सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनीयक्रीडायाः पारराष्ट्रीयपरिवहनस्य च सम्भाव्यः अन्तरक्रिया

चीनीक्रीडायाः पारराष्ट्रीयपरिवहनस्य च सम्भाव्यः अन्तरक्रिया


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीमापारं परिवहनं क्रीडाकार्यक्रमेषु महत्त्वपूर्णं समर्थनं प्रदाति । यथा, क्रीडकानां प्रशिक्षणार्थं आवश्यकानि उन्नतानि उपकरणानि प्रायः अन्तर्राष्ट्रीय-एक्स्प्रेस्-प्रसवद्वारा शीघ्रं प्रदातुं प्रवृत्ताः भवन्ति । एतत् उपकरणं क्रीडकस्य प्रशिक्षणस्य प्रतियोगितायाः च प्रदर्शनाय महत्त्वपूर्णं भवति ।

  • तस्मिन् एव काले अन्तर्राष्ट्रीय-द्रुत-वितरणं क्रीडा-कार्यक्रमानाम् अन्तर्राष्ट्रीय-आदान-प्रदानम् अपि प्रवर्धयति । विभिन्नदेशेभ्यः क्रीडकाः प्रशिक्षण-अनुभवाः, तकनीकाः च साझां कर्तुं शक्नुवन्ति, प्रासंगिकसामग्रीणां सूचनानां च संचरणं च कुशल-एक्स्प्रेस्-वितरणसेवासु अपि निर्भरं भवति
  • क्रीडाकार्यक्रमानाम् आतिथ्यस्य दृष्ट्या अन्तर्राष्ट्रीयदक्षप्रसवः आयोजनाय आवश्यकसामग्रीणां समये आपूर्तिं सुनिश्चितं कर्तुं शक्नोति । आयोजनस्थलनिर्माणसामग्रीतः प्रचारसामग्रीपर्यन्तं, क्रीडकानां दैनन्दिनावश्यकताभ्यः आरभ्य चिकित्सासामग्रीपर्यन्तं सर्वं सटीकं द्रुतं च परिवहनस्य आवश्यकता वर्तते

  • तदतिरिक्तं क्रीडा-उद्योगस्य विकासः अपि अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणेन सह निकटतया सम्बद्धः अस्ति । विभिन्नक्रीडाब्राण्ड्-उत्पादाः वैश्विकरूपेण विक्रीयन्ते, तथा च एक्स्प्रेस्-वितरण-सेवा उपभोक्तृभ्यः स्वस्य प्रिय-उत्पादानाम् समये एव प्राप्तुं समर्थं करोति ।
  • परन्तु अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य अपि क्रीडाभिः सह एकीकरणस्य प्रक्रियायां केषाञ्चन आव्हानानां सामना भवति । यथा - परिवहनकाले सुरक्षाविषयेषु मालस्य क्षतिः वा नष्टः वा भवितुम् अर्हति । तदतिरिक्तं सीमाशुल्कनिरीक्षणं, करनीतिः इत्यादयः कारकाः अपि विलम्बं जनयितुं शक्नुवन्ति ।

  • परन्तु प्रौद्योगिक्याः निरन्तरं उन्नतिः उद्योगविनियमानाम् उन्नतिः च भवति चेत् क्रीडाक्षेत्रे अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य भूमिका अधिकाधिकं महत्त्वपूर्णा भविष्यति, येन चीनस्य क्रीडा-उद्योगस्य विकासाय अधिकं समर्थनं प्राप्यते |.