सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनीयक्रीडाप्रतिनिधिमण्डलस्य नूतनसफलतायाः आधुनिकरसदउद्योगस्य च गुप्तसम्बन्धः

चीनीयक्रीडाप्रतिनिधिमण्डलस्य नूतनसफलतायाः आधुनिकरसदउद्योगस्य च गुप्तसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं चीनदेशस्य क्रीडाप्रतिनिधिमण्डलस्य स्थितिं पश्यामः । अस्मिन् समये सहभागिनां आयोजनानां संख्या वर्धिता अस्ति, यत्र उदयमानाः पारम्परिकाः च कार्यक्रमाः सन्ति । फ्रीस्टाइल बीएमएक्स, सर्फिंग् इत्यादयः विषयाः प्रथमवारं भागं गृहीतवन्तः, येन चीनीयक्रीडायाः विविधविकासः प्रदर्शितः । अधिकाः क्रीडकाः ओलम्पिकमञ्चे भवितुम् अर्हन्ति, यत् दीर्घकालीनप्रशिक्षणात्, वैज्ञानिकचयनतन्त्रात्, पर्याप्तसंसाधनसमर्थनात् च अविभाज्यम् अस्ति । क्रीडासाधनानाम्, पोषणपूरकद्रव्याणां इत्यादीनां समये आपूर्तिः सहितं एतेषां संसाधनानाम् परिनियोजनं रसद-उद्योगस्य कुशल-सञ्चालनेन सह निकटतया सम्बद्धम् अस्ति

सामग्रीनां द्रुतं सटीकं च परिवहनं सुनिश्चित्य रसद-उद्योगः विशेषतः वायु-द्रुत-क्षेत्रं महत्त्वपूर्णां भूमिकां निर्वहति । क्रीडासाधनं उदाहरणरूपेण गृह्यताम् उच्चगुणवत्तायुक्तानि क्रीडासामग्रीणि व्यावसायिकवस्त्राणि च विश्वस्य सर्वेभ्यः क्रयणं कृत्वा ततः शीघ्रमेव क्रीडकानां कृते वितरितुं आवश्यकम्। एयर एक्स्प्रेस् इत्यस्य कुशलसेवा एतानि उपकरणानि अल्पतमसमये एव आगच्छन्ति इति सुनिश्चितं कर्तुं शक्नोति, येन क्रीडकाः समये एव तान् अनुकूलितुं उपयोगं च कर्तुं शक्नुवन्ति, अतः प्रशिक्षणस्य प्रतियोगितायाः च प्रभावशीलतायां सुधारः भवति

पोषणपूरकद्रव्याणां समये आपूर्तिः अपि क्रीडकानां कृते उत्तमस्थितिं स्थापयितुं कुञ्जी अस्ति । एथलीट्-प्रशिक्षण-प्रतियोगिता-योजनानुसारं विभिन्नानां विशेषरूपेण निर्मितानाम् पोषणात्मकानां खाद्यानां, स्वास्थ्य-उत्पादानाम् च सटीकवितरणं आवश्यकम् अस्ति । एयर एक्स्प्रेस् इत्यनेन सुनिश्चितं कर्तुं शक्यते यत् एते पोषकाः ताजाः, तेषां शेल्फ् जीवने च वितरिताः भवन्ति, येन क्रीडकानां कृते पर्याप्तं ऊर्जासमर्थनं प्राप्यते ।

अधिकं गभीरं चिन्तयन् रसद-उद्योगस्य विकासः अपि चीनस्य क्रीडा-उद्योगस्य समृद्ध्या चालितः अस्ति । यथा यथा क्रीडाकार्यक्रमानाम् संख्या, परिमाणं च वर्धते तथा तथा रसदसेवानां माङ्गलिका अपि वर्धते । एतेन रसदकम्पनयः निरन्तरं प्रौद्योगिक्याः नवीनतां कर्तुं, प्रक्रियाणां अनुकूलनं कर्तुं, परिवहनस्य गतिं सेवागुणवत्तां च सुधारयितुम् प्रेरिताः भवन्ति ।

उदाहरणार्थं, क्रीडाकार्यक्रमानाम् आपत्कालीनसामग्रीपरिवहनस्य आवश्यकतानां पूर्तये रसदकम्पनयः नाशवन्तभोजनस्य औषधस्य च सुरक्षितपरिवहनं सुनिश्चित्य शीतशृङ्खलारसदप्रौद्योगिक्याः विकासे अधिकसंसाधनं निवेशयितुं शक्नुवन्ति तस्मिन् एव काले ते क्रीडासंस्थाभिः सह सहकार्यं सुदृढं करिष्यन्ति, आयोजनव्यवस्थां भौतिक-आवश्यकता च पूर्वमेव अवगमिष्यन्ति, व्यक्तिगत-रसद-समाधानं च विकसयिष्यन्ति |.

तदतिरिक्तं अन्तर्राष्ट्रीयस्पर्धासु चीनीयक्रीडाप्रतिनिधिमण्डलस्य उत्कृष्टप्रदर्शनेन आन्तरिकजनानाम् उत्साहः, क्रीडायाः प्रति ध्यानं च वर्धितम्। एतेन क्रीडासामग्रीणां उपभोगस्य वृद्धिः सहितं क्रीडासम्बद्धानां उद्योगानां विकासः अधिकः भवति । एतेषां क्रीडासामग्रीणां उत्पादनं विक्रयं च रसद-उद्योगस्य कुशलवितरणस्य उपरि निर्भरं भवति, येन सद्चक्रं निर्मीयते ।

संक्षेपेण वक्तुं शक्यते यत् ओलम्पिकक्रीडायां चीनीयक्रीडाप्रतिनिधिमण्डलस्य नूतनानां सफलतानां आधुनिकरसद-उद्योगस्य च विशेषतः वायु-एक्सप्रेस्-क्षेत्रस्य च मध्ये निकटः सम्बन्धः अस्ति, ये परस्परं सुदृढाः परस्परनिर्भराः च सन्ति |. एषः सम्पर्कः न केवलं समाजस्य विभिन्नक्षेत्राणां समन्वितविकासं प्रतिबिम्बयति, अपितु भविष्यविकासाय अधिकसंभावनाः प्रेरणाञ्च प्रदाति ।