सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> मियाजाकीप्रान्तस्य भूकम्पस्य विमानपरिवहनमालवाहनस्य च गुप्तसम्बन्धः

मियाजाकी-प्रान्तस्य भूकम्पस्य विमानयानमालवाहनस्य च गुप्तसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदक्षेत्रे वायुयानमालस्य महत्त्वपूर्णं स्थानं वर्तते । यदा भूकम्पाः इत्यादयः प्राकृतिकाः आपदाः भवन्ति तदा सामग्रीनां परिनियोजनाय, उद्धारकार्यस्य च कृते तस्य कार्यक्षमता, समयसापेक्षता च महत्त्वपूर्णा भवति । भूकम्पेन मार्गक्षतिः, यातायातपक्षाघातः च भूमौ परिवहनं बहु प्रतिबन्धितवान् । अस्मिन् समये विमानयानव्यवस्था भौगोलिकबाधाः अतिक्रम्य शीघ्रमेव आपदाक्षेत्रेषु शीघ्रमेव आवश्यकानि राहतसामग्रीणि, चिकित्सासाधनं, दैनन्दिनावश्यकवस्तूनि च प्रदातुं शक्नोति

यथा, मियाजाकी-प्रान्ते भूकम्पस्य अनन्तरं प्राथमिकचिकित्सासामग्री, शीशीजलं, पोर्टेबलशौचालयं, डिब्बाबन्दभोजनम् इत्यादीनां सामानानाम् आग्रहः वर्धितः विश्वस्य एतानि आपूर्तिं संयोजयितुं वायुमालः शीघ्रं प्रतिक्रियां दातुं शक्नोति । तदपेक्षया यदि भवान् केवलं भूपरिवहनस्य उपरि अवलम्बते तर्हि न केवलं परिवहनसमयः दीर्घः भविष्यति, अपितु भूकम्पक्षतिः अपि भविष्यति, यस्य परिणामेण सामग्रीवितरणं विलम्बः अथवा असफलता अपि भविष्यति

तदतिरिक्तं विमानपरिवहनमालस्य अपि आपदापश्चात् पुनर्निर्माणचरणस्य महत्त्वपूर्णा भूमिका भवितुम् अर्हति । भूकम्पस्य अनन्तरं गृहाणि पतितानि, आधारभूतसंरचनायाः क्षतिः च अभवत्, अतः निर्माणसामग्रीणां पुनर्निर्माणसामग्रीणां च बृहत् परिमाणस्य आवश्यकता अभवत् । एतानि सामग्रीनि प्रायः बृहत् आकारेण, गुरुभारयुक्तानि च भवन्ति, पुनर्निर्माणप्रक्रियायाः त्वरिततायै विमानयानद्वारा आपदाक्षेत्रं प्रति शीघ्रं परिवहनं कर्तुं शक्यन्ते

परन्तु वायुमार्गेण मालवाहनं न दोषरहितं भवति । व्ययः तुल्यकालिकरूपेण अधिकः भवति, बृहत्प्रमाणेन सामग्रीपरिवहनकाले बाधकः भवितुम् अर्हति । तत्सह, विमानयानक्षमता अपि सीमितं भवति, आपदाक्षेत्राणां आवश्यकतानां पूर्तये अन्यैः परिवहनविधैः सह समन्वयः करणीयः

आपदाप्रतिक्रियायां विमानपरिवहनमालस्य अधिकतमं भूमिकां निर्वहति इति सुनिश्चित्य प्रासंगिकनियोजनं सज्जताप्रयत्नाः च वर्धयितुं आवश्यकाः सन्ति । एकतः सुदृढं आपत्कालीन-रसद-व्यवस्थां स्थापयित्वा विमानयानमार्गाणां क्षमता-विनियोगस्य च पूर्वमेव योजनां कर्तुं आवश्यकम् अस्ति । अपरपक्षे, सुचारुसूचनाः, कुशलसहकार्यं च सुनिश्चित्य आपूर्तिकर्ताभिः, रसदकम्पनीभिः, सर्वकारीयविभागैः च सह सर्वैः पक्षैः सह सहकार्यं सुदृढं कर्तुं आवश्यकम् अस्ति

संक्षेपेण यद्यपि मियाजाकी-प्रान्तस्य भूकम्पः स्थानीयः प्राकृतिकः आपदा आसीत् तथापि आपत्कालस्य प्रतिक्रियायां सामाजिकस्थिरतां सुनिश्चित्य विमानयानस्य मालवाहनस्य च महत्त्वं प्रतिबिम्बितवान् भविष्ये उत्पद्यमानानां विविधानां आव्हानानां अधिकतया सामना कर्तुं अस्माभिः एतस्य परिवहनपद्धतेः पूर्णतया अवगमनं, सदुपयोगः च कर्तव्यः ।