सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं वैश्विक-अर्थव्यवस्थायाः, रसद-प्रकारेण च निकटतया सम्बद्धम् अस्ति"

"अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य तथा वैश्विक-अर्थव्यवस्थायाः, रसद-प्रतिमानस्य च निकट-संलग्नता" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य तीव्र-विकासस्य लाभः वैश्विक-व्यापारस्य निरन्तर-वृद्ध्या भवति । यथा यथा देशान्तरेषु आर्थिकविनिमयः अधिकाधिकं भवति तथा तथा कम्पनीभ्यः कुशलरसदव्यवस्थायाः अधिकाधिकं प्रबलं आवश्यकता वर्तते । द्रुततरं सटीकं च सेवां कृत्वा अन्तर्राष्ट्रीय-द्रुत-वितरणं अन्तर्राष्ट्रीयव्यापारे उद्यमानाम् रसद-आवश्यकतानां पूर्तिं करोति, माल-सञ्चारं त्वरयति, व्यवहार-व्ययस्य न्यूनीकरणं च करोति

विज्ञानस्य प्रौद्योगिक्याः च उन्नतिः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणे अपि प्रबलं प्रेरणाम् अयच्छत् । रसद-निरीक्षण-प्रणाल्याः आरभ्य स्वचालित-क्रमण-उपकरणपर्यन्तं उन्नत-प्रौद्योगिकी-साधनेन द्रुत-वितरण-सेवानां गुणवत्तायां, कार्यक्षमतायां च महती उन्नतिः अभवत् यथा, IoT प्रौद्योगिक्याः उपयोगेन एक्स्प्रेस् पार्सल् इत्यस्य निरीक्षणं वास्तविकसमये कर्तुं शक्यते, येन ग्राहकाः कदापि वस्तुनां परिवहनस्य स्थितिं ज्ञातुं शक्नुवन्ति ।

परन्तु अन्तर्राष्ट्रीय-द्रुत-वितरणस्य विकास-प्रक्रिया सुचारुरूपेण न प्रचलति । जटिलः नित्यं परिवर्तमानः च अन्तर्राष्ट्रीयः स्थितिः, व्यापारसंरक्षणवादस्य उदयः, विविधाः प्राकृतिकाः आपदाः च सर्वेऽपि अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगाय आव्हानानि आनयत् यथा, कतिपयेषु देशेषु व्यापारविवादस्य परिणामेण द्रुतवितरणकार्यक्रमेषु प्रतिबन्धाः, परिवहनव्ययस्य वृद्धिः, अनिश्चितता च भवितुम् अर्हति

तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगः अपि घोर-प्रतिस्पर्धायाः सामनां कुर्वन् अस्ति । विपण्यभागस्य स्पर्धां कर्तुं प्रमुखाः एक्स्प्रेस्-वितरण-कम्पनयः सेवानां अनुकूलनं मूल्यानि न्यूनीकर्तुं च निरन्तरं प्रयतन्ते । अस्मिन् क्रमे केचन कम्पनयः अल्पकालीनहितस्य अनुसरणार्थं सेवागुणवत्तायाः त्यागं कर्तुं शक्नुवन्ति, अतः सम्पूर्णस्य उद्योगस्य प्रतिष्ठा प्रभाविता भवति ।

एतासां आव्हानानां सामना कर्तुं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां सहकार्यं नवीनतां च सुदृढं कर्तुं आवश्यकता वर्तते । सामरिकगठबन्धनानि स्थापयित्वा कम्पनयः संसाधनानाम् साझेदारी कर्तुं, परस्परस्य सामर्थ्यस्य पूरकं कर्तुं, विपण्यजोखिमानां प्रति संयुक्तरूपेण प्रतिक्रियां दातुं च शक्नुवन्ति । तत्सह, अनुसन्धानविकासयोः निवेशं वर्धयति, नूतनानि सेवाप्रतिमानं प्रौद्योगिकीअनुप्रयोगं च विकसयति, स्वस्य मूलप्रतिस्पर्धां च वर्धयति

तदतिरिक्तं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासेन पर्यावरण-संरक्षणे अपि निश्चितः प्रभावः अभवत् । एक्स्प्रेस्-पैकेजस्य बहूनां संख्यायाः कारणात् पॅकेजिंग्-अपशिष्टस्य वृद्धिः अभवत्, पर्यावरणस्य उपरि दबावः अपि अभवत् । अतः द्रुतवितरणकम्पनीनां हरितरसदस्य सक्रियरूपेण प्रचारः, पुनःप्रयोगयोग्यपैकेजिंगसामग्रीणां उपयोगः, कार्बन उत्सर्जनस्य न्यूनीकरणं, स्थायिविकासः च प्राप्तुं आवश्यकता वर्तते

संक्षेपेण, वैश्विक-अर्थव्यवस्थायाः, रसद-व्यवस्थायाः च महत्त्वपूर्णः भागः इति नाम्ना अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं अवसरैः परिपूर्णं भवति परन्तु तस्य भविष्यस्य विकासे अपि अनेकानि आव्हानानि सन्ति |. विपण्यपरिवर्तनस्य निरन्तरं अनुकूलतां कृत्वा विविधसमस्यानां सक्रियरूपेण प्रतिक्रियां दत्त्वा एव उद्योगस्य स्थायिस्वस्थः विकासः प्राप्तुं शक्यते