समाचारं
समाचारं
Home> उद्योगसमाचारः> चीनीयक्रीडायाः पारराष्ट्रीयपरिवहनस्य च सम्भाव्यः अन्तरक्रिया
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापारं परिवहनं क्रीडाकार्यक्रमेषु महत्त्वपूर्णं समर्थनं प्रदाति । यथा, क्रीडकानां प्रशिक्षणार्थं आवश्यकानि उन्नतानि उपकरणानि प्रायः अन्तर्राष्ट्रीय-एक्स्प्रेस्-प्रसवद्वारा शीघ्रं प्रदातुं प्रवृत्ताः भवन्ति । एतत् उपकरणं क्रीडकस्य प्रशिक्षणस्य प्रतियोगितायाः च प्रदर्शनाय महत्त्वपूर्णं भवति ।
क्रीडाकार्यक्रमानाम् आतिथ्यस्य दृष्ट्या अन्तर्राष्ट्रीयदक्षप्रसवः आयोजनाय आवश्यकसामग्रीणां समये आपूर्तिं सुनिश्चितं कर्तुं शक्नोति । आयोजनस्थलनिर्माणसामग्रीतः प्रचारसामग्रीपर्यन्तं, क्रीडकानां दैनन्दिनावश्यकताभ्यः आरभ्य चिकित्सासामग्रीपर्यन्तं सर्वं सटीकं द्रुतं च परिवहनस्य आवश्यकता वर्तते
परन्तु अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य अपि क्रीडाभिः सह एकीकरणस्य प्रक्रियायां केषाञ्चन आव्हानानां सामना भवति । यथा - परिवहनकाले सुरक्षाविषयेषु मालस्य क्षतिः वा नष्टः वा भवितुम् अर्हति । तदतिरिक्तं सीमाशुल्कनिरीक्षणं, करनीतिः इत्यादयः कारकाः अपि विलम्बं जनयितुं शक्नुवन्ति ।