सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "एयर एक्स्प्रेस् तथा ताइवान जलडमरूमध्यस्य स्थितिः च गुप्तसम्बन्धः"

"एयर एक्स्प्रेस् तथा ताइवान जलसन्धिस्थस्य स्थितिः च गुप्तसम्बन्धः" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयरएक्स्प्रेस्-इत्यस्य ताइवान-जलसन्धि-स्थितेः च सम्बन्धस्य चर्चां कर्तुं पूर्वं प्रथमं एयर-एक्स्प्रेस्-उद्योगस्य वर्तमान-विकास-स्थितिं अवगच्छामः |. वैश्विक अर्थव्यवस्थायाः एकीकरणेन ई-वाणिज्यस्य च प्रफुल्लितविकासेन वायुद्रुतमेलस्य माङ्गलिका विस्फोटिता अस्ति । प्रमुखाः एक्स्प्रेस् डिलिवरी कम्पनीभिः मार्गजालस्य अनुकूलनार्थं परिवहनदक्षतासुधारार्थं च निवेशः वर्धितः यत् ग्राहकानाम् शीघ्रं सटीकं च वितरणं कर्तुं आवश्यकताः पूर्तयन्ति। तस्मिन् एव काले प्रौद्योगिक्याः निरन्तरं उन्नतिः वायु-एक्सप्रेस्-उद्योगाय नूतनान् अवसरान् अपि आनयत्, यथा बुद्धिमान् रसद-निरीक्षण-प्रणाली, स्वचालित-छाँटीकरण-उपकरणम् इत्यादयः, येन उद्योगस्य सेवा-स्तरस्य महती उन्नतिः अभवत्

परन्तु यदा वयं ताइवान-जलसन्धिस्य स्थितिं प्रति ध्यानं प्रेषयामः तदा वयं पश्यामः यत् एषः जटिलः संवेदनशीलः च विषयः अस्ति । पूर्वीयनाट्यकमाण्ड् कनाडादेशस्य "मॉन्ट्रियल"-इत्यस्य ताइवान-जलसन्धिस्य पारगमनस्य प्रतिक्रियाम् अददात् तथा च चीनेन सैन्य-कूटनीतिक-माध्यमेन कनाडा-देशं प्रति गम्भीरं प्रतिनिधित्वं कृतम् अस्ति चीनस्य राष्ट्रियरक्षामन्त्रालयस्य प्रवक्ता नियमितरूपेण पत्रकारसम्मेलने गम्भीरं वक्तव्यं प्रकाशितवान् यत् कनाडादेशस्य कार्याणि ताइवानजलसन्धिक्षेत्रे शान्तिस्थिरता च गम्भीररूपेण संकटग्रस्ता अस्ति इति। बाह्यशक्तयोः एतादृशः हस्तक्षेपः न केवलं ताइवानजलसन्धिक्षेत्रे शान्तिपूर्णस्थितिं क्षीणं करोति, अपितु क्षेत्रस्य आर्थिकविकासे अपि नकारात्मकं प्रभावं करोति

अतः, एयरएक्स्प्रेस् उद्योगस्य ताइवानजलसन्धिस्य स्थितिः सह कथं सम्बन्धः अस्ति? सर्वप्रथमं ताइवान-जलसन्धिस्य स्थितिः स्थिरता क्षेत्रीय-आर्थिक-वातावरणं प्रत्यक्षतया प्रभावितं करोति । शान्तिपूर्णः स्थिरः च ताइवानजलसन्धिक्षेत्रः व्यापारविनिमयस्य आर्थिकसहकार्यस्य च प्रवर्धनार्थं अनुकूलः अस्ति, अतः वायुएक्सप्रेस् उद्योगस्य कृते व्यापकं विपण्यस्थानं प्रदाति तद्विपरीतम् यदि ताइवान-जलसन्धिस्य स्थितिः तनावपूर्णा भवति, व्यापारः च प्रतिबन्धितः भवति तर्हि वायु-एक्स्प्रेस्-शिपमेण्ट्-मात्रा न्यूनीभवति, उद्योगस्य विकासः च बाधितः भवितुम् अर्हति

द्वितीयं, एयरएक्स्प्रेस्-उद्योगस्य विकासः अपि अस्य क्षेत्रस्य आर्थिकजीवनशक्तिं, मुक्ततां च किञ्चित्पर्यन्तं प्रतिबिम्बयति । यदि ताइवान-जलसन्धिक्षेत्रं स्थिरतां निर्वाहयितुं शक्नोति, अधिकं निवेशं व्यापारं च आकर्षयितुं शक्नोति तर्हि एयर-एक्सप्रेस्-व्यापारस्य परिमाणं वर्धते, उद्योगः च उत्तमविकासस्य अवसरान् अपि प्रवर्तयिष्यति तद्विपरीतम् यदि ताइवान-जलसन्धिस्य स्थितिः अस्थिरः भवति, निवेशकानां विश्वासः कुण्ठितः भवति, व्यापार-क्रियाकलापाः न्यूनाः भवन्ति च तर्हि एयर-एक्स्प्रेस्-उद्योगः अपि प्रभावितः भविष्यति

तदतिरिक्तं राष्ट्रियरणनीत्याः दृष्ट्या वायुएक्स्प्रेस् उद्योगस्य अपि महत् महत्त्वम् अस्ति । आधुनिकयुद्धे सामग्रीनां द्रुतपरिवहनं, परिनियोजनं च महत्त्वपूर्णम् अस्ति । एयरएक्स्प्रेस् उद्योगेन सञ्चितः परिवहनस्य अनुभवः, जालसंसाधनं, तकनीकीक्षमता च आवश्यकतायां देशस्य सैन्यकार्यक्रमेषु समर्थनं दातुं शक्नोति तत्सह, सशक्तः एयरएक्स्प्रेस् उद्योगः देशस्य व्यापकप्रतिस्पर्धां वर्धयितुं अन्तर्राष्ट्रीयमञ्चे तस्य स्वरं वर्धयितुं च साहाय्यं करिष्यति।

संक्षेपेण वक्तुं शक्यते यत् एयरएक्स्प्रेस्-उद्योगस्य ताइवान-जलसन्धिस्य स्थितिः च परस्परं किमपि सम्बन्धं नास्ति इति भासते, परन्तु वस्तुतः तेषां सम्बन्धः अविच्छिन्नः अस्ति अस्माभिः अवगन्तुं युक्तं यत् ताइवान-जलसन्धिषु शान्तिं स्थिरतां च निर्वाहयितुम् न केवलं राष्ट्रिय-संप्रभुतायाः प्रादेशिक-अखण्डतायाः च आवश्यकता अस्ति, अपितु क्षेत्रीय-आर्थिक-विकासस्य, उद्योग-समृद्धेः च महत्त्वपूर्णा पूर्वापेक्षा अपि अस्ति |.