समाचारं
समाचारं
Home> उद्योगसमाचार> विदेशव्यापारस्य उल्लासस्य पृष्ठतः विमाननरसदस्य गुप्तशक्तिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उच्चदक्षतायाः वेगस्य च कारणेन विमानयानरसदः विदेशव्यापारस्य विकासाय महत्त्वपूर्णः समर्थनः अभवत् । आधुनिकव्यापारस्य कठोरआवश्यकतानां पूर्तिं कृत्वा अल्पकाले एव विश्वस्य सर्वेषु भागेषु मालस्य परिवहनं कर्तुं शक्नोति ।
पारम्परिकसमुद्रस्य भूपरिवहनस्य च तुलने वायुरसदस्य स्पष्टलाभाः सन्ति ।प्रथमः, वेगः अस्य बृहत्तमः आकर्षणः अस्ति । कतिपयेषु आपत्कालीनस्थितौ, यथा चिकित्सासामग्रीणां परिवहनं वा फैशनउत्पादानाम् द्रुतप्रक्षेपणं वा, वायुरसदः अल्पतमसमये एव वितरणं सम्पूर्णं कर्तुं शक्नोति, तस्मात् विपण्यस्य अवसरान् गृह्णातिद्वितीयम्, वायुरसदस्य सेवागुणवत्ता प्रायः अधिका भवति । यतो हि मालस्य परिवहनकाले तुल्यकालिकरूपेण अल्पानि संचालनपदानि भवन्ति, अतः क्षतिः, हानिः च इति जोखिमः बहु न्यूनीकरोति ।
तथापि वायुरसदः सिद्धः नास्ति ।अस्य व्ययः अधिकः भवति, यत् परिवहनपद्धतिं चयनं कुर्वन् केचन अल्पमूल्याः मालाः निषेधात्मकाः भवन्ति । तत्सह, वायुरसदस्य परिवहनक्षमता तुल्यकालिकरूपेण सीमितं भवति, तथा च शिखरकालेषु परिवहनक्षमता कठिना भवितुम् अर्हति ।
तथापि प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यमाङ्गस्य निरन्तरवृद्ध्या च विमाननरसदस्य निरन्तरं अनुकूलनं विकसितं च भवति यथा, नूतनविमानानाम् आरम्भेण परिवहनक्षमता वर्धिता, रसदकम्पनीभिः परिचालनप्रक्रियाणां अनुकूलनं कृत्वा व्ययस्य न्यूनीकरणं कृतम्
भविष्ये विमाननरसदस्य अन्यैः परिवहनविधैः सह निकटतरं एकीकरणं समन्वितं विकासं च प्राप्तुं शक्यते ।एकतः, समुद्रपरिवहनस्य भूपरिवहनस्य च सम्पर्कस्य माध्यमेन समग्रपरिवहनदक्षतायाः उन्नयनार्थं बहुविधरसदजालस्य निर्माणं भवतिअपरं तु, बृहत् आँकडा तथा कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां साहाय्येन, रसदसंसाधनानाम् सटीकविनियोगं इष्टतमं प्रेषणं च प्राप्तुं।
संक्षेपेण, विदेशव्यापारस्य पृष्ठतः अदृश्यशक्तिरूपेण विमाननरसदः वैश्विकव्यापारस्य प्रतिमानं स्वस्य अद्वितीयरीत्या आकारयति, आर्थिकविकासे च प्रबलं प्रेरणाम् अयच्छति।