सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> संयुक्तराष्ट्रसङ्घस्य युवाकार्याणां वर्तमानरसदक्षेत्रस्य च सूक्ष्मसम्बन्धः

संयुक्तराष्ट्रसङ्घस्य युवाकार्याणां वर्तमानरसदक्षेत्रस्य च सूक्ष्मसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा वैश्विक अर्थव्यवस्था अभिसरणं करोति तथा तथा रसदस्य महत्त्वपूर्णा भूमिका भवति । रसदः न केवलं मालस्य परिवहनेन सह सम्बद्धः अस्ति, अपितु सूचनायाः, प्रौद्योगिक्याः, संस्कृतिस्य च संचरणं प्रभावितं करोति । अन्तर्राष्ट्रीयव्यापारे इव उत्पादनस्थानात् उपभोगस्थानं प्रति मालस्य स्थानान्तरणं कुशलरसदव्यवस्थायाः उपरि अवलम्बते ।

रसदस्य विकासेन विभिन्नेषु प्रदेशेषु उद्यमानाम् कृते व्यापकं विपण्यस्थानं प्राप्तम् अस्ति । उपभोक्तृमागधां पूरयितुं उद्यमाः कुशलरसदजालस्य उपयोगं कृत्वा विश्वस्य सर्वेषु भागेषु उत्पादानाम् शीघ्रं वितरणं कर्तुं शक्नुवन्ति । तस्मिन् एव काले रसदः संसाधनानाम् इष्टतमविनियोगं अपि प्रवर्धयति, येन उत्पादनकारकाः विश्वे अधिकतर्कसंगतरूपेण प्रवाहितुं शक्नुवन्ति ।

तेषु रसदसेवानां गुणवत्ता, कार्यक्षमता च प्रमुखाः कारकाः अभवन् । द्रुतगतिः, सटीकः, सुरक्षिता च रसदसेवाः ग्राहकसन्तुष्टिं वर्धयितुं उद्यमानाम् प्रतिस्पर्धां च वर्धयितुं शक्नुवन्ति । स्मार्ट गोदाम, स्वचालितसॉर्टिंग् इत्यादीनां रसदप्रौद्योगिक्याः निरन्तरं नवीनतायाः कारणेन रसद-उद्योगस्य विकासः प्रवर्धितः अस्ति

संयुक्तराष्ट्रसङ्घस्य युवाकार्याणां सहायकमहासचिवस्य भ्रमणं प्रति गत्वा, एषा आदानप्रदानक्रियाकलापः रसदक्षेत्रे युवानां पीढीयाः विकासाय नूतनान् विचारान् अवसरान् च आनेतुं शक्नोति। भविष्यस्य मुख्यशक्तित्वेन युवानां नवीनचिन्तनस्य सक्रियभागित्वस्य च रसद-उद्योगस्य प्रगतेः महत् महत्त्वम् अस्ति

भविष्ये अपि रसद-उद्योगः अनेकानां आव्हानानां अवसरानां च सामनां करिष्यति । पर्यावरणसंरक्षणदबावस्य निवारणं कृत्वा हरितरसदं कथं प्राप्तव्यम्? रसददक्षतां अधिकं सुधारयितुम् उदयमानप्रौद्योगिकीनां उपयोगः कथं करणीयः? एतेषु अस्माकं अन्वेषणं नवीनतां च निरन्तरं कर्तुं आवश्यकम् अस्ति। सर्वेषां पक्षानां संयुक्तप्रयत्नेन रसद-उद्योगः उत्तम-विकास-संभावनाः प्रवर्तयिष्यति इति मम विश्वासः |

संक्षेपेण यद्यपि संयुक्तराष्ट्रसङ्घस्य युवाकार्यं रसदं च द्वौ भिन्नौ क्षेत्रौ प्रतीयते तथापि वैश्विकविकासस्य प्रवर्धनस्य आदानप्रदानस्य सहकार्यस्य च प्रवर्धने तेषां साधारणं लक्ष्यं मिशनं च साझां भवति