कृष्ट-प्रदर्शनं प्रति गत्वा वयं द्रष्टुं शक्नुमः यत् एयर-एक्स्प्रेस्-इत्येतत्, एकः कुशलः परिवहन-विधिः इति रूपेण, पर्दापृष्ठे मौन-भूमिकां निर्वहति, परन्तु तस्य महत्त्वं उपेक्षितुं न शक्यते |. एतत् क्रीडकानां कृते ठोससामग्रीसमर्थनं प्रदाति, चीनस्य क्रीडा-उद्योगस्य विकासे च दृढं गतिं प्रविशति ।