सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> समकालीनरसदस्य नवीनप्रवृत्तयः : एयर एक्स्प्रेस् तथा सामाजिक अर्थव्यवस्थायाः मध्ये गुप्तः कडिः

समकालीनरसदशास्त्रे नवीनविकासाः : एयरएक्सप्रेस् तथा सामाजिक अर्थव्यवस्थायाः मध्ये गुप्तः कडिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयर एक्स्प्रेस् इत्यनेन मालस्य परिवहनसमयः बहु लघुः कृतः, येन विश्वे मालाः अल्पकाले एव स्वगन्तव्यस्थानं प्राप्तुं शक्नुवन्ति । येषां वस्तूनाम् अत्यन्तं उच्चसमयानुकूलतायाः आवश्यकता भवति, यथा ताजाः आहारः, चिकित्सासामग्री इत्यादयः, तेषां कृते एयर एक्स्प्रेस् इत्यस्य अस्तित्वं महत्त्वपूर्णम् अस्ति । एतेन उपभोक्तृभ्यः ताजानां भोजनानां, तत्काल-आवश्यक-चिकित्सा-सम्पदां च समये एव आनन्दं लभते, येन जीवनस्य गुणवत्तायां, सुविधायां च सुधारः भवति ।

तस्मिन् एव काले एयर एक्स्प्रेस् अन्तर्राष्ट्रीयव्यापारस्य विकासं अपि प्रवर्धयति । कम्पनयः उत्पादानाम् अन्तर्राष्ट्रीयविपण्यं प्रति शीघ्रं धकेलितुं शक्नुवन्ति तथा च विपण्यप्रतिस्पर्धायां सुधारं कर्तुं शक्नुवन्ति। वैश्वीकरणस्य सन्दर्भे विभिन्नदेशानां आर्थिकवृद्ध्यर्थं औद्योगिक उन्नयनार्थं च एतस्य महत्त्वम् अस्ति । यथा, केषाञ्चन उच्चप्रौद्योगिकीयुक्तानां उत्पादानाम् भागाः एयरएक्स्प्रेस् मार्गेण शीघ्रं परिवहनं कर्तुं शक्यन्ते, येन उत्पादनस्य निरन्तरता सुनिश्चिता भवति तथा च प्रौद्योगिकी नवीनतां प्रसारणं च प्रवर्तते

परन्तु एयरएक्स्प्रेस् इत्यस्य विकासः सुचारुरूपेण न अभवत् । अस्य समक्षं बहवः आव्हानाः, सीमाः च सन्ति । प्रथमं व्ययः एकः विषयः अस्ति यस्य अवहेलना कर्तुं न शक्यते। अन्येषां परिवहनविधानानां तुलने विमानयानस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, येन वायुएक्स्प्रेस् इत्यस्य अनुप्रयोगव्याप्तिः किञ्चित्पर्यन्तं सीमितं भवति केषाञ्चन मूल्यसंवेदनशीलवस्तूनाम् कृते कम्पनयः न्यूनलाभयुक्तानि शिपिङ्गपद्धतिं चिन्वन्ति ।

द्वितीयं, एयरएक्स्प्रेस् इत्यस्य विकासः अपि विमानसंसाधनैः, आधारभूतसंरचनेन च प्रतिबन्धितः अस्ति । विमानस्थानकस्य क्षमता, मार्गनियोजनं, विमानस्य समयनिर्धारणं च इत्यादयः कारकाः सर्वे विमानद्रुतपरिवहनस्य कार्यक्षमतां प्रभावितं करिष्यन्ति । केषुचित् क्षेत्रेषु विमानस्य आधारभूतसंरचना विमानस्य द्रुतगतिना प्रेषणस्य वर्धमानमागधां पूरयितुं अपर्याप्तं भवति, यस्य परिणामेण मालवाहनस्य पश्चात्तापः, विलम्बः च भवति

तदतिरिक्तं सुरक्षा, पर्यवेक्षणं च प्रमुखबिन्दवः सन्ति येषु एयरएक्स्प्रेस् उद्योगेन ध्यानं दातव्यम् । वायुयानयानस्य अनेकाः सुरक्षाविनियमाः नियामकानाम् आवश्यकताः च सन्ति, यथा मालसुरक्षानिरीक्षणं, विमानसुरक्षामानकाः इत्यादयः । कस्यापि सुरक्षाघटनायाः उल्लङ्घनस्य वा सम्पूर्णे उद्योगे गम्भीरः प्रभावः भवितुम् अर्हति । अतः एयर एक्स्प्रेस् कम्पनीभिः कार्याणां सुरक्षां अनुपालनं च सुनिश्चित्य बहु संसाधनानाम् निवेशस्य आवश्यकता वर्तते ।

अस्य सम्मुखे आव्हानानि सन्ति चेदपि एयरएक्स्प्रेस्-उद्योगस्य विकासस्य विस्तृताः सम्भावनाः अद्यापि सन्ति । प्रौद्योगिक्याः निरन्तर उन्नतिः नवीनता च भवति चेत् एयर एक्स्प्रेस् भविष्ये व्ययस्य न्यूनीकरणे, कार्यक्षमतायाः उन्नयनस्य, सेवाक्षेत्रस्य विस्तारस्य च अधिकाधिकं सफलतां प्राप्तुं शक्नोति इति अपेक्षा अस्ति

यथा, चालकरहितप्रौद्योगिक्याः स्मार्टरसदव्यवस्थायाः च प्रयोगेन श्रमव्ययस्य न्यूनीकरणं भवति तथा च परिवहनस्य सटीकतायां कार्यक्षमतायां च सुधारः भवति तस्मिन् एव काले उदयमानविपणानाम् उदयेन उपभोक्तृमागधस्य उन्नयनेन च सीमापारं ई-वाणिज्यम्, उच्चस्तरीयविनिर्माणम् इत्यादिषु क्षेत्रेषु एयरएक्स्प्रेस् इत्यस्य माङ्गल्यं निरन्तरं वर्धते।

उद्यमानाम् कृते एयर एक्स्प्रेस् इत्यस्य लाभस्य पूर्णं उपयोगं कर्तुं तेषां आपूर्तिशृङ्खलाप्रबन्धनं सुदृढं कर्तुं, रसदरणनीतयः अनुकूलितुं च आवश्यकता वर्तते विमानसेवाभिः, विमानस्थानकैः, रसदसेवाप्रदातृभिः सह निकटसहकार्यस्य माध्यमेन वयं संसाधनानाम् आवंटनं अनुकूलितुं सूचनां च साझां कर्तुं शक्नुमः, तथा च रसदस्य समग्रदक्षतां प्रभावशीलतां च सुधारयितुं शक्नुमः।

संक्षेपेण, आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन एयर एक्स्प्रेस् आर्थिकविकासस्य प्रवर्धने उपभोक्तृमागधां पूरयितुं च महत्त्वपूर्णां भूमिकां निर्वहति । यद्यपि अस्य सम्मुखे बहवः आव्हानाः सन्ति तथापि प्रौद्योगिकी-नवीनीकरणेन, विपण्य-विकासेन च अस्य सम्भावनाः आशाजनकाः सन्ति ।