सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> जापानीभूकम्पेन प्रेरितसामग्रीक्रयणस्य आतङ्कक्रयणस्य वैश्विकरसदस्य च गुप्तसम्बन्धः

जापानीभूकम्पेन प्रेरितसामग्रीक्रयणस्य आतङ्कक्रयणस्य वैश्विकरसदस्य च गुप्तसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणीयजगति रसदजालानि निकटतया सम्बद्धानि सन्ति । जापानदेशे भूकम्पस्य अनन्तरं भौतिकमागधायां वर्धमानस्य प्रभावः वैश्विकरसदस्य परिनियोजने भविष्यति। जापानी-विपण्यस्य तात्कालिक-आवश्यकतानां पूर्तये देशस्य सर्वेभ्यः आपूर्तिकर्ताः निर्मातारः च शीघ्रं प्रतिक्रियां दत्तवन्तः । एतेन न केवलं तेषां उत्पादनक्षमतायाः परीक्षणं भवति, अपितु रसदस्य परिवहनस्य च कार्यक्षमतायाः अधिकानि आवश्यकतानि अपि अग्रे स्थापितानि भवन्ति ।

अस्मिन् सन्दर्भे रसदकम्पनीनां परिवहनमार्गाणां क्षमताविनियोगस्य च लचीलापनं करणीयम् । यथा, मूलतः अन्यप्रदेशेभ्यः नियतवस्तूनि जापानदेशे परिनियोजनाय प्राथमिकताम् अददात् । एतेन अन्येषु प्रदेशेषु रसदप्रदायस्य संक्षिप्तविलम्बः अथवा समायोजनं भवितुम् अर्हति । तत्सह, आपदाक्षेत्रे यथाशीघ्रं सामग्रीं वितरितुं रसदकम्पनयः द्रुतयानस्य अपि उपयोगं कर्तुं शक्नुवन्ति, येन परिवहनव्ययः वर्धते

आपूर्तिशृङ्खलायाः दृष्ट्या जापानदेशे भूकम्पस्य अनन्तरं आपूर्तिक्रयणस्य त्वरितता अपि श्रृङ्खलाप्रतिक्रियाणां श्रृङ्खलां प्रेरयिष्यति । आपूर्तिकर्ताभिः कच्चामालस्य क्रयणं वर्धयितुं आवश्यकं भवति, उत्पादनकम्पनीभ्यः उत्पादनं वर्धयितुं अतिरिक्तसमयं कार्यं कर्तव्यं भवति । एतेन कच्चामालस्य मूल्येषु वृद्धिः भवितुम् अर्हति, यत् क्रमेण सम्बन्धित-उद्योगेषु व्ययस्य मूल्यस्य उतार-चढावस्य च प्रभावं जनयति ।

तदतिरिक्तं एतादृशानां आपत्कालानाम् प्रतिक्रियायां रसदस्य सूचनाप्रदानस्य महत्त्वपूर्णा भूमिका भवति । वास्तविकसमयनिरीक्षणस्य आँकडाविश्लेषणस्य च माध्यमेन रसदकम्पनयः विपण्यमागधायां परिवर्तनं समीचीनतया ग्रहीतुं शक्नुवन्ति तथा च रसदरणनीतयः समये समायोजयितुं शक्नुवन्ति। उन्नतरसदप्रबन्धनप्रणाल्याः मालस्य भण्डारणं वितरणं च अनुकूलितुं शक्नोति तथा च रसदसञ्चालनस्य दक्षतायां सटीकतायां च सुधारं कर्तुं शक्नोति।

अन्तर्राष्ट्रीय द्रुतवितरणव्यापारं दृष्ट्वा यद्यपि अस्मिन् प्रसङ्गे भौतिकपरिवहनस्य प्रत्यक्षं मुख्यशक्तिः न भवेत् तथापि तस्य अस्तित्वं वैश्विकरसदस्य विविधविकल्पान् प्रदाति अन्तर्राष्ट्रीय-द्रुत-वितरणं प्रायः स्वस्य गति-सेवा-गुणवत्तायाः कृते प्रसिद्धं भवति, तथा च केषाञ्चन तात्कालिक-उच्च-मूल्यानां सामग्रीनां परिवहने अपूरणीय-भूमिकां निर्वहति

यदा जापानी-विपण्ये कतिपयानां विशिष्टानां चिकित्सा-आपूर्तिनां अथवा उच्च-प्रौद्योगिकी-उद्धार-उपकरणानाम् तत्कालीन-आवश्यकता भवति तदा अन्तर्राष्ट्रीय-एक्सप्रेस् स्वस्य कुशल-जालस्य, द्रुत-सीमाशुल्क-निकासी-क्षमतायाः च सह एताः आपूर्तिः शीघ्रमेव वितरितुं शक्नोति अपि च, अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीभिः संचितः समृद्धः अनुभवः व्यावसायिकदलानि च जटिल-रसद-वातावरणे विविध-चुनौत्यस्य लचीलेन प्रतिक्रियां दातुं शक्नुवन्ति

परन्तु अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य अपि काश्चन सीमाः, आव्हानाः च सन्ति । उच्चव्ययः बृहत्-प्रमाणेन सामग्रीपरिवहनं व्यय-निषेधं कर्तुं शक्नोति, येन केषाञ्चन मूल्य-संवेदनशील-वस्तूनाम् कृते अनुपयुक्तं भवति । तदतिरिक्तं विभिन्नेषु देशेषु क्षेत्रेषु च नियमानाम् नीतीनां च भेदः अन्तर्राष्ट्रीय-द्रुत-यान-यानस्य कृते अपि केचन बाधकाः आनेतुं शक्नुवन्ति ।

संक्षेपेण यद्यपि जापानीभूकम्पेन प्रेरितसामग्रीक्रयणं केवलं स्थानीयघटना एव आसीत् तथापि वैश्विकरसदव्यवस्थायाः जटिलतां परस्परसम्बद्धतां च प्रतिबिम्बयति स्म आपत्कालस्य सम्मुखे वैश्विकरसदस्य निरन्तरं अनुकूलनं समायोजनं च आवश्यकं यत् सामग्रीनां समये आपूर्तिः अर्थव्यवस्थायाः स्थिरसञ्चालनं च सुनिश्चितं भवति।