सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "परिवर्तमानसमये आर्थिकतत्त्वानि परिसञ्चरणसन्दर्भश्च"

"परिवर्तमानसमये आर्थिकतत्त्वानि परिसञ्चरणं च"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थूलदृष्ट्या चीनस्य कर-विनिमयदरसुधाराः संसाधनविनियोगस्य अनुकूलनार्थं साहाय्यं करिष्यन्ति तथा च अन्तर्राष्ट्रीयबाजारे घरेलु-उद्यमानां प्रतिस्पर्धां वर्धयिष्यन्ति |. उचितकरनीतयः उद्यमानाम् उपरि भारं न्यूनीकर्तुं शक्नुवन्ति, नवीनतायाः जीवनशक्तिं उत्तेजितुं शक्नुवन्ति, उद्यमानाम् वैश्विक औद्योगिकश्रमविभागे अधिकं अनुकूलस्थानं प्राप्तुं च समर्थाः भवितुम् अर्हन्ति विनिमयदरस्य स्थिरता, समुचितं समायोजनं च विदेशव्यापारस्य सन्तुलनं निर्वाहयितुं साहाय्यं करिष्यति तथा च अन्तर्राष्ट्रीयविपण्ये चीनीयवस्तूनाम् मूल्यप्रतिस्पर्धां वर्धयिष्यति।

तत्सह एतेषां सुधारणानां कारणेन अन्तर्राष्ट्रीय-आर्थिक-आदान-प्रदानस्य कृते अपि अधिकाः अनुकूलाः परिस्थितयः निर्मिताः । अन्तर्राष्ट्रीयव्यापारे रसदलिङ्कं उदाहरणरूपेण गृहीत्वा, अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं, कुशल-रसद-पद्धत्या, मालस्य सीमापार-सञ्चारस्य प्रवर्धने प्रमुखा भूमिकां निर्वहति कर-विनिमयदरसुधाराः कम्पनीनां व्ययं लाभं च प्रभावितयन्ति, यत् क्रमेण अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणसेवानां माङ्गं, चयनं च प्रभावितं करोति

यदा कम्पनयः अधिकानुकूलकरवातावरणस्य स्थिरविनिमयदराणां च सामनां कुर्वन्ति तदा ते उत्पादनस्य विस्तारं कृत्वा निर्यातं वर्धयितुं शक्नुवन्ति । अस्य अर्थः अस्ति यत् अन्तर्राष्ट्रीय-द्रुत-वितरण-माध्यमेन विश्वे ग्राहकेभ्यः अधिक-वस्तूनि शीघ्रं वितरितुं आवश्यकानि सन्ति । तद्विपरीतम्, यदि करभारः वर्धते अथवा विनिमयदरे महती उतार-चढावः भवति तर्हि कम्पनयः स्वव्यापाररणनीतिं समायोजयित्वा निर्यातं न्यूनीकर्तुं शक्नुवन्ति, यस्य अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-व्यापारे निश्चितः निरोधात्मकः प्रभावः भविष्यति

सूक्ष्मस्तरात् व्यक्तिगत उपभोक्तृणां कृते कर-विनिमयदरसुधाराः अपि अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणद्वारा तेषां विदेश-वस्तूनाम् क्रयणं परोक्षरूपेण प्रभावितं करिष्यन्ति |. यदा विनिमयदरः आन्तरिकमुद्रायाः अनुकूलः भवति तदा उपभोक्तारः आयातितवस्तूनाम् क्रयणं कर्तुं अधिकं प्रवृत्ताः भवेयुः, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणद्वारा स्वस्य उपभोग-आवश्यकतानां पूर्तये च अधिकं प्रवृत्ताः भवितुम् अर्हन्ति आयातशुल्कस्य न्यूनीकरणम् इत्यादिषु करनीतिषु समायोजनं उपभोक्तृणां विदेशेषु मालक्रयणस्य इच्छां अपि उत्तेजयिष्यति, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य उपयोगस्य आवृत्तिं च वर्धयिष्यति

तदतिरिक्तं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य एव विकासः अपि स्थूल-आर्थिक-वातावरणेन सह निकटतया सम्बद्धः अस्ति । कर-विनिमयदरसुधारैः आनयितायाः आर्थिकवृद्धिः, विपण्यस्थिरता च अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कम्पनीभ्यः व्यापकं विकासस्थानं प्रदत्तवती अस्ति एकतः अधिकव्यापारस्य अर्थः अस्ति यत् द्रुतवितरणसेवानां अधिका माङ्गलिका अपरतः सेवागुणवत्तां कार्यक्षमतां च सुधारयितुम् द्रुतवितरणकम्पनीभिः निवेशाय प्रौद्योगिकीनवाचाराय च स्थिरं आर्थिकवातावरणं अनुकूलं भवति

परन्तु अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासकाले अपि केचन आव्हानाः सन्ति । यथा, विभिन्नेषु देशेषु क्षेत्रेषु च करनीतिषु भेदेन द्रुतवितरणव्ययस्य अनिश्चितता भवितुम् अर्हति । तदतिरिक्तं विनिमयदरस्य उतार-चढावः द्रुतवितरणकम्पनीनां अन्तर्राष्ट्रीयनिपटनं, मूल्यनियन्त्रणं च प्रभावितं कर्तुं शक्नोति । एतासां चुनौतीनां निवारणं कुर्वन् अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीभिः जोखिम-प्रबन्धनं सुदृढं कर्तुं, परिचालन-लचीलतां अनुकूलतां च सुधारयितुम् आवश्यकम् अस्ति ।

संक्षेपेण चीनस्य कर-विनिमय-दर-सुधारस्य अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य च मध्ये अविच्छिन्नसम्बन्धाः सन्ति । एषः सम्पर्कः स्थूल-सूक्ष्म-स्तरयोः एकत्र कार्यं करोति, अर्थव्यवस्थायाः संचालनं जनानां जीवनं च प्रभावितं करोति । कालस्य विकासस्य अनुकूलतां प्रवर्धयितुं च एतान् सम्बन्धान् अस्माभिः पूर्णतया अवगन्तुं युक्तम्।